________________ कोकावसहिपासणाह ६७४-अभिधानराजेन्द्रः भाग-३ कोट्ट क्खाणं इत्थ न कायव्वं, इत्थ बलिमंडलाइणा नत्थि ओगासो। तओ | कोकास पुं० (कोकास) स्वनामख्याते वर्द्धकिरत्ने, आ० म० द्वि०ा (सच सूरीहिं भणियंथोवमेव अज्ज वक्खाणिस्सामो, मा चाउम्भासीवक्खा- | शिल्पसिद्ध इति 'सिप्पसिद्ध' शब्दे वक्ष्यते) "कोकासौ उज्जेणिं गतो णविच्छेओ भविस्सइ ति, तंचेवनपडिवन्नं गुट्ठिएहि। तओ अमरिसवि- / किह रायं जाणावे''आ० चू०१ अ०। क्खमाणसा पडिआगया उवस्सयमायरिया, तओ दूमिअचित्ते गुरुणो | कोगंडी स्त्री० (कोकाण्डी) पुरीभेदे, यत्र षष्ठवासुदेवो निदानम-कार्षीत्। नाऊण सोवन्निअमोक्खदेवनायगनाभगेहिं सङ्केहिं मा अन्नया वि परावइए | ती०१० कल्प। एवंविहो अवमाणो होउत्तिघयवसहीसभीवेचेइअकरोवणथंभूमी मागया, | कोच्चित पुं० (कोचित) शैक्षके, "खमगो इड्डिमाबुड्डो न कोधितो वादि / ' नय कच्छविद्धा, तओ कोकओ नाम सिद्धिभूमिं मग्गओ, वारिओ असो व्य०६उ०। घयवसहीगुट्ठिएहिं ति उणदम्मदाणइच्छणेणातओससंधाआगया सूरिणो | कोच्छ पुं० स्वी० (कौत्स) कुत्सस्य ऋषेरपत्यम् ऋष्यण् / कुत्सापत्ये, कोकयस्स घरं, तेण वि पडिवन्नं काऊण भणिअं-दिन्ना मए भूमी वाच० / कुत्साऽऽख्यपुरुषप्रभवे मनुष्यसन्ताने तदरूपे मूलगोत्रभेदे, जहोचिअमुल्लेण, परं मज्झ ना मेणं चेइ कारैअव्वं / तओ सूरीहिं बहुष्वणो लुक्, कुत्साः शिवभूत्यादयः। "कोच्छं सिवभूई पिय' इति सावएहि अ'तह' त्ति पडिवन्नं काउण, तत्थयधपवसहीआसन्नं कारिअं वचनात् / “जे कोत्था ते सत्तविहा पण्णत्ता / तं जहा-ते कोत्था ते चेइअं, 'कोकावसहि' त्ति हाविओतत्थ सिरिपासनाहो पूइज्जए तिकालं, पोग्गलायणा ते पिंगायणा ते कोडीणा ते मंडलिणोते हारिया ते सोमया"। कालक्कमेण सिरिभमिदेवरज्जे पट्टणं भजतेण मालवरण्णा सा स्था०७ ठा०। पासनाहपडिमा विभग्गा, तओ सोवनियमोक्खदेवनायगसंताणुप्पन्नेहिं *कुक्ष पुं० उदरदेशे, ज्ञा०१ श्रु०१अ०। रामदेवआसाधरसड्डीहि उद्धारो करेउमाढत्तो, आएसणाओ फलहीतिगं कोट्ट पुं० (कोट्ट) दुर्गे, उत्त० 30 अ० / अटव्यां चतुर्वर्णजनपदमिश्रे आणीयं, नियत निहोस, तओ बिंवतिगे विघडिए न परितोसो संजाओ भिल्लदुर्गे, बृ०१ उ०। नि० चू०। गुरूणंसावयाणंच, तओरामदेवेन अभिमणहो गहिओ-जहाहं अकाराविअ कोट्टइत्ता अव्य० (कुट्टयित्वा) खण्डशः कृत्वेत्यर्थे, "समीरिया कोट्टवलिं पाससामिबिंबं न भुजामि त्ति, गुरुणो वि वासे कुणंति म्ह, तओ करेंति" सूत्र०१ श्रु० अ०२ उ०। अट्ठमोववासे रामदेवस्स देवादेव सो जाओ, जहा जत्थ गोहलिआ कोट्टकिरिया स्त्री० (कोट्टक्रिया) महिषकुट्टनक्रियावत्यां रौद्ररूपायां सपुष्फपक्खया दीसइतस्स हिट्ठा इत्थेवचेइअपरिसरेइ त्ति, एहिं हत्थेहिं चण्डिकायाम्, भ० 3 श० 1 उ० ज्ञा० / अनु० उपचारात्तदायतने च। ग० 2 अधि०। फलही चिट्ठइ त्ति खणिऊण लद्धा फलही, कारिअं निरुवमरूवं कोट्टग पुं० (कुट्टक) काष्ठतक्षके वर्द्धकिनि, आचा०२ श्रु०११०२७०। पासनाहबिंवं, वारससयछासट्टे (1266) विक्कमसंवच्छरे देवाणंदसूरीहिं प्रचुरफलायामटव्याम्, गत्वा फलानि, पर्याप्तं गृहीत्वा यत्र गत्वा शोषयति पइट्ठियं ठाविअंचचेइए, पसिद्धंच कोकापासनाह त्ति। रामदेवस्स पुत्ता पश्चाद् गन्त्री पौट्टलिकादिभिरानीय नगरे विक्रीणातीत्येवं फलशोषणनिहुणजाजानामाणो निहुणणामस्स पुभो मल्लओ, तस्स पुत्ता स्थाने, न०।०१०। लेण्हणजइतसीहनामधेया, ते अ पूअंति पइदिणं पासनाह, अन्नया कोट्टण न० (कुट्टन) चूर्णने, प्रश्न०१आश्र० द्वार। लेण्हणस्स सिरिसंखेसरपासनाहेण सुभिणयं दिण्णं / जहा-पहाए कोट्टवीर पुं० (कोट्टवीर) शिवभूतेर्वोटिकाचार्यस्य शिष्ये, विशे०। घडिआचउकं जाव अहं कोकापासनाहपडिमाए सन्निहिस्सामि, तम्मि कोट्टिज्जमाण त्रि० (कुझ्यमान) उद्खलेन क्षुद्यमाने, आ० म०प्र०) घडिआचउके एअम्मि विवे पूइए किर अहं पूइओ ति, तहेव लोगेहिं कोट्टिम न० (कुट्टिम) "ओत्संयोगे"।८।१।११६ / इति उकारपूइज्जमाणो कोकापासनाहो पूरेइ संखेसरपासनाह व्व पएव्यए, स्यौकारः / प्रा० 1 पाद। उपरिबद्धभूमिकगृहे, व्य०४ उ०। संखेसरपासनाहविसया पुज्जाजत्ताइअभिग्गहा तत्थेवपुज्जंति जणाणं, | कोट्टिमतल न० (कुट्टिमतल) मणिभूमिकायाम, ज्ञा० 1 श्रु० 1 अ०/ एवं सन्निहिअपाडिहे राजाओ भयवं 'कोकयपासनाहो' तित्तीसपच बद्धभूमितले, जं०१ वक्षः। माणमुत्ती मलधारिगच्छपडिबद्धो।" अणहिलपट्टणमंडणसिरिकोका कोट्टिय अव्य० (कुट्टयित्वा) खण्डशः कृत्वेत्यर्थे, जी०३ प्रति०। वसहिपासनाहस्स / इय एस कप्पलेसो, होउ जिणाणं धुअकिलेसो' | कोट्टिल पुं० (कौट्टिक) ह्रस्वमुद्गरविशेषे, विशे०। ||1|| इति कोकापार्श्वनाथकल्पः समाप्तः / ती० 40 कल्प। केटुम् धा० (रम् ) क्रीडायाम्, "रमेः संखुडखेड्डोब्मावकिलिकिकोकासिय त्रि० (विकसत) पद्मवद्विकसिते, जी०३ प्रति०। तं० ज०। / चिकोट्टममोट्टायणीसरवेल्लाः ||4|168 // इति रमेः कोट्टमादेशः। "कोकासियधवलपत्तच्छा" कोकासिते पद्मवद् विकसिते धवले कोट्टमइ, रमते। प्रा० 4 पाद। क्वचिद्देशे पत्तले पद्मवती अक्षिणी लोचने येषां ते कोकासितध- कोहपुं० (कोष्ठ) कुष थन्। गृहमध्ये, वाच०। धान्यभाजने, स्था० 3 ठा० वलपत्राक्षाः। जी०३ प्रतिकातं०। 4 उ०। कुशले, स्था० 3 ठा०१ उ०। ब०।"झाणकोट्टोवगए'' औ०। कोकुश्य त्रि०(कौकुचिक) भाण्डे, भाण्डप्राये वा। औ० / ग०। भ० ज०। उदरमध्ये आत्मीये, त्रि०"स्थानान्यामग्निपक्यानां, मूत्रस्य कोक-धा०(वि-आ-ह) आह्वाने, "व्याहगेः कोकपोको"|| रुधिरस्य च / हृदुण्डुकः पुप्पुषश्च, कोष्ठ इत्यभिधीयते // 1 // इति 176 / इति व्याहरतेः कोमादेशः। "कोक्काइ, वाहरइ'" व्याहरति / सुश्रुतोक्ते आमाग्निपक्वमूत्ररुधिरस्थाने, वाच० / "पंचकोठे पुरिसे, प्रा०४ पाद। छक्कोट्ठा इत्थिया' पञ्चकोष्ठः पुरुषः, पुरुषस्यपञ्च कोष्ठका भवन्तीत्यर्थः।