________________ कोउहल ६७३-अभिधानराजेन्द्रः भाग-३ कोकावसहिपासणाह असिवे जता मासं पत्तोताहे घरं गंतुं ओभासिज्जति, अदितु महिला से | कॉडलमत्तगपुं० (कुण्डलभित्रक) स्वनामख्याते ध्यन्तरे, "कोंडलमत्तभण्णति, अक्खेज्जासि सावगस्स साधुणो ददुभागता, ते आसिसो | पभासे, अच्चुययादीण वाहम्मि / " कुण्डलमैत्रनाम्नो वाणमन्तरस्य अविरईए समीवे सोउं अह भावेण वा आगता, सव्वं से घरगमणं | | यात्रायाम्, बृ०३ उ०। कहिज्जति, कारणं च से दीविज्जति, ततो जयणाए ओभासिज्जति, | कॉडिआ स्त्री० (कुण्डिका) कमण्डलौ, प्रश्न०५ संब० द्वार। जइसो भणति-घरंपज्जह, ताहे तेणेव समंगंतव्वं, मा अभिहडं काहिति, | कौंडिण्ण पुं० स्वी० (कौण्डिन्य) कुण्डिनस्यर्षेः गोत्रापत्यं गर्गा० यञ्। असुद्धं वा / एवं रायदुवादिसु विएगत्तियसुत्तातो पोहत्तिएसु सविसेसतरा कुण्डिनगौत्रापत्ये, वाच० / कौण्डिन्यो मेतार्यः, प्रभासश्च / आ० म० दोसा। द्वि० / शिवभूतेः (वोटिकनिहवाचार्य्यस्य) शिष्ये विशे० / पुरिसाणं जो उ गमा, णियमा सो चेव होइ इत्थीसु / महागिरेराचार्य्यस्य शिष्ये, “महिला नगरी लच्छीघरं चेतियं महागिरी आहारे जो उगमो, णियमा सो चेव उदधिम्मि||२०|| य आयरिया सीसो कोंडिणे, तस्स वि आसमित्तो सीसो" आ० चू०१ जो पुरिसाणं गमो दोसु सुत्तेसु, इत्थीण वि सो चेव दोसु सुत्तेसुक्त्तव्वो। अ०। स्त्रियां तु डीपि यलोपः / वंशब्राह्मणे, कुण्डिनस्य युवाऽपत्यम् जो आहारे गमो सो चेव अवसेसिओवकरणो दहव्यो। नि० चू० 3 उ०। गर्गा० यान्तात् फक्, कौण्डिन्यायनः / कुण्डिनस्य युवापत्ये, पुं०। कोऊहल्लवडिया स्त्री० (कौतूहलप्रतिज्ञा) कौतुकार्थमित्यर्थे, रा०। स्त्री०।वाच०॥ नि० चू०। कॉडिण्णकोट्टवीर न० (कौण्डिन्यकोट्टवीर) कौडिन्यश्च कोट्टवीरश्चेति कोंकण पुं० (कोकण) कोङ्क एव स्वार्थे अण् कौतणः / पुं०। अनार्यक्षेत्र सर्वो द्वन्द्वो विभाषया एकवद् भवतीति वचनात् / कौण्डिन्यकोट्टवीरे, (देश) भेदे, सूत्र०२ श्रु०१ अ०। नि० चू०। विशेआ० चू०। तस्य शिवभूतेः शिष्यद्वये, विशे०। राजा अण् / तद्देशनृपे च / वाच० / आ० चू०। आ० ड० आव०। नि० कोकंतिया स्त्री० (कोकन्तिका) लोमटिकायाम, ज्ञा० 1 श्रु०१ अ०। प्रश्न। जीवा०। जं०। प्रज्ञा० सा च शृगालाकृतिः लोमटिका रात्री चू०। आतु०। 'कोको' इत्येवं रारटीति। आचा०२ श्रु०१ अ०५ उ० / त्रसकायाम, कोंकणदारग पुं० (कोङ्कण्दारक) कोङ्कणदेशनिवासिनि दारके, विशे०। / प्रति० / जी०। ('अणणुआगे' शब्दे प्रथमभागे 287 पृष्ठेऽस्य कथा निरूपिता) कोकणय न० (कोकनद) कोकान् चक्रवाकान् नदति नादयति कोंकणायरिय पुं० (कोकणार्य) स्वनामख्याते साधौ, आचा० 1 श्रु०४ | अन्तर्भूतण्यर्थे नद अच् / रक्तकुमुदे, रक्तपद्म च / वाच०। प्रज्ञा०। अ०२ उ०। कोकणयच्छविपुं० (कोकनदच्छवि) कोकनदस्य छविरिव छविर्दीप्तिर्यस्य। कॉच पुं० (क्रौश) कुश्च अच् वा गुणः / कैलाशे, धनदावासे कौञ्चः रक्तवर्णे, तद्वति च। त्रि०। वाच०। प्रज्ञा०। कोञ्चोऽभिधीयते इति। वाच० 1 अनार्यदेशभेदे, तद्वासिनि, सूत्र०२ कोकय पुं० (कोकक) कोकावसतिपार्श्वनाथप्रतिष्ठापकेः, ती०४० कल्प। श्रु० 1 अ०। प्रश्न० / कुश्च स्वार्थे प्रज्ञा० अण। "औत ओत्''||८|| ('कोकावसहिपासणाह' शब्दे कथा वक्ष्यते) 1|| 156|| इत्यौकारस्य ओकारः / वकपक्षिभेदे, स्त्रियामणन्तत्वात् कोक(ग)स्सर पुं० (कोकस्वर) श्लक्ष्णस्वरेण उत्ताले, जी०३ प्रतिका डीप। निशम्य रुदती क्रौञ्चम् / कुररीखगे, वाच०।"छठं च सारसा कोकावसहिपासणाह पुं० (कोकावसतिपार्श्वनाथ) कोकावसतिस्थे कों चा, णेसायं सत्तमं गआ" स्था०७ ठा०। मयदानवपुत्रे च, वाच०। पार्श्वनाथे, ती०। कोंचदीवपुं० (क्रौञ्चद्वीप) कोञ्चवरद्वीपे, कौञ्चदीपे, सिंहलद्वीपे, हंसदीपे, "नमिऊण पासणाहं, पउमावइनागरायकयसेवं। श्रीसुमतिनाथदेवपादुकाः। ती०४५ कल्प। कोकावसही पास-स्स कि पि वत्तव्वयं भणिमो'' ||1|| कोंचवर पुं० (क्रौञ्चवर) कुशवरद्वीपादसंख्येयान् द्वीपानतिक्रम्य स्थित सिरिपण्हवाहणकुलसंभूओ हरिसओ सरीयगच्छालंकारभूमीओ द्वीपभेदे, अनु०। अभयदेवसूरी, हरिसओ राओ, एगया गामाणुग्गामं विहरंतो काँचवीरगपुं० (क्रौञ्चवीरक) पेटासदृशे जलयानभेदे, बृ०१उ०। सिरिअण-हिल्लवाडयपट्टणमागओ ठिओ बाहिं पएसे सपरिवारो, काँचस्सर त्रि० (क्रौञ्चस्वर) क्रौञ्चस्येव मधुरः स्वरो यस्य स तथा / अन्नया सिरिजयसिंहदेवनरिंदेण गयखंधारूढेण रायवाडियागएण क्रौचस्येव मधुरारावके, जी०३ प्रति० / जं० / क्रौञ्चस्येवाप्रयासेन दिट्ठो मलमलिणवत्थदेहो, रण्णा, गयखंधाओ ओ अरिऊण विनिर्गतोऽपि दीर्घदेशव्यापी स्वरो येषां ते क्रौञ्चस्वराः / क्रौञ्चसदृशेषु दुक्करकाउ त्ति दिण्णं 'मलधारि' त्ति नामं, अब्भत्थिऊण नयरमज्झे निर्हादिस्वरेषु, तं० / रा०। नीओ रण्णा, दिण्णो उवस्सओ घयवसहीसमीये, तत्थ द्विआ सूरिणो, कोंचासण न० (क्रौशासन) आसनभेदे, यस्मादधोभागे क्रौञ्चा तस्सपट्टे कालक्कमेणं आणगगंधनिम्माणविक्खायकित्ती सिरिहेमचंदसूरी व्यवस्थिताः / जी०३ प्रतिकाजं०। संजाओ, ते अ पइदिअहं वासारत्तचउम्मीसीए घयवसहीए गंतूण कोंचिय त्रि० (कुञ्चित) आकुञ्चिते, ''पलबको चियवरधरा'' प्रश्न० 4 वक्खाणं करेंति, अन्नया कस्स विघयवसहीए गुष्ट्रियस्स पिउकज्जे आश्र0 द्वार। 166 बलि-वित्थाराइकरणं घयवसहीचेइए आढतं. तओवक्खाणकरणत्थमैडल न० (कुण्डल) कर्णाभरणे, प्रश्न० 3 आश्र० द्वार। मागया सिरिहेमचंदसूरी: पडिसिद्धा गुट्टिएहिं / जहा-अज्ज व