________________ एत 46 - अमिधानराजेन्द्रः - भाग 3 एरंडइय "एअस्सि "आमो :सिंः" / / 61 इति प्राकृतसूत्रेणामो : एत्तिअ एत्तिल्ल एबह इत्यादेशा एतल्लुक् च / यत्तदेत्तदोऽतोरिति सिमित्यादेशः एएसिं। एरदीतीम्मी वा 385 इति प्राकृतसूत्रेणैतद अएतल्लुक्च 8 / 2 / 156 इति प्राकृतसूत्रे-णैतच्छब्दात्परस्य डावदेरतोः एकारस्य ड्यादेशेम्मौ परे अदीतौ वा भवत। अयम्मि इअम्मि एयम्मि। परिमाणार्थस्य इतिअइत्यादेशः प्रा० एतत्परिमाणे, स्त्रियां डीष्वाच०। प्रा० स्त्रियां टाप् एआर्हि विजाहिं। आ० क०। एतं तुलमण्णेसिं' एतां | एत्तो-अव्य० (इतः) अस्मादित्यर्थे, - "एत्तो परिग्गहो" इतश्चतुर्थीतुला यथोक्तलक्षणामन्वेषयेत् गवेषयेत्॥ आचा०१ श्रु०१०७ उ०।। श्रवणद्वारादनन्तरमिति, प्रश्न०५ द्वा०। वाच०। एत्य-अव्य० (अत्र) इदम्-त्रल्-एच्छय्यादौ 8 / 1157 इति एत (य)कम्म-न० (एतत्कर्मन)एतव्यापारे। विपा०१ अ०। प्राकृतसूत्रेणैकारादेशः। प्रा० अस्मिन्नित्यर्थे, वाच०। "के एत्थखत्ता *एतत्काम्य-त्रि० एतदेव काम्यं कमनीयं यस्य स तथा। एतत्कमनीये, उवजोइया वा" केचिदत्रास्मिन् यज्ञपाटके इति। उत्त०। 12 अ०"एत्थ "एतकम्मे एयपहाणे एयविजे एयसमायारे, "एयप्पगारं भासं सावजंणो णं माणिभद्दे णामं चेइए होत्था' अत्रास्मिन्निति सू० प्रा०१ पाहु०। भारोज्जा'' एवं प्रकारामसावद्यां भाषामिति एव-मादिकां सावधां भाषान्नो एत्थ-अव्य०(एतत्र)दिग्देशकालवृत्तेरेतच्छब्दात् प्रथमापञ्चमी-सप्तम्यर्थे भाषते इति च वृत्तिः। आचा०।२ श्रु०४ अ०२ उ०॥ लात्थे च तस्य लुक् 8 / 383 // इति प्राकृत सूत्रेण तदो लुक्। प्रा०। एत (य) प्पहाण-त्रि० (एतत्मधान) एतन्निष्ठे, विपा० 1 अ०। प्रथमाद्यर्थयुक्ततच्छब्दार्थदिगादौ, वाच०। एत (य) समायार-त्रि० (एतत्समाचार) एतज्जीवितकल्पे, विपा०१०। / एत्थु-अव्य० (अत्र) इदम् एतद् त्रल्-एत्थुकुत्राने 84405 इति एता (या)रि (स) एता (या) रिस-त्रि० एता (या) रिच्छ एतादृश् प्राकृतसूत्रेणापभ्रंसेऽत्र इत्येतस्य अशब्दस्य डित् एत्थु इत्यादेश / प्रा०। एतादृश एतादृक्ष) एतदि दृश्०-क्विप्-ठक सक्-आदन्तादेशः। दृशेः अस्मिन्नित्यर्थे, एतिस्मिन्नित्यर्थे च वाच०। विवप् टकसक् : 1 / 142 इति प्राकृतसूत्रेण क्विप् टक् सक् एत्तुल्ल-त्रि० (इयान) एतत्परिमाणे, वाच०। अतो .त्तुल्ल 814435 इत्येतदन्तस्यदृशेर्धातोरिसादेशः। प्रा०॥ एतभुल्यदर्शने, वाचा एयारिसे _इति प्राकृतसूत्रेणापभ्रंसे यदेतद्भ्यः परस्यातो प्रत्ययस्य डेत्रुल्ल महादोसे" एता-दृशाननन्तरोदितरूपान्महादोषान् ज्ञात्वेति। दश०४ ___इत्यादेशः / प्रा०1 अ०ाटगन्तस्य स्त्रियां डीष / वाच०1"एयारिसीए इड्डीए'' एतादृश्या एमेव-अव्य०(एवमेव)यावत्तावजीवितावर्तमानावटप्रावारकसमीपतरवर्तिन्या ऋद्धयेति। उत्त०२२ अ०। देवकुलैवमेवमेव वः 8/1 / 271 / इति प्राकृतसूत्रेणान्तवर्तमानस्य एता (या) रूव-त्रि० (एतद्रूप) अकृत्रिमोपलभ्यमानस्वरूपे, “इमेया रूवे वकारस्य लुक् / प्रा० / एवम्प्रकारेणैवेत्यर्थे, वाच०। उराला माणुस्सरिद्धी" इयं प्रत्यक्षा एतद्रूपा उपलभ्यमान-स्वरूपैव | एम्ब-अव्य० (एवम्) एवं परं समं ध्रुवं मा मनाक् एम्ब परसमाऽणु धूदु अकृत्रिमेत्यर्थः / विपा० 10 अ० / “एयारूवा दिव्वा देवड्डी' इयं म मणाउ १८इति प्राकृतसूत्रेणैवम् अपभ्रंशे एम्ब इत्यादेशः। प्रत्यक्षासन्ना एतदेव रूपं यस्या न कालान्तरादावपि रूपान्तरभाग सा प्रा०। एवम् प्रकारेणेत्यर्थे, वाच०। तथेति स्या०४ ठा०। एम्बइ-अव्य० (एवमेव) पश्चादेवमेवेदानी प्रत्युते तसः पच्छइ एम्बई एता (या) वंति- देशी० एतावन्त इत्यर्थे, "एआवंति सव्वावति लोगंसि" जि एम्बहिं पचुलिउए तहे, 8.20 इति प्राकृतसूत्रेणापभ्रशे एतावन्तीत्यादि "एआवंती सव्वावंतीति'' एतौ शब्दो मागधदेशीभाषा- एवमेवेत्यस्य एम्बइ इत्यादेशः / प्रा० / एवम्प्रकारेणैवेत्यर्थे, प्रसिद्ध्या एतावन्तः सर्वेऽपीत्येतत्पर्यायाः। आचा०१ श्रु०१ अ०१ वाच०। एम्बहि-अव्य० (इदानीम्) पश्चादेवमेवेदानी प्रत्युते तसः पच्छइ एम्बइ एतोवम-त्रि० (एतदुपम) एषाऽनन्तरोक्तो पमा यस्य स एतदुपमः एतत्सदृशे, जि एम्बर्हि पञ्चुलिउए तहे, 81420 इत्यादि प्राकृतसूत्रेणेदानीमः "एतोवमे सवणे नायपुत्ते" सूत्र०१ श्रु०६अ०। एम्बहिं इत्यादेशः / प्रा०। अधुनेत्यर्थे, वाच०॥ एत्तहे-अव्य० (इत्तस्) इदम्-तसिल्-इशादेशः / "पश्चादेवमेवेदानीं एरंड-पुं० (एरण्ड) ईरयति वायुंमलं वाऽधः ईर् अण्डच् निपात-नातगुणश्च / प्रत्युतेतसः पच्छइ एम्बई जि एम्बहिं पचुलिउ एतहे, 1/2 / 420 एरण्डाभिधाने वृक्षे, स्था० 4 ठा०।तृणभेदे, प्रज्ञा० 1 पद।"एरंडेणेरंडे इति प्राकृतसूत्रेणापभ्रंशे इतस् एतहे इत्यादेशः / प्रा०अस्मादित्यर्थे, एरण्डेन वा हिमिक्कितेन वेति' वृ० 3 उ० तथा चाचाराने वाच०। द्रव्यसारमधिकृत्य "धणे एरंडे वइरे" स्थूलानां मध्ये एरण्डो में डो वा *अत्र-अव्य० "इदम एतद् त्रल्-त्रस्य उत्तहे" 84436 / इति प्रकर्षभूत इति, आचा०१श्रु०५अ०१उ०। प्रज्ञापनायामुत्कारिकाप्राकृतसूत्रेणप्रत्ययस्य डेत्तहे इत्यादेशः / प्रा० अस्मिन्नित्यर्थे, भेदमधिकृत्य। “एरंडवीयाण वा प्रज्ञा०११ पद / एरण्ड इव एरण्डः / एतस्मिन्नित्यर्थे, च वाच०। श्रुतादिभिहीने, स्था० 4 ठा० / पिप्पल्या स्त्री० टाप् गौ० डीष् वा / एतिअ-त्रि०(एतिल्ल)(एछह इयत्)इदम्परिमाणमस्य इदम्-वतुप् / इदं वाच०। किमख डेत्तिअ डेत्तिल डेबहाः 8/20157 / इति प्राकृतसुत्रेण एरंडइय-त्रि० (एरण्डकित) हमक्कयिते, "एरंडए साणे एरंडइय-साणेति इदम्शब्दात्परस्यातोर्मावतो वा मित् एत्तिअ एतिल्ल एछह इत्यादेशा ___हमक्कयित" इति। वृह०१ उ०। एतल्लुक् च / प्रा०। एतावदर्थे, स्त्रियां ङीष् / वाच०। एरंडपरियाय-पुं०(एरण्डपर्याय) एरण्डस्येव पर्यायाधर्मा अबहलच्छाएत्तिअ-त्रि०(एत्तिल-एदहअ-एतावत्) इदं किमचडे त्तिअ डेत्तिल यत्यासेव्यत्वादयो यस्य स एरण्डपर्यायः / अबहलच्छायत्याघेरण्डडेहहाः। पाश१५७ इति प्राकृतसूत्रेणैतच्छब्दात्परस्या-तोर्डावतोर्वा | धर्मयुक्ते, स्था०४ ठा०॥ उ०।