SearchBrowseAboutContactDonate
Page Preview
Page 69
Loading...
Download File
Download File
Page Text
________________ एज 45 - अभिधानराजेन्द्रः - भाग 3 एत (विग्गहगइसमावन्नगत्ति) विग्रहगतिसमापन्नका ये मृत्वा विग्रहगत्योत्प- चकेतक्यर्द्धजनपदश्वेताम्बीनगरीराजस्य प्रदेशिनाम्नः श्रमणोपासकस्य त्तिस्थानं गच्छन्ति / (अविग्गहगइसमावण्णगत्ति) अविग्रहगतिसमा- निजकः कश्चिद्राजर्षिस्तथा सोऽयमामलकल्पनागर्याः स्वामी यस्यां हि पन्नका विग्रहगतिनिषेधादृजुगतिका अवस्थि-ताश्च तत्र सूर्यकाभो देवः-सौधम्मदेिवलोकाद्भगवतो महावीरस्य वन्दनार्थमवततार विग्रहगतिसमापन्नागेन्दुकगत्त्या गच्छन्तीतिकृत्वा सर्वजाः विग्रहगति नाट्यविधि उपदर्शयामास यत्र च प्रदेशिराजचरितं भगवता समापन्न गेन्दुकगत्त्या गच्छन्तीतिकृत्वा सर्वजाः अविग्रहगतिसमापन्न प्रत्यापादीति / / स्था० 8 ठा० एणेज्जगस्स सरीरगअं अणुप्प-विसामि कास्त्ववस्थिता एवेह विवक्षिता इति सम्भाव्यते ते च देहस्था एव इति" भ० 15 श०१ उ०। मारणान्तिकसमुद्यता देशेने-लिकागत्योत्पत्तिक्षेत्रं स्पृशन्तीति देशैजाः।। एणी-स्त्री० (एणी) हरिण्याम्, प्रव० 4 द्वा० ''एणीकुरुविंदस्वक्षेत्रावस्थिता वा हस्तादिदेशानामेजनादिति // वत्तवट्टाणुपुव्वजंघे''एणी हरिणी तस्या इव कुरुविन्दस्तृणविशेषः परमाणुपुद्गलानां सैजत्वनिरेजत्वादि यथा। वर्चश्वसूत्रबलनकंते इव च वृत्ते वर्तुले आनुपूर्येण तनुके चे ति गम्यं जो परमाणुपोग्गलेणं भंते ! किं सेए णिरेए ? गोयमा ! सिय सेए | प्रसृते यस्य स तथा। औप०॥ तं०। जी०। सायौ च "एणीकुरुविंदावसिय णिरेए। एवं जाव अणंतपदेसिए। परमाणुपोग्गलाणं भंते! त्तवट्ठाणुपुट्वजंघे" अन्ये त्वाहुः एण्यः सायवः कुरुविन्दा किं सेया णिरेया ? गोयमा ! सेया विणिरेया वि एवं जाव कुटिलकाभिधानो रोगविशेषः ताभिस्त्यक्ते शेषं तथैवेति। औप०। अर्णतपदेसिया॥ एणीपएणीणिम्मिय-त्रि० (एणीप्रैणीनिर्मित) एणीप्रैणीचर्म-निर्मिते (सएत्ति) चलः (निरेएत्ति) निश्चलः। वस्त्रादौ, "एणीपएणीणिम्मिय" एणी हरिणी प्रैणी च तद्विशेष एव अथ परमाण्वादीनेव सैजत्वादिना निरूपयन्नाह / / तचर्मनिर्मितानि यानि वस्त्राणि तानि एणीप्रैणी-निर्मितान्युच्यन्ते श्रूयन्ते परमाणुपोग्गलेणं मंते ! किं देसेए सवेए णिरेए? गोयमा ! च निशीथे कालमृगाणि चेत्यादि-भिर्वचनैर्मृगचर्मवस्त्राणीति / प्रश्न णो देसेए सिय सव्वेण सिय णिरेए दुपदेसिएणं मंते ! खंधे 4 द्वा०। पुच्छा ? गोयमा ! सिय देसेएसिय सवेए सिय णिरेए एवं जाव एम्हि (एताहे) इदानीम्-अव्य०"एम्हि एत्ताहे इदानीमः" 8 / 2 / 134 / अणंतपदेसिए। परमाणुपोग्गला णं भंते ! किं देसेया सव्वेया ___ इति प्राकृत सूत्रेणेदानीम एतावादेशौ वा भवतः प्रा० अधुनेत्यर्थे, 'एण्हि णिरेया ? गोयमा! णो देसेया सव्वेया विणिरेया वि। दुपदेसिया पि आनघाये" इदानीमधुनापीति'' पंचा : विव० / णं भंते ! खंधा पुच्छा ? गोयमा ! देसेया वि सम्वेया विणिरेया | एत (य)-पुं० (एत) इण तन्। कुरवणे / तद्वति त्रि० / आ-इण। कर्तरि वि एवं जाव अणंतपदेसिया।। भ० 25 श०५ उ० 25 / त। आगते, त्रि०ावाच०। एजण-न० (एजण) आगमने, (एजणत्ति) सिंहस्य कपसमीपागमनमिति। | एत (य) द्-त्रि०(एतद्)अदादि-तुक च / बुद्धिस्थे समीपवर्तिनि, व्या०३ उ०। "इदमस्तु सन्निकृष्टं समीपवर्ति चैतदो रूपम् / अदसस्तु विप्रकृष्टं ए(इ)जमाण-त्रि० (एज्यमान) कम्प्यमाने, "मंदायं मंदायं एइजमाणाणं" तदतिपरोक्षे विजानीयात् इत्युक्ते" समीपवर्तिबुद्धिस्थोएज्यमाना विकम्पनवशादेव प्रकर्षत इतस्ततो मनाक् चलनेन पलक्षितधविच्छिन्ने एतदो वृत्तिः / क्रियाविशेषणत्वेऽस्य क्लीवता। प्रलम्बमानानीति" आ० म० द्वि० / एज्यमानानि कम्पमानानीति" - अन्त्यव्यञ्जनस्य 111 इति प्राकृतसूत्रेणान्त्य व्यञ्जनस्य लुक् जी०३ प्रतिका 'एयग्गुणाः' एतद् गुणाः। 'एयं खु हसइ' सौ वैतत्तदः 8333 इति प्राकृतसूत्रेणैतदोऽकारात्परस्य स्यादेः सेर्वाडः / एसोएस।वैसेणमिणमो एज्झमाण-त्रि० (एजमान) आगच्छति गच्छति च / "महावायं वा सिना चा३८५ इति प्राकृतसूत्रेण सिना सह एस इणम् इणमो इत्यादेशा एज्झमाणं पासत्ति" महावातं वा (एज्झमाणमिति) आयान्तं गच्छन्तं वा भवन्ति। "सव्वस्स वि एस गई" सव्वाण वि पत्थिवाण एस मही। वा पश्यतीति / राज०। एससहावो चिअससहरस्स एस सिरं इणं इणमो। पक्षे एअं एसा एसो। एण-पुं०(एण)स्त्री०इण तस्य नेत्त्वस्। कृष्णवर्णे मृगे, स्त्रियांडीए / एणा तदश्च तः सोऽ क्लीवे 8 / 3 / 86 इति प्राकृत सूत्रेण तकारस्य सौ हरिणा कमला मया कुरङ्गा य सारङ्गाः। को०॥ परेऽक्लीवे सो भवति / सो पुरिसो सा महिला एसो पिओ ! एसा मुद्दा एणस-न०(एनस्) गच्छति प्रायश्चित्तेन क्षमापणेन वा आगसि अर्थे इण सावित्येव एए धन्ना ताए आओ महिलाओ अक्लीव इति किम् तं एअं असुन नुट् च / अपराधे, ईश्वराज्ञालङ्घनरूपनिषिद्धाचरणापराध धणं / टा विभक्तौ "इदकिमेतत्किंयत्तम्यष्टो डिणा" 8 / 3 / 66 इति जन्यत्वात् पापेच। वाचा प्राकृत सूत्रेण टास्थाने डित् इणादेशः / एदिणा एदेण पञ्चम्येकवचने डसि एणग-पुं० (एणक) स्वार्थे कन् कृष्णवर्णे मृगे, शब्दर०। "वैतत्तदोङसेस्तोत्ताहे" 83382 इति प्राकृतसूत्रेणैतदः परस्य डसेः एणि(णे)ज-त्रि० (ऐणेय) एण्या इदम् ढक् / कृष्णमृगच मदिौ, स्थाने त्तो ताहे इत्येतावादेशौ वा / त्थे च तस्य लुक् 8383 इति "ऐणेयरौरवाजानि अजिनानि" गोभिरतिबन्धभेदे, हेम० / 'मृगमांसे प्राकृतसूत्रेण त्थे परे तो ताहे इत्येतयोश्च परयोरेतदो लुक् एतो एताहे पक्षे एणिज्जरसए य" विपा०८ अ01 एआओएआउएहाहिन्तो एआ। डसिआमिच"वेदंतदेतदो डसाम्भ्यां एणि(णे)जय-पुं० (ऐणेयक) श्रमणस्य भगवतो महावीरस्य सकाश सेसिमौ" 8381 इतिसूत्रेण डस आम्इत्येताभ्यांसह यथासंख्यमेतदः प्रव्रजिते राजर्षिभेदे, तथाच स्थानाङ्गे भगवतो महावीर-सकाशे से सिम् इत्यादेशौ वा। से अहिअं। एतस्या हितमित्यर्थः / सिं गुणाः सिं प्रव्रजितानष्टौ राज्ञोऽधिकृत्य 'एणिज्जएयरायरिसी'' ऐणेयको गोत्रतःस शीलम् एतेषां गुणाः शीलं वेत्यर्थः / पक्षे एअस्स एएसिं एआणं / डौ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy