________________ एगोरुय 14- अभिधानराजेन्द्रः - भाग 3 एज(य)णा एगोरुयदीव-पुं० (एकोरुकद्वीप) अष्ठादशान्तरद्वीपानाम्प्रथमे स्वनामख्याते ऽन्तरद्वीपे, जी० 2 प्रति० (तद्वक्तव्यता विस्तरेणाऽन्तरदीव शब्दे) एगोवणीय-न० (एकोपनीत) एकेन समीपानीते, "एगस्स भुंजमाणस्स, उवणीयं तु गेण्हइ / न गेल दुगमादीणं, अवियत्तं तु मा भवे" || एकस्य भुञानस्य उपनीतं भगवान् गृह्णातिन द्विकादीनां द्वयोस्त्रयाणां पञ्चानां वा उपनीतं न गृह्णाति कस्मादिति चेत्मा भूदप्रीतिहेतोः व्य०१० उ०। एन(य)-पुं०(एज) एजयतीत्येजः वायौ, "पहुएजस्स दुगुंछणाए (दुगुंछणएत्ति) जुगुप्सा प्रभवतीति प्रभुः समर्थः योन्यो वा कस्य वस्तुनः समर्थ इतिएन कम्पने एजयतीत्येजो वायुः कम्पन-शीलत्वात्तस्यैजस्य जुगुप्सा निन्दा तदा सेवनपरिहारो निवृत्ति-रिति यावत् तस्यां तद्विषये प्रभुर्भवति वायुकायसमारम्भनिवृत्तौ सक्तो भवतीति यावत्। आचा०१ श्रु०१०। एज (य) त-त्रि० (एजत्) कम्पमाने, स्था० 7 ठा०। एज (यं) णं-न० (एजन) एन कम्पने, ल्युट् कम्पने, सूत्र०२ श्रु०२ अ० "निरयणं ज्झाणं " निष्प्रकम्प्यं ध्यानमिति आव० 4 अ०। चलने च। यदेजयति यन्नेजयति आ० म० द्वि०। विशे०। तथा च द्रव्यक्रियामधिकृत्य सूत्रकृताङ्गे "दव्वेकिरिएयणया" तत्र द्रव्यविषये या क्रिया एजनता एज़ कम्पने जीवस्याजीवस्य वा कम्पनरूपा चलनस्वभावा सा द्रव्यक्रियेति / सूत्र०२ श्रु०२ अ०। एज(य)णा-स्त्री० (एजना) कम्पने, चलनेच सूत्र०२ श्रु० 2 अ०। तस्या भेदा यथा। कइविहाणं भंते ! एयणा पण्णत्ता? गोयमा! पंचविहा एयणा पण्णत्ता,तं जहा दवेयणा खेत्तेयणा कालेयणा भवेयणा भावेयणा / / 'योऽयं निषेधः सोऽन्यत्रैकस्मात्परप्रयोगादेजनादिकारणेषु मध्ये परप्रयोगेणैवैकेन शैलेश्यामेजनादि भवति न कारणा-ऽन्तरेणेति भावः (इत्युपक्रम्याह) (दव्वेयणत्ति) द्रव्याणां नारकादिजीवसम्यक्त्वपुद्गलद्रव्याणां नारकादिजीवद्रव्याणां वैजना चलना द्रव्यैजना (खेत्तेयणत्ति) क्षेत्रे नारकादिक्षेत्रे वर्तमानानामेजना क्षेत्रैजना (कालेयणत्ति) काले नारकादिकाले वर्तमानानामेजना कालैजना (भवेयणत्ति) भवे नाराकादिभवे वर्तमानानामेजना भवैजना (भावेयणत्ति) भावे औदयिकादिरूपे वर्तमानानां नारकादीनां तद्गतपुद्गलद्रव्याणां वैजना भावैजना।। दवेयणाणं भंते ! कइविहा पण्णत्ता ? गोयमा ! चउटिव हा पण्णत्तातं जहाणेरड्यदव्वेयणा तिरिक्खम-पुस्सदेवदव्वेयणा से केणढेणं भंते ! एवं बुचइ रइय-दट्वेयणा गोयमा ! जेणं णेरइया गेरइयदव्वे वडिंसु वा वटुंति वा वट्टिस्संति वा तेणं तत्थ जेरइया णेरड्यदव्वे वट्ट माणा णेरइयदव्वेयणं एयंसु वा एयंति वा एयस्संति वा से तेणटेणं जाव दटवेयणा / से केणटेणं भंते ! एवं बुबइ तिरिक्खजोणिय एवं चेव तिरिक्खजोणियदटवेयणं माणियट्वं सेसंतंचेव। एवं जाव देवदव्वेयणा।।। (नेरइयदव्वे वट्टि सुत्ति) नैरयिक लक्षणं यजीवद्रव्यपर्याययोः कथञ्चिदभेदात् नारकत्वमेवेत्यर्थः / तत्र (वर्टिसुत्ति) वृत्तवन्त (नेरइयदव्वेयणंति) नैरयिकजीवसम्यकत्वपुद्गल द्रव्याणां नैरयिकजीवद्रव्याणां वैजना नैरयिकद्रव्यैजना ताम् / / (एयंसुत्ति) कृतवन्तोऽनुभूतवन्तो वेत्यर्थः॥ खेत्तेयणा णं भंते ! कइविहा पण्णता ? गोयमा ! चउव्विहा पण्णत्तातं जहाणेरइयखेत्तेयणा जाव देवखेत्तेयणा। से केणढे णं भंते! एवं बुचइरइय-खेत्तेयणा? एवं चेव / णेरइयखेत्तेयणा भाणियव्वा एवं जावदेवखेत्तेयणा एवं कालेयणा वि एवं भावेयणा वि। एवं जाव देवभावेयणा वि। भ०१७ श०३ उ०। दण्डकक्रमैण जीवानां सैजत्वनिरैजत्वं यथा जीवाणं भंते ! कि सेया णिरेया ? गोयमा ! जीवा सेया वि णिरेया वि / से केणटेणं भंते ! एवं बुच्चइ जीवा सेया वि णिरेया वि? गोयमा ! जीवादुविहा पण्णत्तातं जहा संसारसमावण्णगा य असंसारसमावण्णगायतत्थ णं जेते असंसारसमावण्णगा तेणं सिद्धा / सिद्धाणं दुविहा पण्णत्ता तं जहा अणंतरसिद्धा य परंपरसिद्धा या तत्थ णं जेते परंपरसिद्धा तेणं णिरेया तत्थ णं जेते अणंतरसिद्धा तेणं सेया तेणं भंते ! किं देसेया सव्वेया? गोयमा! णो देसेया सटवेया तत्थ णं जेते संसारसमावण्णगा ते दुविहा पण्णत्ता तं जहा सेलेसीपडिवण्णगा स असेलेसीपडिवण्णगाय। तत्थ णंजेते सेलेसीपडिवण्णगा तेणं णिरेया। तत्थ णं जे ते असेलेसीपडिवण्णगा ते णं सेया। ते णं भंते ! किं दे सेया सव्वेया ? गोयमा ! देसेया वि सव्वेया वि / से तेणटेणं जाव णेरड्या वि। (जीवाणमित्यादि सेयत्ति) सहेजेन चलनेन सैजाः (निरेयत्ति) निश्चलनाः (अणंतरसिद्धायत्ति) न विद्यतेऽन्तरं व्यवधानं सिद्धत्व-स्य येषां तेऽनन्तरास्तेच ते सिद्धाश्चेत्यनन्तरसिद्धा ये सिद्धत्वस्य प्रथमसमये वर्त्तन्ते ते च सैजाः सिद्धिगमनसमयस्य सिद्धत्व-प्राप्तिसमयस्य चैकत्वादिति / परम्परसिद्धास्तु सिद्धत्वस्य द्वयादिसमयवृत्तयः (देसेयत्ति) देशैजा देशतश्चलाः (सव्वेयत्ति ) सर्व जाः सर्वतश्चलाः (नौदेसेयासव्वेयत्ति) सिद्धानां सर्वात्माना सिद्धौ गमनात्साजत्वमेव / "तत्थ णं जे ते सेलेसीपडिवण्णगा तेणं निरेयत्ति'। निरुद्धयोगत्वेन स्वभावचलत्वात्तेषाम् / (देसेया वि सव्वेयावित्ति) ईलिकागत्योत्पत्तिस्थानं गच्छन्तो देशैजाः प्राक्तनशरीरस्थस्यदेशस्य विवक्षया निश्चलत्वात् / गेन्दुकगत्या तु गच्छन्तः सर्वजाः सर्वात्मना तेषां गमनप्रवृत्तत्वादिति (जीवः सदा एजते न वा तत्र किं किं बन्धक इति इरीया वहिया शब्देऽस्माभिरदर्शि) णेरझ्याणं भंते ! किं देसेया सव्वेया ? गोयमा ! देसेया वि सव्वेया वि।से केणढेणं जाव सव्वेया वि ? गोयमा ! णेरड्या दुविहा पण्णत्ता तं जहा विग्ग-हगइसमावण्णगा य अविग्गहगइसमावण्णगा य तत्थ णंजे ते विग्गहगइ समावण्णगा ते णं सवेया। तत्थ णं जे ते अविग्गह-गइसमावण्णगा ते णं देसेया से तेण?णं जाव सव्वेया वि। एवं जाव वेमाणिया।