SearchBrowseAboutContactDonate
Page Preview
Page 67
Loading...
Download File
Download File
Page Text
________________ एगिदिय 43 - अभिधानराजेन्द्रः - भाग 3 एगोरुय दुपदो भेदो जहा एगिदियसएसु जाव वादरवणस्सइकाइया | एगिदियसंसारसमावण्ण-पुं० (एकेन्द्रियसंसारसमापन्न) एकं - भ०॥ स्पर्शनलक्षणमिन्द्रियं येषान्ते एकेन्द्रियाः पृथिव्यम्बुतेजोवायु(दुपदो भेदोत्ति) अनन्तरोपपन्नैकेन्द्रियाधिकारादनन्तरोपपन्नानां च वनस्पतयस्तेच ते संसारसमापन्नजीवाश्च एकेन्द्रियसंसार-समापन्नजीवाः पर्याप्तकत्वाभावादपर्याप्तकानां सतां सूक्ष्मा बादराश्चेति द्विपदो भेदः भ०। संसारसमापन्नजीवविशेषे, अणंतरोववण्णमा एगिंदिया दुविहा पण्णत्तातं जहा अत्थेगइया तेच पञ्चविधास्तद्यथा समुउया समोववण्णगा अत्थेगइया समुउया विसमोववण्णगा। से किं तं एगिंदियसंसारसमावण्णजीवा पण्णत्ता ? कइविहाणं भंते ! परंपरोववण्णगा एगिंदिया पण्णत्ता गोयमा! एगिदियसंसारसमावण्णजीवपण्णवणा पंचविहापण्णत्ता तंजहा पंचविहा परंपरोववण्णगा एगिंदिया पण्णत्ता तंजहा- पुढवीकाइया आउकाइया तेउकाइया वाउकाइया पुढविकाइया भेदो चउक्कओ जाव वणस्सइकाइयत्ति (भ०) एवं वणस्सइकाइया। सेसा वि अट्तु उद्देसगाजाव अचरिमो त्ति (पठममेगिं०) णवरं अथ का सा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञाप ना ? सूरिराह अणंतरा अणंतरसरिसा परंपरा परंपरसरिसा चरिमाया अचरिमाया एवं चेव एवं एते एकारस उद्देसगा (म०) कइविहा एकेन्द्रियसंसारसमापन्नजीवप्रज्ञापना पञ्चविधा प्रज्ञप्ता एके-न्द्रियाणां णं भंते ! कण्हलेस्सा एगिदिया पण्णत्ता गोयमा ! पंचविहा पञ्चविधत्वात्॥प्रज्ञा० 1 पद। कण्हलेस्सा एगिंदिया पण्णत्ता भेदो चउक्ओ जहा कण्हलेस्सा एगूणचत्तालिस-स्त्री० (एकोनचत्वारिंशत्) एकेनोना चत्वारिंशत् एगिदियसए जाव वणस्सइकाइय त्ति। एवं एएणं अमिलावेणं एकोनचत्वारिंशत्संख्यायाम्, तत्संख्यान्विते च / एवं एकोनविंशजहेव पढम सेढिसयं तहेव एक्कारस उद्देसगा भाणियव्वा / त्यादयोऽपि एकोनतत्संरव्यासंख्येययोः स्त्री० / वाच० / "नमिस्स णं (वितियमे गिदि०) एवं णीललेस्सेहिं वि (ततियं सयं 3) अरहओ एगूणचत्तालीसं अहोहियसया होत्था'। सम०३६ स01 काउलेस्से हिं वि सयं एवं चेव (चउत्थं सयं 5) एगणणउइ-स्त्री० (एकोननवति) एकोननवतिसंख्यायाम, तत्संख्याभवसिद्धियएगिदिएहिं सयं (पंचम सयं 5) कइविहा णं मंते ! न्विते, च। वाच०। “एगूणणउएहिं अद्धमासेहिं" सम०८६ स०। कण्हलेस्सा भव सिद्धिया एगिदिया एवं जहवे ओहिय उद्देसओ | एगूणतीस-स्त्री० (एकोनत्रिंशत्) एकोनत्रिंशत्संख्यायाम्, तत्संख्यान्विते (छद्रं सयं 6) कइविहाणं मंते ! अणंतरोववण्णगा कण्हलेस्सा | च। वाच०। "एगूणतीसविहे पावसुयपसंगणं पण्णत्ते" सम०२८ स०। भवसिद्धिया एगिदिया पण्णत्ता ? जहेव अणंतरोववण्णगा एगणपन्न-स्त्री० (एकोनपञ्चाशत्) एकोनपञ्चाशत्संख्यायाम, उद्देसओ ओहिओ तहेव / कइविहा णं मंते ! परंपरोव- तत्संख्यान्विते च / वाच० / "एगूणपन्नराइंदिएहिं" सम०४६ स०। वण्णगभवसिद्धिया एगिदिया पण्णत्ता गोयमा ! पंचविहा स्था०। परंपरोववण्णगकण्हलेस्सभवसिद्धियएगिदिया पण्णत्ता ओहिओ एगूणवीस (इ)-स्त्री० (एकोनविंशति) एकोनविंशतिसंख्यायाम, भेदो चउकओ जाव वणस्सइकाइयत्ति। णीललेस्सभवसिद्धिय तत्संख्यान्विते, चावाचा"एगूणवीसणायज्झयणा पण्णता" सम० एगिदिएसु (सत्तमसयं सम्मत्तं 7) एवं काउलेस्सभवसिद्धिय 16 स०1"गूणवीसइमे पव्वे' स्था० 6 ठा०। एगिदिएहिं वि सयं (अट्ठमं सयं) जहा भवसिद्धिएहिं चत्तारि एगूणवीसइमपव्व-न० (एकोनविंशतितमपर्वन) फाल्गुनकृष्ण-पक्षे, सयाणि भणियाणि एवं अभवसिद्धिएहिं वि चत्तारि सयाणि स्था०६ ठा०। (तस्य पर्वत्वमवमरात्रत्वे चावडरात्रशब्दे) भाणियव्वाणि णवरं चरिमअचरिमवज्जा णवउद्देसगा भाणियय्वा सेसं तं चेव एवं एयाई वारसएगिदियसेढीसयाइं भाणियप्वाई एगूणसहि-स्त्री० (एकोनषष्टि) एकोनषष्टिसंख्यायाम्, तत्सं-ख्यान्विते, भ०३५ श०१ उ०। च वाच०। “एगूणसहिराइंदियाई" सम०५८ स०। एगिदियरयण-न० (एकेन्द्रियरत्न) पृथिवीरूपे रत्ने,। एगणसत्तरि-स्त्री० (एकोनसप्तति) एकोनसप्ततिसंख्यायाम, एगमेगस्स णं रनो चाउरंतचकवट्टिस्स सत्त एगें दिय-रयणा तत्संख्यान्विते च। वाच०। "एगूणसत्तरिंवासा वासहरपव्वया पण्णत्ता" पण्णत्ता तं जहा चक्करयणे छत्तरयणे चम्मरयणे दंडरयणे सम०६८ स०। असिरयणे मणिरयणे काकणिरयणे / एगणासीइ-स्त्री० (एकोनाशीति) एकोनाशीतिसंख्यायाम् तत्रत्नं निगद्यते तत् जाती जातौ यदुत्कृष्टमिति वचनात् चक्रादि-जातिषु संख्यान्विते च / वाच० / “एगूणासीई जोयणसहस्साहि" सम०। 76 यानि वीर्यत उत्कृष्टानि तानि चक्ररत्नादीनि मन्तव्यानि। तत्र चक्रादीनि / स० सप्तैकेन्द्रियाणि पृथिवीरूपाणि तेषाञ्च प्रमाणं "चकं छत्तं दंडो,तिण्णि | एगोरुय-पुं० (एकोरुक) अष्टादशानामन्तरद्रीपानाम्प्रथमेऽन्तरद्वीपे, वि एयाई वामतुल्लाइं / चम्म दुहत्थदीहं, वत्तीसं अंगुलाई असी // 1 // तत्सथे मनुष्ये च / इह एकोरुकादिनामानो द्वीपाः परन्तात्स्थ्यात चउरंगुलो मणी पुण,तस्सद्धंचेव होइ वित्थिण्णो / चउरंगुलप्पमाणा, तापदेश इति न्यायान्मनुष्या अप्येकोरुकादय उक्ताः / यथा सुवण्णवरकागणी नेया" ||2|| स्था०७ठा०। पञ्चालदेशनिवासिनः पुरुषाः पञ्चाला इति! जी०३ प्रति०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy