________________ एरंडपरियाय 47 - अमिधानराजेन्द्रः - भाग 3 एलकक्ख एरंडपरिवार-पुं०(एरण्डपरिवार) एरण्डकल्पनिर्गुणपरिकरे एरंण्डामेगे एरंडपरिवारे, एरंडपरिवार' एरण्डकल्पनिर्गुणसाधु-परिकरत्वादिति। स्था०४ ठा। एरंडमज्झयार-त्रि०(एरण्डमध्याकार) एरण्डमध्यवनिर्गुण, "एरंडम ज्झयारे एरंडेणामहोइ दुमराया" स्था०४ ठा! एरंडमिंजिया-स्त्री०(एरण्डमिञ्जिका) एरण्डफले, (एरंडमिंजियाइवा) एरण्डमिञ्जिया एरण्डफलमिति। भ०७ श०१ उ०। एरंडसगडिया-स्त्री०(एरण्डशकटिका) एरण्डकाष्ठमय्यांशकटिकायाम्, ज्ञा०१ अ०॥ एरणवय-पुं०(एरण्यवत) हिमवन्महाहिमवतोर्मध्ये जम्बूद्वीपस्य उत्तरतः स्थिते वर्षभेदे, स्था०२ ठा० सम० एरण्यवते जात एरण्यवतो वाऽस्यनिवास इति तत्र जातः सोऽस्य निवास इति वाऽस्य निवास इति तत्र जातः सोऽस्य निवास इतिवाऽणप्रत्येय ऐरण्यवतः ऐरण्यवतवर्षजाते, ऐरण्यवतवर्षनिवासिनि च। अनु० दोए-रण्णवय" स्था०२ ठा०। एरवई-स्त्री०(ऐरावती) स्वनामख्याते नदीभेदे, "अह पुण एवं जाणिज्जा एरवई कुणालाए / जत्थ चक्किया एणं पायं जले किचा एगं पायं थले किचा' ऐरावती नामनदी कुणालाया नगाः समीपे जनार्द्धप्रमाणेनोद्वेगेन वहति तस्यामन्यस्यां वा यत्रैवं चक्किया शक्नुयात् उत्तरीतुमिति शेषः / कथमित्याह एकपादं जले कृत्वा एकं पादं स्थले आकाशे कृत्येति। वृ०५ उ० (एतस्याः सन्तरणादिवक्तव्यता णईसंतरण शब्दस्य एरावओ इति तुऐरावतस्येति। प्रा०ा गुच्छात्मके वनस्पतिभेदे, प्रज्ञा०१ पद। ऐरावतहदवासिनि स्वनामख्याते देवेच, जी०३ प्रति०। एरावणहह-पुं०(ऐरावतह्नद) जम्बूमन्दोत्तरस्थे उत्तरकुरुस्थिते महाहने स्था०५ठा०(ऐरावतहदवक्तव्यताउत्तरकुरुशब्दे उक्ता) एरावणवाहण-पुं०(ऐरावणवाहन) ऐरावणो हस्ती स वाहनं यस्य सतथा शक्रे, "एरावणवाहणे सुरिंदो''उपा०२ अ०कल्प०ा ऐरावणनाम्नो गजपतेस्तद्वाहनस्य सत्वादिति, जी०३ प्रतिका एरावय-त्रि०(ऐरावत) लकुचद्रुमे, / मेदि०। पञ्चकलामात्राप्रस्तारे आदिलधुके अन्त्यगुरुद्वयके,प्रथमे भेदे,पुं०ऋजुदीर्घ शत्रुधनुषि मेदिका इरावत्थाः नद्याः सन्निकृष्टो देशः अण् / मरुस्थलभेदे, न० वाचा ऐरावतहदवासिनिस्वनामख्याते देवेच, जी०३ प्रति०। एरि(लि)क्ख-त्रि० (ईदक्ष) अयमिव पश्यति इदम् दृश् कर्म- कर्तरि कड् इशादेशः दीर्घः // वाचादृशेःक्रिप्टक्सकः 6 / 1 / 142 / इति सूत्रेण ऋतोरिकारादेशः / "एत्पीयूषापीड-विभीतक कीदृशे दृशे" 8/1 / 10 // इति प्राकृतसूत्रेणेत एत्वम् प्रा०। एवं विधदर्शनवति, वाचक 'अक्खाइसेणाणमणेलिसं' ज्ञान-मनन्यसदृशमाख्यातीति'' आचा०१ श्रु०६अ०१ उ०। "सूयेण एरिसंभत्तं कयं" आ०म०द्वि० "एरिसगुणजुताणं ताणं" ईदृशगुणयुक्तानामुक्तवक्ष्यमाण--भक्षणान्वितानां तासां नारीणामिति। तं०। "एरिसा जावई एसा' येयमीदृक्षा वागिति, सूत्र०१ श्रु०३ अ० एलकक्ख(च्छ) न०(एलकाक्ष) पुरभेदे, "तस्स कहं एलकच्छं नामंत पुव्वं दसन्नपुरं नगरं आसी तत्थ साविगा एगस्स मिच्छद् दिट्ठस्स दिन्ना वेयालिया आवस्सयं करेइ / पच्चक्खाइया सो भणति किं रत्तिं उद्वित्ता कोइ जेमइ एवं उप्पासेइ अन्नया सो भणति अहं पि पचक्खामि / सा भणति भंजिहिसि सो भणति किं अन्नया वि अहरंति उहिता जेमेमि दिन्नं देवआ चिंतेइ सावियं उप्पासेइ अज्ज णं उवलभाति तस्स भगिणी तत्थेव वसति तीसे रत्तिं रूवेण पेहेण य गहाय आगया पक्खइओ साविगाए वारितो भणइ तुमव्वएहिं आलपालेहिं किं मम देवयाए पहारो दिन्नो दो विअच्छिगो लगा भूमीए पडिया सा मम अयसो होतित्ति काउस्सग्गयडिया अडरते देवया आगया भणति किं साविए सा भणति मम एएण अयसोत्ति ताहे अन्नस्स एलगस्स अच्छीणि सप्पएसाणि तक्खणमारियस्स आणेत्ता लाइआयाणि ततो से सयणे भणति तुब्भत्थाणि एलगस्स जारिसाणिति तेण सव्वं कहियं सडजाओ जणो कोउहल्लेण एइ पेच्छगो सव्वत्थरज्ज फुट्ट भन्नइ कओ एसि जत्थ सो एलकच्छओ अन्ने भणंति सोचेव राया ताहे दंसणपुरस्स एलकच्छं नामं जायं आव०४ अ०। (आणिस्सिओवहाणशब्देऽपि एषा कथोक्ता) तथाचावश्यककथयाम॥ गजानपदवन्दारु-रेलकच्छपुरे ययौ।। तद्दशाणपुरं पूर्व-मासीत्तस्मिन्नुपासिका।।१०।। चक्रे वैकालिकं नित्यं, प्रत्याख्याति स्म चाथ सा। उपाहसत्पतिस्तस्याः सायं भुक्तः परोऽपि किम्।।११।। निश्यद्यात्सोऽपि भुक्तवह, प्रत्याख्याम्यहमप्यतः। भक्ष्यसि त्वं तयेत्यूचे,नभक्ष्यामीति सोऽवदत्॥१२॥ एरवय-न०(एरवत) जम्बूद्वीपस्थे वर्षभेदे, सम०। ध० स्थाo! जं०। जम्बूद्वीपस्य दक्षिणे भागे भरतमहाहिमवतस्तस्यैवोत्तरेभागे ऐखतं शिखरिणः परत इति। स्था०२ ठा०। स्वनामख्याते दीर्घवताढ्य पर्वते, पुं० स्था०१० ठा०ा ऐरवते जात ऐरवतो वाऽस्य निवास इति तत्र जातः "सोऽस्य निवास'' एति वाऽण्प्रत्यये ऐरवतः ऐरवतजाते, ऐरवतनिवासिनि च / अनु०"तत्थ खलु इमे दुवे सूरिया पण्णत्ता / तं जहाभारहे चेव सूरिए एरवए चेव सूरिए" चन्द्र० प्र०१पाहु। एरवयकूड-न०(ऐरवतकूट) जम्बूमन्दरोत्तरस्थैरवतदीर्घवैता-ढ्यपर्वतस्थे कूटभेदे, स्था०१० ठा०शिखरवर्षधरपर्वतस्थे कूटभेदे, स्था०२ ठा०। एरावई-स्त्री०(ऐरावती) जम्बूमन्दरदक्षिणेन सिन्धुमहानदीं समाप्नुवत्यां स्वनामख्यातायाम्महानद्याम्, स्था०५ ठा० पश्चा-लदेशस्थे नदीभेदे, ईराः सन्त्यस्य भूम्ना मतुपो मस्यवः इरावान् मेघः तत्र भवाअण विद्युति, ऐरावतयोषायां च मेदि०। वाचा एरावण-पुं०(ऐरावण) इरा सुरा वनमुदकं यत्र तत्र भवः अण् पूर्वपदादिति णत्वम् / इन्द्रगजे ऐरावते, वाच०। उपा०। कल्प० जी०। "सक्को य देवरायाएरावणं विलगो" आ०म०द्वि० आवासचशक्रस्य देवेन्द्रस्य कुञ्जरानीकाधिपातिः "एरावणे हत्थिराया कुंजराणीयाहिवई" स्था०५ ठा०1"हत्थीसु एरावणमाहुणाए" हस्तिषु करिवरेषु मध्ये यथा ऐरावतं शक्रेवाहनं ज्ञातं प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञा इति सूत्र०१ श्रु०५ अ० अत्रार्थे ऐरावणशब्दे ऐरावत शब्दश्च तत्रैरावणशब्दस्य प्राकृते एरावण इति ऐरावतशब्दस्य एरावय इति कथमेरावणो? ऐरावण- |