SearchBrowseAboutContactDonate
Page Preview
Page 694
Loading...
Download File
Download File
Page Text
________________ कोउय ६७०-अभिधानराजेन्द्र-भाग 3 कोउहल नामनेकप्रकारत्वात्। क्षारदहनानितथाविधव्याधिशमनाय धूपश्चायो- | जे भिक्खू कोउहल्लवडियाए अण्णयरं तसपाणजायं गगर्भः: असदृशवेशग्रहणानि नार्यादेरनार्यादिनेपथ्य कारणानि, तणपासएण वा मुंजपासएणवा कट्ठपासएणवा चम्मपासएण वा अवत्रासनं वृक्षादीनां प्रभावेन चालनम्, एवमवस्तम्भनम्, अनिष्टोपशा- वेतपासण्ण वा रज्जुपासरण वा सुत्तपासरण वा बंधइ, बंधंत वा न्तये तनुकनिष्ठीवना थुक्थुक्करणम् / एवं बन्धमन्त्रादिनाप्रतिबन्धनं साइजइ॥१॥ जे भिक्खू कोउहल्लवडियाए वद्धेल्लयं वा मुयइ, कौतुकमितिगाथार्थः / पं०व०४ द्वार।बृ०। कौतुकं कुर्वन् आभियोगिकी मुयंतं वा साइज्जइ // 2 // भावनां करोति / पं०व० / नि०चू० / अभिलाषे, नर्मणि, हर्षे, तसपाणगतणगादी, कोतूहल्ल वडियाऐं जो उबंधिज्जा। परम्परायातमङ्गले, गीतादिभोगे, भोगकाले च / वाचा तणपासगमादीहिं,सोपावति आणमादीणि॥२॥ कोउयकम्म-न०-(कौतुककमन्)। सौभाग्यनिमित्तं स्नपनादिके, ज्ञा०१ तण्णगवानरवरहिण-चगोरहंससुगमाइणो पक्खी। श्रु०१४ अ०। गामारणिय चउप्पद, दिट्ठादिट्ठभूयउरपरिसप्पा॥३॥ कोउयकरण-न०-(कौतुककरण) / सौभाग्यादिनिमित्तं परस्नपनादि- तसपाणगो वज्झमादि सेदुरं, आणादी चउलहुं च (तण्णगाहा) करणे, स्था०४ ठा०४ उ०। तण्णगगहणातो इमे विपक्खिणो गहीता। वरहिणो त्ति मोरो, रक्तपादो कोउयदंसण-न०-(कौतुकदर्शन) / उत्सवप्रेक्षणे, यथा वीरजिनेन्द्र- दीर्घग्रीवो जलचरो पक्खी चकोरो, अण्णं वा किंचि किसोरादि गाभेयगं निष्कमणे मृगादिवा, आरण्णं दिट्ठपुव्वंवा अदिट्युव्वं बा, णकुलादिवार भुयपरिसप्पं, "तिन्नि वि थीऔं वल्लहाँ कलिकज्जलसिंदूर। सप्पादि वा उरपरिसप्पं, एवमादि बंधति मुयति वा / बंधमुयणे वा इम' एए पुण अती हिँ वल्लहाँ दूधजामई तूर" | चेष्टाश्चेमाः कारणं"स्वगल्लयोः काचन कञ्जलाङ्क, कस्तूरिकाभिनयनाज्जनं च। दिस्सिहि ति चिरं वद्धो, णयणादिच उप्पडेंति दुप्पस्सा। गले चलन्नूपुरमंहिपीठे, ग्रैवेयकं चारु चकार बाला ||1|| गमणादुतादिकुतूहल, मुयति व जे तारिसे दोसा ||4|| कटीतटे काऽपि बबन्ध हार, काचित् क्वणत्किङ्किणिकांच कण्ठे। वितियपदमणप्पज्झे, बंधे अविकोविते व अप्पज्झा। गोशीर्षपड्डेन ररज पादा-वलक्तपङ्केन वपुर्लिलेप // 2 // जाणंते वा वि पुण्णो, कजेसु बहुप्पगारेसु / / 5 / / अर्द्धस्नाता काचन बाला, विगलत्सलिला विश्लथबाला। वितियपदमणप्पज्झे, मुंचे अविकोविते व अप्पज्झे। तत प्रथममुपेता त्रांस, व्यधित न केषां ज्ञाता हासम्॥३॥ जाणंतो वा वि पुणो, कज्जेसु बहुप्पगारेसु // 6 // काऽपि परिच्युतविश्लथवसना, मूढा करघृतकेलरसना। उस्सग्गो अववादो जहा बारसमे उद्देसमेतहा भाणियव्यो। चित्रं तत्र गता न ललज्जे, सर्वजने जिनवीक्षणसज्जे // 4|| जे भिक्खू कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा संत्यज्य काचित्तरुणी रुदन्तं, स्वपोतमोतुंच करे विधृत्य। भिंडमालियं वा मयणमालियं वा पिच्छमालियं वा दंतमालियं निवेश्य कट्यां त्वरया व्रजन्ती, हासावकाशं न चकार केषाम् 5 / / वा सिंगमालियं वा संखमालियं वा हट्ठमालियं वा कट्ठमालियं अहो महोरूपमहो महौजः सौभाग्यमेतत्कटरे शरीरे। वा वत्तमालियं वा पुप्फमालियं वा फलमालियं वा बीजमालियं गृह्णामि दुःखानि करस्य धातुर्यच्छिल्पमीदृग्वदति स्म काचित्॥ वा हरियमालियं वा करेइ, करंतं वा साइजइ // 3|| जे भिक्खू काश्चिन्महेला विकसत्कपोलाः, श्रीवीरवक्त्रेक्षणगाढलोलाः। कोउहल्लवडियाए तणमालियं वा मुंजमालियं वा भिंडमालियं विस्रस्य दूरं पतितानि तानि, नाज्ञासिषुः काञ्चनभूषणानि / / 7 / / वामयणमालियं वा पिच्छमालियं वा दंतमालियं वा सिंगमालियं हस्ताम्बुजाभ्यां शुचिमौक्तिकौघैरवाकिरन्काश्चन चञ्चलाक्ष्यः। वा संखमालियं वा कट्ठमालियं वा पत्तमालियं वा पुप्फमालियं वा काश्चिजगुर्मञ्जुलमङ्गलानि, प्रमोदपूर्णा ननृनुश्च काश्चित् / / 8 / / फलमालियं वा बीजमालियं वा हरियमालियं वा धरेइ, धरतं का कल्प०५ क्षण॥ साइजइ // 4 // जे भिक्खू कोउहल्ल वडियाए तणमालियं वा कोउ(ऊ)हल(ल्ल)-न०-(कुतूहल)। “कूतूहले वा हस्वश्च मुंजमालियं वा० जाव हरियमालियं वा परिभुजइ, परिमुंजतं वा 18111117 / कुतूहलशब्दे उत ओद्वा भवति, तत्सन्नियोगे हस्वश्च, साइज्जइ / / 5 / / जे भिक्खू कोउहल्लवडियाए तणमालियं वा कोऊ हलं कुऊ हलं कोउहल्लम्, प्रा०१ पाद / “सेवादी वा" मुंजमालियं वा० जाव हरियमालियं वा पिणद्धइ, पिणद्धतं वा HINEE| इति लद्वित्वम्। प्रा०२ पाद। औत्सुक्ये, "जायकोउहले" साइजह // 6 // जे भिक्खू कोउहल्लवडियाए अयल्लोहाणी वा जातं कुतूहलं यस्य स तथा, जातौत्सुक्य इत्यर्थः। ज्ञा०१ श्रु०१ अ०।। तंवलोभाणीवा सीसलोभाणी वारूपलोभाणीवा सुवनलोभावी वा चं०प्र०। “ते सव्वे परेण कोउहलेन पुच्छंति "आ०म०प्र०। ज्ञा०। औ०। करेइ, करतं वा साइज्जइ / / 7 / / जे भिक्खू कोउहल्लवडियाए नि०। कुतूहलाद गीतनृत्तनाटकादिनिरीक्षणं कामशास्त्रप्रवृत्तिश्च अयल्लोभाणी वा तंवलोभाणी वा सीसलोहाणी वारूपलोहाणी वा द्यूतमद्यादिसेवनं प्रमादाचरणम्। ध०२ अधि० कैतुके, बृ०१ उ०। रा०। सुवनलोहाणी वा धरेइ, धरंतं वा साजइ|| जे भिक्खू कोउहकुतूहलार्थं प्राणिविघातादिषु प्रायश्चित्तम् - ल्लवडियाए अयल्लोहाणी वा० जाव सुवण्णलोहाणी वा परिमुं
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy