SearchBrowseAboutContactDonate
Page Preview
Page 695
Loading...
Download File
Download File
Page Text
________________ कोउहल ६७१-अभिधानराजेन्द्र-भाग 3 कोउहल जइ, परिभुजंतं वा साइजहाजे भिक्खू कोउहल्लवडियाए हाराणि वा, अद्धहाराणि वा, एकावली वा, मुत्तावली वा, कणगावली वा, रयणावली वा, कणगाणि वा, तुडियाणि वा, कवरीणि वा, कुंडलाणि वा, पट्टाणि वा, मउडाणि वा, पलंबसुत्ताणिवा, सोवण्णसुत्ताणि वा करेइ, करंतं वा साइजइ ||10|| जे भिक्खू कोउहल्लवडियाए हाराणि वा० जाव सोवण्णसुत्ताणि वा धरेइ, धरंतं वा साइज्जइ / / 11|| जे भिक्खू कोउहल्लवडियाए हाराणि वा० जाव सोवण्णसुत्ताणि वा परिभुजइ, परिभुजंतं वा साइजइ / / 12|| जे भिक्खु कोउहल्लवडियाए आइण्णाणि वा आइण्णपावाराणि वा कंबलाणिवा कंबलपावारीणि वा सामायाणि वा कायपावारीणि वा गोरमियाणी वा कालमियाणि वा मेहसाणमायाणि वा उट्ठीणि वा उद्देलेस्साणि वा वग्घाणि वा विवग्याणि वा परवंगाणि वासहिणीणि वा साहाकल्लाणि वाखोमाणिवा तीरीडपट्टणाणि वा पउल्लाणि वा सामाआवरंताणि वा चाणीणि वा अंसुयाणि वा कणककताणि वा कणकखचियाणि वा कणकचित्ताणि वा कणकविचित्ताणि, आभरणाणिवा आभरणविचित्ताणि वा करेइ, करतं वा साइजइ / / 13 / / जे भिक्खू कोउहल्लवडियाए आइण्णणि वा आइण्णपावाराणि वा० जाव आमरणाणि आमरणविचित्ताणिवा धरेइ, धरतं वा साइजइ|१४||जे भिक्खू कोउहल्लवडियाए आइण्णाणि वा आइण्णपावारीणि वा० जाव आमरणविचित्ताणि वा परिमुंजइ, परिमुंजंतं वा साइजइ।।१५।। एतेसिं सुत्ताणं भासगाहाण य अत्थो सत्तमुद्देसगेतहाभाणियव्यो, णवरं तत्थ माउगामस्स मेहुणपडियाए करेंति, इह पुण काउअपडियाए करेति वि कयट्ठा वा काउं धरेति, कारणे परलिंगद्विते वा पिणिधति, एवं सेसा वि अवओगा भावेयव्वा। तणगादिमालियाओ, जत्तियमेत्ताउ आहिया सुत्ते। ताओ कुतूहलेणं, चारित्तं आणमादीणि // 7 // वितियपदमणपप्ज्झे, बंधते अविकोविते व अप्पज्झे। जाणते वा वि पुणो, कज्जेसु बहुप्पगारेसु // 8 // अयमादि आगरा खलु, छत्तियमेत्ताउ आहिया सुत्ते। ताई कुतूहलेणं, मालेती आणमादीणि / / / जे भिक्खू णिग्गंथे निग्गंथस्स अण्णउत्थिएणवागारथिएण वा आमजेज वा पमज्जेज वा आमजंतं वा पमजंतं वा साइजइ॥१६|| आमञ्जणं सकृत्, पुनः प्रमार्जनम्। नि०चू०१७ उ०। कुतूहलेनाहरग्रहणं निषिद्धम् - जे भिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसुवा परियावसहेसु वा अन्नउत्थियं वा गारत्थियं वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासियं ओभासिय जायति, जायंतं वा साइजइ / / 1|| जे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसुवा अण्णउत्थियं वा गारत्थियं वा असणं वा पाणं वा खाइमंवा साइमं वा ओभासियं ओभासिय जायति, जायंतं वा साइज्जइ / / 2 / / जे मिक्खू आगंतारेसु वा आरामागारेसु वा गाहावइकुलेसु वा परियावसहेसु वा अन्नउत्थियाणि वा गारत्थियाणि वा असणं वा पाणं वा खाइमं वा साइमं वा ओभासियं ओभासिय जायति, जायंतंबा साइजइ / / 3 / / जे 'भिक्खू' पूर्ववत् / आगंतारो जत्थ आंगारा आगंतु विहरति तं आगंतागारं, गामपरिसट्ठाणं ति वुत्तं भवति। आगंतुगाण वा कथं अगारं आगंतागारं, बहियावासो त्ति। आरामे अगारं आरामागारं गिहस्स पती गिहपती, तस्स कुलं गिहवतिकुलं, अन्यगृहमित्यर्थः / गिहपज्जायं मोतुं पध्वजापरियाए ठिता, तेसिं आक्स हो परियावसहो; एतेसु ठाणेसु ठितं अण्णउत्थियं वा गारत्थियं वा असणाइ ओभासति साइजति वा, तस्स मासलहुं / एस सुत्तत्थो। इमा सुत्तफासिया गाहाआगंतारादीसुं, असणादी भासती तु जो भिक्खू। सो आणा अणवत्थं, मिच्छत्तविराधणं पावे // 2 / / आगंतारादिसु गिहत्थमन्नतित्थियं वा जो भिक्खू असणाती ओभासति सो पावति आणाअणवत्थमिच्छत्तविराहणं च / / आगमेहि कतमा-गारं आगंतु जत्थ चिटुंति। आगारा परिगमणं, पज्जाओ चरगादी णेगविधो / / 3 / / आगमा रुक्खा, तेहिं कतं अगारं आगंतुं जत्थ चिटुंति अगारातं आगंतागारं, परि समंता गमणं, गिहभावगतेत्यर्थः / पञ्जायो पवजा, सो य चरगपरिव्वासक्कआजीवागमादि णेगविधो / मद्देतरा तु दोसा, हवेज ओभासिते अठाणम्मि। अवियत्तोभावणता; पंतं भद्दे इमे होंति॥४॥ अद्वाणद्वितोभासिते पंतभद्ददोसा, पंतस्स अवियत्तं भवति, ओभावणता। अहो इमे भद्ददोसा-- जह आतरो सि दीसइ, जह य विमग्गंति मं अठाणम्मि। दंतेंदिया तवस्सी, तो देमि णं भारितं कजं // 5 // जहा एवं साहुस्सातरो दीसति, जह अयं अट्ठाणट्ठियं विमग्गंतिदंतेंदिया तवस्सी तो देमि अहं एतेसिं णूणं से भारितं कजं, आपत्कल्पमित्यर्थः। सडिगिहिं अण्णतित्थी, करिज ओभासिते तु सो सहो। उम्मदोसेगतरं, खिप्पं से संजतहाए // 6 // श्रद्धाऽसस्तीति श्राद्धी, सो य गिही अण्णतिथिओ वा ओभासिए समाणसे इति स गिही अण्णतिथिओ वा खिप्पं तुरियं सहं उग्गमदोसाणं अणतरं करेज्जा संजयट्ठाए। एवं खलु जिणकप्पे, गच्छो णिक्कारणम्मि तह चेव / कप्पति य कारणम्मी, जतणा ओभासितुं गच्छे॥७॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy