________________ केसलोय ६६६-अभिधानराजेन्द्र-भाग 3 कोउय केसलोय-पुं०-(केशलोच)।६तका केशानामुत्पाटने, सूत्र०१ श्रु०३ अ०१ केहि-अव्य० / किमर्थे, “तादर्थ्य केहिं-तेहिं रेसि-रेसिं-तणेणाः।" उ01 स च नियमेन वीरमहापद्मर्यास्तीर्थकृतोर्धर्मः / स्था०६ ठा०। VI425 // इति तादर्थ्य केहिं इति निपातः। प्रा०४ पाद। "संसत्ता केसलोएणं, बंभचेरपराइया। तत्थमंदा विसीयंति, मच्छा विद्धा केअव-न०-(कैतव)। मले, कपटे, यद्यपि प्राकृते ऐकारो नास्ति तथापिव वकेयणे"। सूत्र०१ श्रु०३ अ०१ उ०॥ क्वचिद् भवत्येव 'कैअवं' / प्रा०१ पाद। के सव-पुं०-(के शव) / के शाः प्रशस्ताः सन्त्यस्य “के शाद् | कीआस--धा०-(विकस)। भ्वादि० अक०। विशेषेण दीप्तौ, "विकसेः वोऽन्यतरस्याम्"।५।२।१०।पा०वः। प्रशस्तकेशयुक्ते, केशं केशिनं कोआसवोसट्टो" 411165 // इति विपूर्वस्य कसेः कोआसादेशः। वा निहन्ति वा कः / विष्णोः “यस्मात्त्वया हतः केशी, तस्मान्मच्छासनं प्रा०४ पाद। शृणु / केशवो नाम नाम्ना त्वं, ख्यातो लोके भविष्यसि // वाच०। / कोआसिय-त्रि०-(विकसित) / विशेषेण दीप्ते, "को आसिअ नारायणनाम्नि वासुदेवे, प्रव०३५ द्वार ! नवस्वपि वासुदेवेषु, स०। धवलपत्तच्छा, (कोआसिअ त्ति)” विकसे: कोआसवोसट्टा आ०म०। आव०। ति०('वासुदेव' शब्देऽस्य व्याख्या) यच केशवस्य ||4||165 / इति विपूर्वस्य कसेः कोआसादेशः / कोआसिते बलं तद् द्विगुणं भवति चक्रवर्तिनः / विशे० प्राचीने पञ्चमे भवे विकसिते धवले च क्वचिद्देशे पत्तले पक्ष्मवती अक्षिणी नेत्रे वेषां ते श्रीऋषभदेवस्यजीवे, तदुकं भगवन्तंप्रति श्रेयसा-"वच्छस्त्रावतीविजये तथा / जं०२ वक्ष०। पभंकराइ णगरी य, तत्थ सामी पितामहो सुवेज्जस्स पुत्तो केसवो णाम कोइल-पुं०-(कोकिल)। कुक् इलच्। परपुष्टे, स्था०१० ठा०। परभृते, जातो, अहं पुण सेट्ठिसुतो अभयघोसो, तत्थ वि णे सिणेहाधिकता" प्रश्न० 2 आश्र० द्वार / पिके, रा०। स्वनामख्याते पक्षिणी. स्त्रियां आ० चू०१ अ० / अत्रततोभगवानपरविदेहे वैद्यपुत्रस्तदाऽहं जीर्णश्रेष्ठिपुत्रः जातित्वेऽपि अजा० टाप / वाच० / औ० / “अह कुसुमसंभवे काले, केशवनामा मित्रम्। कल्प०७ क्षण। जलस्थेशवे च / वाच० कोइला पंचमं सरं" अनु० / स्था० / वर्द्धिष्णुस्तालपिशाचो, लीलयेव केसदुट्टि-स्त्री०-(केशवृष्टि) / केशानां वर्षणे, यदुपरिभागात्केशाः हतः स्वयम्। कोकिलौ श्वेतचित्रौच, सेवकाविव पार्श्वगौ // आ०क०। पतन्ति / प्रव०१३४ द्वार। व्य०। केशवृष्टिचिन्ताकारकेशास्त्रेच। सूत्र०२ अङ्गारे, पुं०। संज्ञायां कन् “हयदशभिर्गजौ भजजला गुरु नर्दटकम् / श्रु०२ अ०। मुनिगुहकार्णवैः कृतयति वद कोकिलकम्” इति वृत्तरत्नाकरोक्ते केसहत्थ-पुं०-(केशहस्त)। केशो हस्तइव। केशसमूहे, वाच०। केशपाशे, / छन्दोभेदे, न०।वाच०। ज्ञा०१ श्रु०१ अ०। वेण्याम, कल्प०२ क्षण। कोइलच्छय-पुं०-(कोकिलच्छद)। तैलकटके, “कोइलच्छा कुसुमेह वा" केसालंकार-पुं०-(केशालङ्कार) / केशा एवालङ्कारः केशालङ्कारः।। कोकिलच्छदस्तैलकटकः। तथा च मूलटीकाकृत्-"वन्नाहिगारंजो एत्थ अलकृतेषु केशेषु, केशानामलङ्कारे पुष्पादौ, भ०६ श०३३ उ० / कोइलच्छदो, सो तिलकंटओ भन्नइ ति"। प्रज्ञा०१७ पद। केशेनोपलक्षितोऽलङ्कारः / कटककेयूरहारकङ्कणवस्त्राद्यलङ्कारे, कोउय-न०-(कौतुक) / कुंतुकस्य भावः / युवादि० अण् / प्रज्ञा० आ०म०वि०॥ स्वार्थे अण् वा / कुतूहले, तच अद्भूतजिज्ञासाऽतिशयः / वाच० / केसि(ण)-पुं०-(केशिन्) / केशसंस्पृष्टशुक्रपुद्गलसम्पर्काजाते उत्सवविशेषे, रा० / सुरतविषये औत्सुक्ये, पं० व०१ द्वार / निग्रन्थ पुत्रे, पं०व०१द्वार। (स च यथा जातस्तथा 'अज णियकन्निया' वचननयनादिभवे तं०-आश्चय्ये, तच्च यथा मायाकारको मुखे गोलकान् शब्दे, प्र० भागे२०१ पृष्ठे दर्शितः) स च कुमार एव प्रव्रजितः प्रक्षिप्य कर्णेन निष्काशयति नाशिकया वा, तथा मुखादग्निं पावपित्यीयश्चतुर्बानी अनगारगुणसम्पन्नः सूर्याभदेवजीवं पूर्वभवे निष्काशयति / व्य०१ उ० / मषीपर्वादिके, विपा०१ श्रु०१ उ० / प्रदेशिनामानं राजानं प्राबोधयदिति / रा०। नि० / ध० 20 / मषीतिलकादिके, रा०।ज्ञा०। औ०। कल्प०नि०। मषीपुण्डूकादिके, (तद्वर्णकविशिष्ट 'पएसि' शब्दे वक्ष्यते) ('गोयमकेसिज्ज' शब्दे गौतमेन विपा०१ श्रु०३ अ० / “कयकोउयमंगलयायच्छित्ता" / सहास्य सम्वादो वक्ष्यते) उदायननृपभागिनेये, आव०२ अ० / स च अवतारणकादिके, सूत्र०२ श्रु०२ अ०। रक्षादिके, प्रश्न०२ आश्र० द्वार। उदायनेन स्वपुत्रमभिजितं वञ्चयित्वा राज्ये स्थापितः। (रोगग्रस्तं च औ० आ०म०। समवसरणादिके,बृ०१ उ०। सौभाग्याद्यर्थे, प्रज्ञा०२० उदायनं विषप्रदानेन मारितवानिति उदायन शब्दे द्वि० भा०७८६ पृष्ठे पद। बालादीनां रक्षार्थस्नपनकरभ्रमणथुकूथूकरणहोमधूपादिके, ध०३ दर्शितम्) स्था०॥ध आ० चू० भ० अश्वरूपधारके कृष्णेन निहते अधि०। परेषां सौभाग्यादिनिमित्तं यत्स्नपनादि क्रियते तत् कौतुकम्। दानवभेदे, वाच० केश्वे वासुदेवे, प्रव०३५ द्वार। उक्तंच-"सोहग्गादिनिमित्तं, परेसिंण्हवणादिकोउगंभणिमय्" एवंभूतानि *कीदृश-त्रि० / किम्प्रकारे, "केसी गायइ मधुरं, केसी गायइ खरं च कौतुकानि। व्य०१ उ०। आव०पं०व०। रुक्खं च / स्था०७ ठा०1 कौतुकद्वाराऽऽवयवार्थमाह - केसिआ-स्त्री०-(केशिका)। केशीव कायति, कै-कः / शतावरी वृक्षे, विम्हवणहोमसिरपरि-रयाइ खारडहणाणि धूपे अ। वाच० / केशा विद्यन्ते यस्याः सा केशिका / केशवत्यां स्त्रियाम्, “जइ असरिसवेसग्गहणा, अवयासणउच्छुभणबंधो॥४३|| केसिआणं मए भिक्खूणो विहरे सह णमित्थीए केसाण विलुचिस्संतत्थ विस्मापनं बालस्नापनं, होममग्नि हवनं, शिरःपरिरयः करभ्र- मए चरिज्जासि। “सूत्र०१ श्रु०४ अ०२ उ०। मणाभिमन्त्रणम् / आदिशब्दः स्वभेदप्रख्यापकः। बालस्नपनादी रच