SearchBrowseAboutContactDonate
Page Preview
Page 692
Loading...
Download File
Download File
Page Text
________________ केवलिसमुग्धाय ६६५-अमिधानराजेन्द्र-भाग 3 केवलिसमुग्धाय नो विवक्षिताच समयादन्यत् समयान्तरमस्पृशन् गत्वा / तथा केशिनि, विष्णौ, काशते काश अच् पृषो०। सूर्याग्निप्रभृतिरश्मौ, के चोक्तमावश्यकचूर्णी --"जावतिए जीवोऽवगाढो तावइयाए ओगाहणाए शिरसि शैते शीड् अलुक सा चिकुरे, वाच० / शिरोजे, तं० / स्था०। उज्जुगं गच्छइन च किंचिइयं च समयं न फुसइ इति। भाष्यकारोऽप्याह- शिरसिजे, रा०नि० चू० स०। आ० चू०। शिरःकूर्चसम्भवे, प्रव०४० "रिउसेटिं पडिवन्नो, समयपएसंतरं अफुसमाणो। एगसमएण सिज्झइ, द्वार। को० बालवर्षे, आ० चू०४ अ०। इति इह सागरोवउत्तो सो"||१|| इत्थमूर्द्धं गत्वा किमित्याह- केसंत-पुं०-(केशान्त) / केशानन्तयति छेदनात् हन्ति, अन्ति अण। साकारोपयोगोपयुक्तः सन् सिद्ध्यतिनिष्ठितार्थो भवति। सर्वा हि लब्धयः द्विजातीनां षोडशादिषु वर्षेषु कर्तव्ये केशच्छेनाख्ये गोदानाख्ये कर्मणि, साकारोपयोगयुक्तस्य उपजायन्ते, नानाकारोपयुक्तस्य सिद्धिरप्येष्या, वाच० / बालसमीपे, औ० / केशभूमिपर्यन्ते च / जी०३ प्रति० / सर्वलब्ध्युत्तमा लब्धिरिति साकारोपयोगोपयुक्तस्योपजायते। आह च- मध्यकेशे, तं०। "सव्वाओ लद्धीओ, जं सागारोवओगलाभाओ। तेणेहसिद्धिलद्धी, | केसंतकेसभूमि-स्त्री०-(केशान्तकेशभूमि) / बालसमीपे केशोत्पत्तिउप्पज्जइ तदुवउत्तस्स" // 1 // तदनन्तरं तु क्रमेणोपयोगप्रवृत्तिः, तदेवं स्थानभूतायां मस्तकत्वचि, औ०।०जी०। केशान्तभूमौ, केशभूमी केवली यथा सिद्धो भवति तथा प्रतिपादितम्। प्रज्ञा०३६ पदास्था०। च ! औ० / दालिमपुप्फकासतवणिज्जसरिसणिम्मलसुणिद्धकेसंतकर्म०। केसभूमी" औ०। जह अल्ला साडीया, आसु सुक्का विरल्लिया संती। केसपास-पुं०-(केशपाश)। केशानां समूहः वा० पाशादेशः। केशः पाश तह कम्मलहुयसमए, वचंति जिणा समुग्घायं / / इव वा। केशसमूहे, “करेण रुद्दोऽपिच केशपाशः" "तां काचन प्रधावन्ती यथेत्युदाहरणोपन्यासार्थः / आर्द्रा साटिका, जलेनेति गम्यते। (आसु केशपाशे परामृशत्" वाच०। आ० क०। त्ति) शीघ्रं, शुष्यति शोषमुपयाति विरल्लिता विस्तारिता सती। तथा | केसबल्लरी-स्त्री०-(केशबल्लरी)। बल्लोपमितेषु केशेषु, “क्षालयतेऽपि भगवन्तो जिनाः प्रयत्नविशेषात् कर्मोदयमधिकृत्याऽऽशु, त्यास्तदा तस्या-त्रुटिता केशबल्लरी" || आ० क०। शुष्यन्तीति शेषः / यतश्चैवमतः कर्मलघुतासमये कर्मण आयुष्कस्य केसबाणिज-न०-(केशवाणिज्य) / केशशब्दः केशवदुपलक्षकरततो लघुता, लघो वो लघुता, स्तोकता इत्यर्थः / तस्याः समयः कालः दासादिनृणां गवाश्वादितिरश्चां केश्वताम् (ध०२ अधि०) बाणिज्यम्। कर्मलघु-तासमयः / सर्वान्तर्मुहूर्त्तप्रमाणः तस्मिन् / अथवा कर्माभि-- केशवजीवानां गोमहिषीस्त्रीप्रभृतिकानां विक्रये, भ०८ श०५ उ० / लघुता, स्तोकतेत्यर्थः / तस्याः समयः कालः कर्मलघुता-समयः, केश्वाणिज्यं" दासी उ गहाय अन्नत्थ विकिणइ" आव०६ अ०। श्रा०। सर्यान्तर्मुहूर्तप्रमाणः, तस्मिन् / अथवा कर्मभिर्लघुता कर्मलधुता, आ० चू०। यत्र दासीदासहस्त्यश्वगवोष्ट्रादिजीवान् गृहीत्वा तत्रान्यत्र वा जीवस्येति सामर्थ्यादवसीयते / सा च समुद्घातानन्तरभाविन्येवं विक्रीणीते जीविकानिमित्तं तत्केशवाणिज्यम्। प्रव०६ द्वार। एतच कर्मत भूतोपचारं कुत्वा अनावृतैव गृह्यते / तस्याः समयः कालः उपभोगपरिभोगस्य भेदः पापकर्मादानाम् / उपा०१ अ०। कर्मलघुतासभयस्तस्मिन् जिना व्रजन्ति, समुद्घातं प्राक् केसभूमि-स्त्री०-(केशभूमि)। केशोत्पत्तिस्थानभूतायां मस्तकत्वचि, औ०। प्रतिपादितस्वरूपमिति॥ आ०म० द्वि०। केवली केवलिसमुद्घातं यदा | केसर-पुं०,न०-[केश(स)र] केजले शिरसि वा शीर्य्यति”-अच् / सरति करोति तदाऽऽत्मप्रदेशस्त्रसनाडीमेव पूरयति, किं वा संपूर्ण लोकमिति / सृ-अच् अलुक् स०। केशः केशाकरोऽस्त्यस्य वा / किञ्जल्के, प्रश्नेउत्तरम् अत्र केवली केवलिसमुद्घातं यदा करोति तदा संपूर्ण लोकं पद्मादिपुष्पमध्यस्थे केशाकारपदार्थभेदे, वाच० / जं०। कर्णिकापरिपूरयतीति। 17 प्र० ही०४ प्रका०। तोऽवयवे, भ०११ श०१ उ०। स्कन्धसंबन्धिरोमणि, कल्प०२ क्षण। केवल्ल-न०-(कैवल्य) / केवलस्य भावः ध्यञ् / आत्यन्तिकदुःख- तुरगस्कन्धस्थलोमपुञ्जरूपजटायाम्, हेमकेशरप्रधाने फुल्ले, जी०३ विगमरूपे मुक्तिभेदे, वाच०। प्रति० / वकुले, आ० म०प्र० / मिञ्चफले, प्रज्ञा०१ पद / हिङगुवृक्ष, स्मृता सिद्धिर्विशोकेयं, तद्वैराग्याच योगिनः। पुन्नागवृक्षे, कासीसे, वीजपूरके, पुं०। स्वर्णे, न०1"अर्था-श्वाश्वैः ४दोषवीजक्षये नूनं, कैवल्यमुपदर्शितम् // 15 // ७-७-भभनयरयुगैर्वृत्तं मतं केसरम्" वृत्तरत्नाकरोक्ते छन्दोभेदे, न०। (स्मृतेति) इयं विशोका सिद्धिः स्मृता / तस्यां विशोकायां सिद्धौ / वाच०। स्वनामख्याते काम्पिल्योद्याने, उत्त०१८ अ०।" अह केसरम्मि वैराग्याच योगिनो योगभाजः। दोषाणां रागादीनां बीजस्याविद्यादेः, क्षये उज्जाणे नामेणं गद्दभालिअणगारे"। उत्त०१७ अ०। ती०। निर्मूलने, नूनं निश्चितम्, कैवल्यं पुरुषस्य गुणानामधिकारपरिसमाप्तेः / | केसरि(ण) केसरिन्-स्त्री० पुं० केश (स) राः सन्त्यस्य इनिः। सिंहे, स्वरूपप्रतिष्ठितत्वमुपदर्शितम् / यतः-"तद्वैराग्यादपि दोषबीजक्षये अश्वेचा वाच०। सूत्र०। को०। स्त्रियां डीप्। पुन्नागवृक्षे, नागकेशरवृक्षे, कैवल्यमिति" / द्वा०२६ द्वा० / कैवल्यं स्वरूपेनास्त्यस्य अर्श० अच् / पुं०। बीजपूरकवृक्षे, पुं०। हनुमपितरि, वानरभेदे, पुं०। वाच० / कैवल्यस्वरूपे, त्रि०। केवल एवं स्वार्थे ष्यञ्। अद्वितीये वस्तुनि, न०। चतुर्थवासुदेवस्य सुप्रभस्य प्रतिशत्रौ, स०। ति०। वाच०। केसरिदह-पुं०-(केशरिहृद)। नीलवर्षधरपर्वतस्थे हृदभेदे, तत्र केवल्ल्पाय-पुं०-(कैवल्यपाद) योगानुशासनचतुर्थपादे, द्वा०११ द्वा० / | कीर्तिर्देवता / स्था०३ ठा०४ उ०। केस-पुं०-(केश)। चिहुरकचपर्याये, क्लिश्यते क्लिश्नाति वाक्रश अच् | केसरिया-स्त्री०-(केशरिका)। प्रमार्जनार्थे चीवरखण्डे, भ०३ श०२ ललोपश्च। कस्य जलस्य ब्रह्मणो वा ईशो वा। वरुणे, हीवर, दैत्यभेदे, | उ०। औ०। ज्ञा०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy