SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ केवलिसमुग्धाय ६६७-अभिधानराजेन्द्र-भाग 3 केवलिसमुग्घाय कस्य, मनोयोगस्येति गम्यते। अधस्तात् असंख्येयगुणपरि-हीनं समये प्रतिपादितः, यदि पुनः सूक्ष्मदृष्ट्या तत्स्वरूपजिज्ञासा भवति तदा समये निरुन्धानो संख्येयैः समयैः साकल्येनेतिगम्यते। प्रथमं मनोयसोगं पञ्चसड् ग्रहटीका निभालनीया / तस्यामतिनिपुणं प्रपञ्चेन तस्यानिरुणद्धि, (तत्तोऽनंतरं च णं) इत्यादि। तस्मान्मनोयोगनिरन्धाना- भिधानादिह तच्च ग्रन्थगौरवभयान्नास्माभिरभिहितः। (से णमित्यादि) दनन्तरं, चशब्दो वाक्ये, णमिति वाक्यालङ्कारे, द्वीन्द्रियस्य पर्याप्तस्य सोऽधिकृतकेवली। णमिति पूर्ववत्। एतेनानन्तरोदिते नोपायप्रकारेण। जघन्ययोगिनः सत्कस्य, वाग्योगस्येति गम्यते / अधस्तात् वाग्योग शेष सुगमं यावदयोगिताम् (पाउणइ ति) प्राप्नोति, अयोगिताप्राप्तयसंख्येयगुणपरिहीनं समये समये निसन्धानोऽसंख्येयैः समयैः भिमुखो भवतीति भावार्थः / अयोगितां च प्राप्य अयोगिताप्राप्तयभिमुखो साकल्येनेति गम्यते। द्वितीयं वाग्योगं निरुणद्धि। आह च भाष्यकारः -- भूत्वा, (ईसित्ति) स्तोक कालं शैलेशी प्रतिपद्यत इति संबन्धः। कियता "पञ्जत्तमित्तर्विदिय-जहन्नवइजोगपज्जवासेओ। काले न विशिष्टामित्यत आह-हस्वपञ्चाक्षरोचारणाद्धया। किमुक्तं तदसंखगुणविहीणे, समएसमए निरंभंतो। भवति ? नातिद्रुतं नातिविलम्बितं, किन्तु, मध्येन प्रकारेण, यावता सव्ववइजोगरोह, संखाईएहिँ कुणइ समएहिं" / / काले न डगणनम इत्येवं रूपाणि, पञ्चाक्षराणि उचार्यन्ते, तावता काले तत्तो अणंतरं सुहमपणगजीवस्स अपज्जत्तगस्स जहन्नजो नविशिष्टामिति। एतावान् कालः किं समयप्रमाण इति निरूपणार्थमाहगिस्स हेट्ठा असंखेज्जगुणपरिहीणं तचं कायजोगं निरंभइ, से असंख्येयसामायिकामसंख्येयसमयप्रमाणां तच जघन्यतोऽप्यणं एएणं उवाएणं पढम मणजोगं निरंभइ, निरंभइत्ता वइजोगं न्तर्मुहूर्त प्रमाण, तत एषाऽष्यन्तर्मुहूर्त्तप्रमाणेति ख्यापनायाऽऽहनिरंभइ, निरंभइत्ता कायजोगं निरंभइ, निरंभइत्ता जोगनिरोह आन्तर्मोहूर्तिकी शैलेशीमिति / शीलं चारित्रं, तच्चेह निश्चयतः सर्व करेह, जोगनिरोहं करेत्ता अजोगतं पाउणइ, अजोगतं संवररूपं, तद् बाह्य, तस्यैव सर्वोत्तमत्वात्, तस्येशः शैलेशः, तस्य या पाउणित्ताईसिं हस्सपंचक्खरुच्चारणद्धाए असंखेजसमइयं अवस्था सा शैलेशी तां प्रतिपद्यते, तदानीं च ध्यानं ध्यायति अंतोमुहुत्तियं सेलेसिं पडिवाइ, पुटवरइयगुणसेढीयं च णं व्यवच्छिन्नक्रियमप्रतिपाति। उक्तञ्चकम्मं तीसे सेलेसिमद्धाए असंखेजाहिं गुणसेढीहिं असंखेने “सीलं य समाहाणं, निच्छयओ सव्वसंवरो सो य। "कम्मखंधे खवयति, खवयइत्ता वेदणिजउयनामगोए, इचेते तस्सेसो सेलेसो, सेलेसी होइतदवत्था / / 1 / / चत्तारि कम्मं से जुगवं खवेइ, खवेइत्ता उरालियतेयाकम्माई हस्सक्खराइमज्झं, ण जेण कालेण पंच भन्नंति। सवाहिं विप्पजहन्नाहिं विप्पजहयइ, विप्पजहयइत्ता अत्थइ सेलेसिगतो, तत्तियमित्तत्तओ कालं / / 2 / / उज्जुसेढीपडिवन्ने अफुसमाणगती एगसमएणं अविग्गहेणं उद्धंगता तणुरोहारता उ-जायइ सुहुमकिरियानियहूं। सो विच्छिनकिरियम-प्पडिवाई सेलेसिकालम्मि" ||3|| सागारोवउत्ते सिज्झइ, वुज्झइ। * न केवलं शैलेशी प्रतिपद्यते पूर्वरचितगुणश्रेणीकंच वेदनीयादिकं कर्म, "ततोऽणंतरं च णं" इत्यादि। ततो वाग्योगादनन्तरं च णं' प्राग्वत्। अनुभवितुमिति शेषः / प्रतिपद्यते च तत्पूर्व काय योगनिरोधगते चरमे सूक्ष्मस्य पनकजीवस्यापर्याप्तकस्य, प्रथमसमयोत्पन्नस्येति भावार्थ / अन्तर्मुहूर्ते रचिता गुणश्रेणयः प्राग निर्दिष्टस्वरूपा यस्य तत्तथा। ततः जघन्ययोगिनः सल्पिवीर्यस्यपनकजीवस्ययः काययोगस्तस्याधस्तात् किं करोतीत्याह(तो सेलेसिअद्धाए इत्यादि) तस्यां शैलेस्यद्वायां असंख्येयगुणहीनं काययोगं समये समये निरुन्धन् असंख्येयैः समयै; वर्तमानोऽसंख्ये-याभिर्गुणश्रेणीभिः पूर्वनिर्वर्तिताभिः प्रापिता ये समस्तमपीति गम्यते / तृतीयं काययोगं निरुणद्धि, तं च काययोग कर्मत्रयस्य पृथक् प्रतिसमयमसंख्येयाः कर्मस्कन्धास्ताद् क्षपयन् निरुन्धानः सूक्ष्मक्रियमप्रतिपाति ध्यानमधिरोहति, तत्सामर्थ्याच विपाकतः प्रदेशतो वा वेदनेन निर्जरयन् चरमे समये वेदनीवदनोदरादिविवरपूरणेन संकुचितदेहविभागवर्तिप्रदशो भवति। तथा चाह यमायुर्नामगोत्रमित्येतान् चतुरः कर्माशान् कर्मच्छेदान् युगपत् भाष्यकृत क्षपयति,युगपञ्च क्षपयित्वा ततोऽनन्तरसमये औदारिकतैजसकार्मण"तत्तो य सुहुमपणग-स्स पढमसमयोववन्नस्स। रूपाणि त्रीणि शरीराणि (सव्वाहिं विप्पजहन्नाहिं इति) सर्वैर्विप्रहीनैः, जो किर जहन्नजोगो, तदसंखेजगुणहीणमेके के // 1 // सूत्रे स्त्रीत्वं प्राकृतत्वात् विप्रजहीति / किमुक्तं भवति ? यथा प्राक् समए निरुंभमाणो, देहतिभागं च मुंचंतो। देशतस्त्यक्तव्यान् तथा न त्यजति किन्तु सर्वैः प्रकारैः परित्यजतीति / संभइसकायजोगं, संखाईएहिँ चवणसमएहिं"॥२॥ उक्तञ्च-"ओरालियाइँ च याइँ, सव्वाइं विप्पजहन्नाईहिं / जं भणियं काययोगनिरोधकालान्तरचरमे अन्तर्मुहूर्तवेदनीयादित्रयस्य प्रत्येक निस्सेसं, तहा न जहा देसचाण्ण सोपुव्वं" | परित्यज्य च तस्मिन्नेव स्थितिसर्वापवर्तनयाऽपवायोग्यवस्थासमानं क्रियन्ते गुणश्रेणिक्रम- समये कोशबन्धविमोक्षलक्षणसहकारिसमुत्थस्वभावविशेषादेरण्डविरचितप्रदेशाः / तद्यथा-प्रथमस्थितौ स्तोकाः प्रदेशाः, द्वितीयस्यां फलमिव भगवानपि कर्मसम्बन्धविमोक्षलक्षणसहकारिसमुत्थस्थितौ ततोऽसंख्येयगुणाः, तृतीयस्यां ततोऽप्यसंख्येयगुणाः / एवं स्वभावविशेषादूद्धर्व लोकान्ते गत्वेति सम्बन्धः। उक्तञ्च –“एरंडाइ तावद्वाच्यं यावचरमा स्थितिः / एताः प्रथमसमयगृहीतदलिकनिवर्तिता फलं जह, बंधच्छेदेरियं दुहं जाति।तह कम्मबंधणच्छेदणेरितो जाति गुणश्रेणयः एवं प्रतिसमयगृहीतदलिकनिवर्तिताः कर्मत्रयस्य प्रत्येकमसं-- सिद्धो वि" ||1|| कथं गच्छत्यत आह-अविग्रहेण विग्रहस्याभावोऽख्येया द्रष्टव्याः, अन्तर्मुहूर्तसमयानामसंख्यातत्वात् आयुषः स्थितिर्यथा विग्रहः, तेन एकेन समयेन स्पृशन्, समयान्तरप्रदेशान्तरास्पर्शनेबढेवावतिष्ठते। सा च गुणश्रेणिक्रमदलिकरचना स्थापना चेयम्। अयञ्च | नेत्यर्थः / ऋजुश्रेणिञ्च प्रतिपन्नः / एतदुक्तं भवतियावच्चाकाशसर्वोऽपि मनोयोगादिनिरोधो मन्दमतिसुखावोधार्थमाचार्येण स्थूरदृष्ट्या | प्रदेशेष्विहावगाहस्तावत एव प्रदेशनू वसृजुश्रेण्यावगाहमा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy