________________ केवलिसमुग्धाय ६६२-अभिधानराजेन्द्र भाग 3 केवलिसमुग्घाय भागादिशेषरूपे,तत्र चैवंविधवैचित्र्यनियमनं स्वभावादृतेपरः कश्चिदस्ति करेइ, ततिए समए मंथं करेइ, चउत्थे समए लोग पूरेइ, पंचमे हेतुरेवमिहापिस्वभावविशेष एव नियामको द्रष्टव्यः। आह च भाष्यकृत- सयए लोयं पडिसाहरइ, छट्टे समए मंथं पडिसाहरइ, सत्तमे "असमठिईणं नियमो, को थोवं आउयं उसेवंति ? परिणाममहावाओ, समए कवाडं पडिसाहरइ, अट्ठमे समए दंडं पडिसाहरइ, अद्धवबंधा वि तस्सेव // 1 // अथ विशेषपरिज्ञानाय गौतमो भगवन्तं पडिसाहरित्ता ततो पच्छा सरीरत्थे हवइ / से णं भंते ! तहा पृच्छति-(सव्वे विणमित्यादि) णमिति निश्चये। सर्वेऽपि खलु केवलिनः समुग्घायगए किं मणजोगं जुजइ वइजोणं जुंजइ कायजोगं समवघ्नन्ति समुद्धाताय प्रयतन्ते, प्रयत्नानन्तरं च सर्वेऽपि खलु जुंजइ ? गोयमा ! नो मणजोगं झुंजइ, ना वइजोगं जूंजइ, केवलिनः समुद्धातं गच्छन्ति ? गौतमेन प्रश्ने कृते भगवान्निर्वचनमाह-- गोयमा ! कायजोगं जुजइ / कायजोगेणं भंते ! जुंजमाणे किं (गोयमेत्यादि) गौतम ! नायमर्थः समर्थः उपपन्नः / किमुक्तं भवति? उरालियसरीरकायजोगं सृजति उरालियमीससरीरकायजोगं सर्वेऽपि केवलिनः समुद्धाताय प्रयतन्तेनापि समुद्घातं गच्छन्ति, किंतु जुंजइ, किं वेउव्वियसरीरकायजोगं जुंजइवेउव्वियमीससरीरयेषामायुषः समधिकं वेदनीयादिकं, यस्य पुनः स्वभावत एवायुषा सह कायजोगं जुंजइ, किं आहारगसरीरकायजोगं जुंजइ आहारगसमस्थितिकानि वेदनीयादीनि कर्माणि सोऽकृतसमुद्धात एव तानि मीससरीकायजोगं जुंजइ, किं कम्मगसरीरकायजोगं जुंजइ ? क्षपयित्वा सिद्ध्यति। तथा चाह-(जस्सेत्यादि) यस्य केवलिन आयुषा गोयमा! उरालियसरीरकायजोगं पि जुंजइ उरालियमीसरीरभवो मनुष्यभव उप समीपेन गृह्यते अवष्टभ्यते यैस्तानि भवोपग्रहकर्माणि कायजोगं पि जुंजइ, नो वेउध्वियसरीरकायजोगं जुंजइ नो तानि च तानि कर्माणि च भवोपग्रहर्माणि वेदनीयनामगोत्राणि बन्धनैः वेउदिवमीसरीरकायजोगं जुंजइ, नो आहारगसरीरकायजोगं प्रदेशैः स्थितिभिश्च तुल्यानि समानि भवन्ति समुद्घातं न गच्छन्ति, जुजइ नो आहारगमीससरीरकायजोनं जुंजइ, कम्मगसरीरअकृतसमुद्घात एव तानि पयित्वा स सिद्धिसौधमध्यास्ते इति भावः / कायजोगं वि जुंजइ पढमट्ठमेसु समएसु उरालियसरीरकायोगं उक्तञ्च-"जैस्स उ तुल्ला भवइ य, कम्मचउक्कं सभावतो जायं / भो जुंजइ बितीयछट्ठसत्तमेसु समएसु उरालियमीससरीरकायजोगं जुजइ ततियचउत्थपंचमेसु समएसु कम्मगसरीरकायजोगं अकयसमुग्घाओ, भिज्जइ जुगवं स्ववेां // 1 // " अथायं कादाचित्को भव उत बाहुल्यभावः?, यत आह-(अगंतूहण समुग्घायमित्यादि) झुंजइ॥ "कइ समए णमित्यादि" सुगमम् / तत्र यस्मिन् समये यत्करोति अगत्वा समुद्घातं केवलिसमुद्धातं सिद्धिं चरमगतिं गता इति सम्बन्धः तद्दर्शयति-"तं जहा-पढमसमए" इत्यादि / इदमपि सुगम, प्रागेव कियत्संख्याका इत्याहअनन्ता अनन्तसंख्याकाः, के वलिनः व्याख्यातत्वात् नवरमेव भावार्थः यथाद्यैश्चतुर्भिःसमयैः क्रमेणात्मकेवलज्ञानदर्शनोपेताः / अनेन ये 'नवानामात्ममुणानामत्यन्तोच्छेदो प्रदेशानां विस्तरणे तथैव प्रतिलोम क्रमेण संहरणमिति / उक्त मोक्षः' इति प्रतिपन्नास्ते अपास्ता द्रष्टव्याः। ज्ञानस्य निरुपचरितात्मस्व चैतदन्यत्रापिभावत्वात्, तस्य च विनाशायोगात् / अन्यथाऽऽत्मन एवाभावापत्तेः / "उड्डदेहो य लोग-तगामिणं, सोसेदेहाविक्खंभ। नचात्मनो निरन्वयो विनाशः सतःसर्वथा विनाशायोगात्, “नासतो विद्यते पढमसयम्मि दंड, करेइ विइयम्मि य कवाडं। भावो, नाभावो विद्यते सतः "इति न्यायात्। तथा जिना जितरागादि तइयसमयम्मि, मंथं, चउत्थए लोगपूरणं कुणइ। शत्रवः, अनेन गोशालकमतापाकरणमाह, ते हि मुक्तिपदमध्यासीनमपि पडिलोमं साहरणं, काउंतो होइ देहत्थो" / / 2 / / तन्वतो वीतरागमपि मन्यन्ते, अवाप्तमुक्तिपदा अपि तीर्थनिकार अस्मिश्च समुद्घाते क्रियमाणे सति यो योगो व्याप्रियते दर्शनार्थमिहागच्छन्तीति वचनात् तत्त्वतो वीतरागस्य च पराभव तमभिधित्सुरिदमाह-"से णं भंते” इत्यादि। तत्र मनोयोग वाग्योग वान बुद्धेरिहागमनस्य चासंभवात् / पुनः कथंभूता इत्याह जरामरण व्यापारयति, प्रयोजनाभावात् / आह च धर्मसारमूलटीकायां विप्रमुक्ताः, जरा च मरणं च जरामरणे ताभ्यां विप्रमुक्ताः, जरामरण हरिभद्रसूरि:-मनोक्चसीतदान व्यापारयति, प्रयोजनाभावात् काययोग ग्रहणमुपलक्षणं, तेन समस्तरोगशोकादिसांसारिकक्लेशविप्रमुक्ता इति पुनर्युज्यत औदारिककाययोगमौदारिकमिश्रकाययोगं वायुनक्ति, न शेष द्रष्टव्यम् / एतेन एकान्ततो मोक्षस्योपादेयतामाह, अन्यस्यैवंस्वरूपस्य लब्ध्युपजीवनाभावेन शेषस्य काययोगस्यासम्भवात्। तत्र प्रथमेऽष्टमे च स्थानस्यासम्भवात् / न हि संसारे प्रकर्षसुखप्राप्तमपि स्थानमेवं- समये केवलमौदारिकमेवशरीरंव्याप्रियते इत्यौदारिककाययोगः। द्वितीये विधमस्ति, सर्वस्यापि मरणपर्यवसानत्वात्। सेधनं सिद्धिरशेषकर्मा- षष्ठे सप्तमे च समये कार्मणशरीरस्यापि व्याप्रियमाणत्वात् औदारिकशापगमेनात्मनः स्वरूपे अवस्थानता, वरा सर्वगतिनामुत्तमा, गम्यते | मिश्रकाययोगः। तृतीयचतुर्थपञ्चमेषु तु समयेषु केवलमेव कार्मणशरीरइति गतिवरगतिस्तां वरगतिरूपामित्यर्थः; गताः प्राप्ताः। प्रज्ञा० / इह व्यापारभागिति कार्मणकाययोगः / आह च भाष्यकृत् - सर्वोऽपि केवली केवलिसमुद्धातं गच्छन् प्रथमत आवर्जी करणमुपगच्छति। “न किर समुग्घायगओ, मणवइजोगप्पयोयणं कुणइ।। प्रज्ञा०। (तच "आउज्जीकरण" शब्दे द्वितीयभागे 26 पृष्ठे उक्तम्) ओरालियजोगं पुण, जुंजइ पढमट्ठसे समए / आवर्जीकरणानन्तरं चाव्यवधानेन केवलिसमुद्घातमारभते / स च छभयव्वावाराओ, तम्मीसंबीयछट्ठसत्तमए। कतिसामायिक इत्याशङ्कायां तत्समयनिरूपणार्थमाह तिचउत्थपंचमे कम्मगं तु कम्मत्तचेट्टाओ" || प्रज्ञा०३६ पद। स्था०। कइ समए णं भंते ! केवलिसमुग्धाए पन्नत्ते ? गोयमा ! अट्ठ संग्रहः-के वलिसमुद्धातगतः के वली सदसवेद्यादिकर्म -पुद्गल समए पण्णत्ते / तं जहा-पढमे समए दंडं करेइ बीए कवाडं | परिशातं करोतिः स च यथा कुरुते तथा विने यजनानुगु