________________ केवलि(ण) ६५३-अभिधानराजेन्द्र-भाग 3 केवलि(ण) नसक्को काउ सामन्नं, अणसणे वामिकेवली। अणुत्तरा खंती अणुत्तरा मुत्ती अणुत्तरे अञ्जवे अणुत्तरे मद्दवे नवकारकेवली तह य, निचालोयणकेवली // 74|| अणुत्तरे लाघवे / स्था०१० ठा०। नीसल्लकेवली तह य, सल्लुद्धरणकेवली। (4) अन्तक्रिया। केवलीभूत्यैव सिद्ध्यतिधन्नो मित्तिसंपुन्नो, सताहं पी किन्न केवली / / 7 / / एसणं भंते ! पोग्गले तीतमणतं सासयं समयं भुवीति वत्तव्वं ससल्लोऽहं न पारेमि, बलकट्ठपयकेवली। सिया ? हंता गोयमा ! एस णं पोग्गले तीतमणंतं सासयं समयं पक्खसुद्धाविहाणे य, चाउम्मासीयकेवली॥७६|| भुवीति वत्तव्वं सिया। एस णं भंते ! पोग्गले पड़प्पण्णसासयं संवच्छरमहपच्छित्ते, जहा चलजीविते तहा। समयं भवतीति क्त्तव्वं सिया? हंता गोयमा!तंचेव उचारेयव्वं / अणिबे खणविद्धती, मणुयत्ते केवली तहा // 77 / / एसणं भंते! पोग्गले अणागयमणंतं सासयं समयं भविस्सतीति आलोयंनिंदबंदियए, घोरपच्छित्तदुकरे। वत्तव्वं सिया ? हंता गोयमा! तं चेव उच्चारेयवं, एवं खंधेण वि लक्खोवभग्गपचिछत्ते,सम्महियासणकेवली॥७॥ तिणि आलावगा, एवं जीवेण वि तिण्णि आलावगा भाणियव्वा / हत्थोसरणनिवासे य, अट्ठकवलासिकेवली। छ उमत्थे णं भंते ! मणूसे तीतमणंतं सासयं समयं केवलेणं एगसिद्धगपच्छित्ते, दसवासो केवली तहा॥७६।। संजमेणं केवलेणं संवरेणं केवलेणं बंभचेरवासेणं केवलीहिं पच्छित्ताढवगे चेव, पच्छित्तद्धकयकेवली। पवयणमायाहिं सिज्झिंसु वुझिसु० जाव सव्वदुक्खाणमंतं पच्छित्तपरिसमत्तीय, अट्ठसउक्कोसकेवली||८|| करिंसु ? गोयमा ! णो इणढे समढे / से केणतुणं भंते ! एवं नसुद्धी विन पच्छित्ता,ता वरं खिप्पकेवली। वुचइ, तं चेव० जाव अंतं करिंसु? गोयमा! जे केइ अंतकरा एग काऊण पच्छित्तं, वीयं न भवे जह चेव केवली ||1|| वा अंतिमसरीरिया वा सव्वदुक्खाणमंतं करिसुवा, करितिवा, तं वायराम पच्छित्तं, जेण गच्छइ केवली। करिस्संति वा, सव्वे ते उप्पण्णणाणदंसणधरा अरहा जिणे तं वायराम जेण समं, सफली होइ केवली // 2 // केवली भवित्ता तओ पच्छा सिज्झंति, वुज्झंति, मुचंति, किं पच्छित्तं चरंतो,हं च्छिणो तवकेवली। परिनिव्वायंति० जाव सव्वदुक्खाणमंतं करिसुवा, करिति वा, जिणाण माणं लंधेयं, पाणपरिचयणकेवली // 3 // करिस्संति वा, से तेणटेणं गोयमा !0 जाव सव्वदु-क्खाणमंतं अन्नं होही सरीरं मे, नो बोही चेव केवली। करिंसु, पडुप्पन्ने वि एवं चेव, नवरं सिझंति भाणियव्वं, सुलद्धमिणं सरीरेणं, पाविणिदुहणकेवली // 4 // अणागए वि एवं चेव, नवरं सिज्झिस्संति भाणियव्वं, जहा अणाइपावकम्ममलं, निद्धोवेमीह केवली। छउमत्थो तहा आहोहिओ वि, तहा परमोहिओ वि तिन्नि वीयं तं न समायरियं, पमाया केवली तहा ||8|| आलावगा भाणियव्वा॥ देहे खवउ सरीरं मे, निजराभावउ केवली। इह छद्मस्थोऽवधिज्ञानरहितोऽवसे यः, न पुनरके वलिमात्रम्, सरीरस्स संजमं सारं, निक्कलंकं तु केवली ||16|| उत्तरत्रावधिज्ञानिनो वक्ष्यमाणत्वादिति। (केवलेणं ति) असहायेन मणसा विखंडिए सीले, पाणे ण धरामि केवली। शुद्धेन वा परिपूर्णेन वा असाधारणेन वा / यदाह- "केवलमेगं सुद्ध, एवं वइकायजोगेणं,सीलं रक्खे अह केवली / / 7 / / सगलमसाहारणं अणंतं च"। (संजमेणं ति) पृथिव्यादिरक्षणरूपेण एवमाई अणादीया, कालाऊणंते मुणी। (संवरेणं ति) इन्द्रियकषायनिरोधेन, “सिम्झिसु" इत्यादौ च केईयाऽऽलोयणासिद्धे, पच्छित्ता जाइगोयमा !||15|| बहुवचनं प्राकृतत्वादिति / एतच्च गौतमेनानेनाभिप्रायेण पृष्टम्महा०१ अ०। आ० म०। यदुत उपशान्तमोहाद्यवस्थायां सर्वविशुद्धाः संयमादयोऽपि (3) अनुत्तराणि भवन्ति, विशुद्धसंयमादिसाध्या च सिद्धिरिति, सा छास्थस्यापि केवलिस्सणं पंच अणुत्तरा पण्णत्ता। तं जहा-अणुत्तरे णाणे, स्यादिति / (अंतकरे त्ति) भवान्तकारिणः, ते च दीर्घतरकालाअणुत्तरे दंसणे, अणुत्तरे चरित्ते, अणुत्तरे तवे, अणुत्तरे वीरिए। पेक्षयाऽपि भवन्तीत्यत आह-(अंतिमसरीरिया व त्ति) अन्तिम तथा न सन्त्युत्तराणि प्रधानानियेभ्यस्तान्यनुत्तराणि, यथा स्वसर्वथा- शरीरं येषामस्ति तेऽन्तिमशरीरिकाः, चरमदेहा इत्यर्थः / वाशब्दौ ऽऽवरणक्षयात्, तत्राद्ये ज्ञानदर्शनावरणक्षयादनन्तरमोहक्षयात्तपसश्चा- समुच्चये, “सव्वदुक्खाणमंतं करिसु" इत्यादौ "सिझिंसु सिझंति" रित्रभेदत्वात्तपश्च केवलिनामनुत्तरं शैलेश्यवस्थायां शुक्लध्यानभेदद्वय- इत्याद्यपि द्रष्टव्यम्, सिद्ध्याद्यविनाभूतत्वात् सर्वदुःखान्तकरणस्वरूपं ध्यानस्याभ्यन्त-रतपोभेदत्वाद्वीर्यान्तरायक्षयादिति। स्था०५ स्येति। (उप्पन्ननाणदंसणधरा) उत्पन्ने ज्ञानदर्शने धारयन्ति ये ते ठा०१उ०। तथा, न त्वनादिसंसिद्धज्ञानाः, अत एव (अरह त्ति) पूजार्हाः (जिण केवलिस्स णं दस अणुत्तरा पण्णत्ता / तं जहा-अणुत्तरे णाणे त्ति) रागादिजे तारः / ते छद्मस्था अपि भवन्तीत्यत आहअणुत्तरे दसणे अणुत्तरे चरित्ते अणुत्तरे तवे अणुत्तरे वीरिए | (केवलीति) सर्वज्ञाः। "सिज्झंति" इत्यादिषु चतुर्षु पदेषु वर्तमान