SearchBrowseAboutContactDonate
Page Preview
Page 676
Loading...
Download File
Download File
Page Text
________________ केवलदसण ६५२-अमिधानराजेन्द्र-भाग 3 केवणि(ण) केवलदंस(दरि)ण-न०-(केवलदर्शन)। केवलेन संपूर्णवस्तुतत्त्वग्राहकबोधविशेषरूपेण यद्दर्शनं सामान्यांशग्रहणं तत्केवलदर्शनम्। कर्म०१ कर्म० / केवलदर्शनावरणकर्मक्षयाविर्भूते कारणक्रमव्यधानानिवर्तिसकललोकालोकविषयत्रिकालस्वभावपरिणामभेदानन्तपदार्थसामान्यसाक्षात् करणप्रवृत्ते,सम्म०२ काण्ड / सकलजगद्भाविवस्तुसामान्यपरिच्छेदरूपे दर्शनभेदे, पं० सं०१ द्वार। स्था०। "जया से दरिसणावरणे सव्वं होइ खयं गयं / तओ लोगमलोग च, जिणो पासइ केवली" ||6| दशा०५ अ०। केवलदंस(दरिस) णावरण-न०-(केवलदर्शनावरण) / केवलमुक्तस्वरूप, तब दर्शनंच, तस्यावरणं केवलदर्शनावरणम्।दर्शनावरणकर्मण उत्तरप्रकृती, स्था०८ ठा०। स०। केवलदुग-न०-(केवलद्विक)। केवलज्ञानकेयलदर्शनरूपे केवलयुग्मे, पं० सं०११द्वार। केवलवोहि-स्त्री०-(केवलबोधि) / शुद्ध सम्यग्दर्शने, “केवलं बोहिं बुज्झेजा" इति सूत्रे समासाभावेऽपि समाससंभवादेवमुपन्यस्तः शब्दः / भ०६ श०३१ उ०। (अश्रुत्वा केवलबोधिलाओ 'असोचा' शब्दे प्र० भा०८५६ पृष्ठे उक्तः) केवलवरणाणदंसणन०-(केवलवरज्ञानदर्शन) / केवलमभिधानतो वरंज्ञानान्तरापेक्षया प्रधानं च दर्शनं च ज्ञानदर्शनम् / समाहारद्वन्द्वः। केवलज्ञानकेवलदर्शनयुगे, भ०६ श०३१ उ० / स्था०। केवलसिरि स्त्री०-(केवलश्री)। केवलज्ञानलक्ष्म्याम्, द्वा०२५ द्वा० / केवलिआराहणा-स्त्री०-(केवल्याराधना) / आराधनाभेदे, स्था०२ ठा०१। (केवल्याराधनाऽपि द्विविधा 'आराहणा' शब्दे, द्वि० भा०३८३ पृष्ठे सव्वयाख्याऽवसेया) केवलि(ण)-पुं०-(केवलिन्) / केवलं परिपूर्ण केवलं शुद्धमनन्तं वा। उपा०७ अ०। ज्ञानादित्रयमस्यास्तीति केवली। स्था०५ ठा०३ उ०। अनु०। आव०। आ०म०। औ०। संपूर्णासहायज्ञानादित्रययोगात् सर्वज्ञ, स्था०६ ठा० / आतु०॥ सूत्र०। कल्प०1 आचा० भ०। उत्पन्नकेवलज्ञानो, ध०२ अधिकातीर्थकृति, सूत्र०१ श्रु०११ अ०।"लोगस्सुजोयगरे, धम्मतित्थयरे जिणे। अरिहंते कित्तइस्सं, चउवीसं पि केवली" || आ० म० द्वि०। समस्तवस्तुस्तोमवेदिनि, ध०३ अघि01 अतीतानागतवर्तमानसूक्ष्मव्यवहितपदार्थवेदिनि, सूत्र०१ श्रु०५ अ०१ उ०। जिने, भ०५ श०४ उ०॥ (1) केवलिलक्षणम्। (2) शल्योद्धरणानुसारेण केवलिभेदाः। (3) अनुत्तराणि केवलिनः। (4) अन्तक्रिया। (5) अवगाहना। (6) अनुत्तरोपपातिकैः सहाऽऽलापः। (7) केवलिनामाहारविषये दिगम्बरैः सह विप्रतिपत्तिः। (8) उन्मेषनिमेषौ। (8) केवलिपरिज्ञानम्। (10) केवलिनोऽन्तरज्ञानम्। (11) चरमकर्मणो ज्ञानम्। (12) भाषणम्। (13) मनोवग्योगः। (१-)लक्षणम्कसिणं केवलकप्पं, लोगं जाणंति तह य पासंति। केवलिचरित्तनाणी, तम्हा ते केवली होति।४०आव०नि०) कृत्स्नं संपूर्ण, केवलकल्पं केवलोपमम्, इह कल्पशब्द औपम्ये गृह्यते। उक्तं च “सामर्थ्य वर्णनायां च, छेदने करणे तथा। औपम्ये वाऽधिवासे च, कल्पशब्दं विदुर्बुधाः"|१|| लोक पञ्चास्तिकायात्मकं, जानन्ति विशेषरूपतया, तथैव संपूर्णमेव, चशब्दस्यावधारणार्थत्वात्, पश्यन्ति सामान्यरूपतया। इह ज्ञानदर्शनयोः संपूर्णलोकविषयत्वे बहुवक्तव्यं, तत्तु नोच्यते, ग्रन्थविस्तरभयात् इति, केवलं निर्विशेषं विशेषाणां ग्रहो दर्शनमुच्यते, विशिष्ट ग्रहणं ज्ञानमेवं सर्वगं द्वयमित्यनया दिशा स्वयमेवाभ्यूह्यमिति / धर्मसंग्रहणिकायाः। परिभावनीया यतश्चैव केवलचारित्रिणः केवलज्ञातिनश्च तस्मात्ते केवलिनो भवन्ति, केवलमेषां विद्यते इति केवलिन एषां व्युत्पत्तेः / अहो अत्राकाण्ड एव केवलचारित्र इति किमर्थमुक्तम् ? / उच्यते-केवलचारित्रप्राप्तिपूर्विका नियमतः केवलज्ञानावाप्तिरिति न्यायदर्शनार्थमित्यदोषः / तदेवं व्याख्याता लोकस्येत्यादिरूपस्तत्र प्रथमश्लोकः / / 40|| (आव०) आ०म०द्वि० / (अस्य भवस्थसिद्धकेवल्यादि-भेदाः 'केवलणाण' शब्देऽनन्तरमेव तद्विशेषणभूताः प्रोक्ताः सुविचक्षणैः स्वयमूह्याः) भवस्थकेवली तुउप्पण्णणादसणधरे णं अरहा जिणे के वली चत्तारि कम्मं से वेदेति / तं जहा-वेयणिशं, आउयं, णाम, गोयं / स्था०४ ठा०१ उ०। (२)शल्योद्धरणानुसारेण केवलिभेदाःपरमत्थतत्तसारत्थं, सल्लुद्धरणमिमं सुणे। सुणेत्ता तह मालोए, जह आलोयतो चेव / / 6 / / उप्पाएँ केवलं णाणं, दिन्ने रिसभावत्थेहिं। नीसल्लऽऽलोयणा जेण (आलोयमाणाणं चेय) उप्पन्नं तत्थेव केवलं // 66|| केसिंचि साहिमो नामे, महासत्ताण गोयमा ! / जेहिं भावेणालोययंते-हिं केवलणाणमुप्पाइयं / 67 / / हा हा दुटु कडे साहू, हा हा दुटु विचिंतिरे। हा हा दुदु माणिरे साहू, हा हा दुट्ठ मणुमते // 68|| संवेगालोयगे तह य, भावालोयणकेवली। पयखेवकेवली चेव,मुहणंतगकेवली॥६६|| तह पच्छित्तकेवली सम्म, महावेरग्गकेवली। आलोयणकेवली तह य, हाहं पावित्तिकेवली / / 70 / / उस्सुत्तमग्गं पन्नवए, हा हा अणयारकेवली। सावज्जंन करेमि त्ति, अक्खंडियसीलकेवली॥७१।। तवसंजमवयसंरक्खे, निंदणगरहणे तहा। सव्वतो सीलसंरक्खे, कोडीपच्छित्ते विय // 72 // निप्परिकम्मे अकंडु-पणे अणिमिसच्छी य केवली। एगपासित्तदोपहरे, मूणव्वयकेवली तहा॥७३॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy