SearchBrowseAboutContactDonate
Page Preview
Page 675
Loading...
Download File
Download File
Page Text
________________ केवलणाण ६५१-अभिधानराजेन्द्र-भाग 3 केवलत्त वलज्ञानस्य विषयत्वेन दर्शितम्, तत्र संभिन्नमिति द्रव्यं गृह्यते कालभावौ कहेत्ता भवइ / विवेगेण विउस्सग्गेणं सम्मप्पाणं भावेत्ता भवइ। च तत्पर्यायत्वाद् गृह्येते; ताभ्यां च समस्ताभ्यां समन्ताद्वा भिन्नं पुटवस्त्तकालसमयंसि धम्मजागरियं जागरित्ता भवइ। फासुयस्स संभिन्नमिति कृत्वा द्रव्यं संभिन्नमुच्यते / तत्पश्यन्नुपलभमानो एसणिजस्स उंछस्स सामुदाणियस्स सम्मं गवेसइत्ता भवइ।। 'लोकमलोकं च प्रसिद्धस्वरूपं पश्यन् अनेन च क्षेत्र प्रतिपादितं भवति। इचएहिं चरहिं ठाणेहिं णिग्गंथाण वा णिग्गंधीण वा० जाव एतावदेव द्रव्यादिचतुर्विधं ज्ञेयं, नान्यदिति। किमेवमेकया दिशा पश्यन् ? समुप्पजेजा। इत्याह-सर्वतः सर्वासु दिक्षु / तास्वपि किं कियदपि द्रव्यादि, उत न? “चउहीत्यादि" सूत्रस्फुटं, परंनिर्ग्रन्थीग्रहणात् स्त्रिया अपि केवलमुत्पइत्याह-सर्वं निरवशेषम्। अमुमेवार्थ स्पष्टयन्नाह-तन्नास्तिकिमपि ज्ञेयं द्यत इत्याह-अस्मिन्निति प्रत्यक्ष इवानन्तं प्रत्यासन्ने समये (अइसेसे भूतमतीतं, भवतीति भव्यं वर्तमानं, भविष्यच्च यन्न पश्यति केवली इति त्ति) शेषाणि मत्यादिचक्षुर्दर्शनादीनि अतिक्रान्तं सर्वावबोधादिगगुणैर्यत्तनियुक्तिगाथाऽक्षरार्थः / 1342 // दतिशेषमतिशयवतः केवलमित्यर्थः / (समुत्पत्तुकाममपीति) संभिन्नं पश्यन्नित्युक्तं, तत्र संभिन्नम् इति कोऽर्थः ? इत्याह इहैवार्थो द्रष्टव्यः ज्ञानादेरभिलापाभावात्कथयितेति शीलार्थिकस्तृन्। बाहिं जहा तहऽतो, संभिन्नं सव्वपज्जवेहिं वा। तेन द्वितीया न विरुद्धा इति विवेकेनेति अशुद्धादित्यागेन (विउस्सग्गेणं अत्तपरनिव्विसेस,स-परपज्जायओवा वि।।१३४३|| ति) कायव्युत्सर्गेण पूर्वरात्रश्च रात्रेः पूर्वो भागः अपररात्रश्च रात्रेरपरो यथा बहिस्तथाऽन्तश्चेति संभिन्नम्। अथवा-सर्वपर्यायैः संकीर्णं व्याप्त भागस्तावेव कालः समयोऽवसरो जागरिकायाः पूर्वरात्रापररात्रकालसंभिन्नम्, यदि वा-यथाऽत्मानं जानाति तथा परमपि, यथा परं समयः, तस्मिन् कुटुम्ब जागरिकाव्यवच्छेदेन धर्मप्रधाना जागरिका तथाऽऽत्मानमपि निर्विशेष जानाति, इत्येवं निद्राक्षयेण बोधो धर्मजागरिका भावप्रत्युपेक्षेत्यर्थः / यथा - "किं कय किं वा सेसं, किं करणिज्जं तवं च न करेमि। स्वपरनिर्विशेष संभिन्नं, स्वपरपर्यायैर्वा युक्तं संभिन्नमिति॥१३४३।। अथवा पुव्वावरत्तकाले जा-गरओ भावपडिलेह त्ति / / 1 / / संभिन्नग्गहणेणं, व दव्वमिह सकालपञ्जवं गहियं / अहवा को मम कालो, किमेयस्स उचियं असारा वि। विसया नियमगामिणो, बिरसावसाणा भीसणो मचू" / / 2 / / लोगालोग सवं, ति सव्वओ खित्तपरिमाणं / / 1344 / / इत्यादिरूपा विभक्तिपरिणामात् तया जागरिता जागरको भवति, संभिन्नग्रहणेनेह सकालपर्यायं द्रव्यं गृह्यते, कालश्च पर्यायाश्च अथवा धर्मजागरिकां जागरिता कर्तेति द्रष्टव्यमिति। तथा प्रगता असव कालपर्यायाः, सह तैर्वर्तत इति सकालपर्यायं, संभिन्नम्। “लोकालोकं उच्छ्वासादयः प्राणा यस्मात्स प्रासुको निर्जीवः, तस्य एष्यते गवेष्यते च सर्वतः सर्वम्" इत्यनेन क्षेत्रपरिमाणं गृहीतम्। एतावदेव च ज्ञेयं छद्गमादिदोषरहिततयेत्येषणीयः कल्पः, तस्य उच्यते अल्पाल्पतया यव्यादिचतुष्टयमिति।।१३४४|| गृह्यत इत्युञ्छो भक्तपानादिः, तस्य समुदाने भैक्षणे याञ्चायां भवः तच्च पश्यन् किम् ? इत्याह सामुदानिकः तस्य नो सम्यग्गवेषयिता अन्वेष्टा भवतीति / एवंप्रकातं पासंतो भूया-ई जंन पासइ तओ तयं नत्थि। रैरेतैरनन्तरोदितैरित्यादि निगमनम् / एतद्विपर्यसूत्रं कण्ठ्यम्। स्था०४ पंचत्थिकाय पञ्जय-माणं नेयं जओऽभिहियं // 1345|| ठा०२ उ०। तच द्रव्यादि चतुर्विधं ज्ञेयं पश्यस्तकोऽसौ केवली भूतादिकालविशिष्टं के वलणाणजिण-पुं०-(केवलज्ञानजिन) / केवलप्रधानो जिनः तत्किमपि वस्तु नास्ति, यन्न पश्यति / कुतः ? इत्याह-यतो केवलज्ञानजिनः। स्था०३ ठा०४ उ०। यस्मात्पञ्चास्तिकायपर्यायराशिप्रमाणमेव गेयमागमेऽभिहितं, नान्यत् / केवलणाणदंसण-पुं०-(केवलज्ञानदर्शन)। केवले संपूर्ण ज्ञानदर्शने येषां एतच द्रव्यादिचतुष्टयं न गृहीतमेवेतिभावः।।१३४५॥ विशे० आ० म०। ते तथाविधाः / सर्वज्ञेषु सर्वदार्शिषु, पं० सू०१ सू०। ("पंचहिं ठाणेहि (14) केवलज्ञानदर्शनयोः प्रतिबन्धः केवलवरणाणदंसणे समुप्पजिउकामे न खुडभइ" इत्यादि 'ओहिदंसण' चउहिं ठाणेहिं णिग्गंथाण वा णिग्गंथीण वा अस्सिं समयंसि शब्देऽत्रैव भागे 160 पृष्ठे प्रोक्तम्) अइसेसे नाणदंसणे समुप्पजिउकामे वि णो समुप्पजेजा, | केवलणाणायरिय-पुं०-(कूवलज्ञानार्य)। केवलज्ञानेनाप्ये ज्ञानार्यभेदे, अमिक्खणं अभिक्खणं इत्थिकहं भत्तकहं देसकहं रायकहं प्रज्ञा०१ पद। कहत्ता भवइ।१। विवेगण विउस्सम्गणणा सम्ममप्पाण भावत्ता ! केवलणाणावरण-न०-(केवलज्ञानावरण) / केवलज्ञानस्याऽऽवरण भवहा पुटवरत्तावरत्तकालसमयंसिणो धम्मजागरियं जागरित्ता केवलज्ञानावरणम। ज्ञानावरणकर्मण उत्तरप्रकृती, कर्म०१ कर्म०। भवइ / 3 / फासुयस्स एसणिज्जस्स उंछस्स सामुदाणियस्स णो | केवलणाणि(ण)-पुं०-(केवलज्ञानिन्) / प्रथमे भारताती-तजिने, सम्मं गवेसइत्ता भवाइचेएहिं चउहिं ठाणेहिं णिग्गंथाणावा प्रव०६ द्वार। णिग्गंथीण वा० जाव नो समुप्पजेजा, चउहिं ठाणेहिं निग्गंथाण | केवलत्त-न०-(कैवलत्व)। शुद्ध भावे (केवल्ये) "शुद्धो भावः केवलत्ववा निग्गंथीण वा अइसे से नाणदंसणे समुप्पजिउकामे / मन्यश्चौपाधिकः स्मृतः / शुद्धं विना न मुक्तिश्च, विनाऽशुद्धं न समुप्पजेजा। तं जहा-इत्थिकहं भत्तकहं देसकहं रायकहं णो | लेपता" || द्रव्या०१२ अध्या०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy