SearchBrowseAboutContactDonate
Page Preview
Page 674
Loading...
Download File
Download File
Page Text
________________ केवलणाण ६५०-अभिधानराजेन्द्र-भाग 3 केवलणाण क्षीयमाणमावरणमित्यर्थः / तस्मिन्नेव समये केवलज्ञानोत्पत्ति; क्षीय- वेद्यमानावस्थायां कर्म वेद्यते, निर्जरावस्थायां तु नोकर्म-अकर्मेत्यर्थः / माणस्य क्षीणत्वात्, क्रियाकालनिष्ठाकालयोरेकत्वाद; भेदे चान्यत्र काले अन्यश्च वेदनासमयः निर्जरासमयः / ततः तस्मात् कारणात्तत्समये क्रिया, अन्यत्र च कार्योत्पत्तिरितिस्यात्। इदं चाऽयुक्तम्। क्रियाविरहेऽपि आवरणक्षीयमाणतासमये-आवरणस्य निर्जरणसमये इत्यर्थः। (नावरणं कार्योत्पत्यभ्युपगमात्, इत्थं च क्रियाऽऽरम्भकालात्पूर्वमपि कार्योत्पत्ति- ति) नास्त्यावरणंनास्ति प्रतिबन्धकं कर्म , क्षीयमाणस्य क्षीणत्वाप्राप्रतिप्रसङ्गादिति / व्यवहारनयस्तुआवरणक्षयसमयादनन्तरसमये दित्यर्थः / / 1338 // केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्थात्, क्षीयमाणस्य प्रतिबन्धकाभावाच भवत्येवावरणक्षीयमाणतासमये चाऽक्षीणत्वात्, क्रियाकालनिष्ठाकालयोर्भेदाद्; तदेकत्वे च क्रियाका- केवलज्ञानोत्पत्तिः कस्तां निरुणद्धि? अहमिति चेदित्यालेऽपि कार्यस्य सत्त्वे क्रियावैयर्थ्यप्रसङ्गत् / न च समानकालभाविनोः जइ नाणमणावरणे, विनत्थि तो तं न नाम पच्छा वि। क्रियाकार्ययोः कार्यकारणभावो युज्यते, सय्येतरगोविषाणदीनामपि जायं च अकारणओ, तमकारणओ चिय पडेजा / / 1336 / / तत्प्रसङ्गादिति // 1334 // यद्यनावरणेऽप्यावरणाभावेऽपि केवलज्ञानमुत्पत्तिं न लभते, ततः तथा च व्यवहारनयो निजपक्षं समथयति पश्चादप्यावरणक्षयोत्तरकालं यदा किल त्वया इष्यते तदाऽपि तदुत्पत्तिर्न नाणं न खिज्जमाणे,खीणे जुत्तं जओ तदावरणे। स्यात्। अथावरणाभावाविशेषेऽप्यावरणक्षयसमये केवलज्ञानं न भवति, नय किरियानिट्ठाणं, कालेगत्तं जओ जुत्तं // 1335|| तदुत्तरकालंतु पश्चाद्भवति इति यदृच्छया प्रोच्यते; हन्त !तहकारणा यस्मात्क्षीयमाणे तदावरणे ज्ञानमुत्पद्यते, इत्येतन युक्तम्। अस्यक्रिया- यदृच्छयैव प्रसूतिरस्य, ततोऽकारणत एव जातम्, अकारणतयैव तत् कालत्वात्, तत्काले च कार्यसत्त्वाभ्युपगमस्य दूषितत्वात्, किंतु क्षीणे प्रतिपतेत्, विशेषाभावादिति // 1336 / / एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालन्वात्, न च क्रियानिष्ठयोः तस्मात् किमिह स्थितम् ?, इत्याहकालैकत्वं युज्यते, प्रतिविहितत्वादिति // 1335 // नाणस्सावरणस्सय, समयं तम्हा पगासतमसो व्य / जइ किरियाए न खओ, को हेऊतत्परिक्खए अन्नो ? / उप्पायव्वयधम्मा, तह नेया सव्वभावाणं / / 1340 / / अह ताए किह काले, अण्णत्थ तई खओ णत्थ ?||1336 / / तस्मात्केवलज्ञानस्य तदावरणस्य च युगपदेवोत्पादव्ययधर्मो द्रष्टव्यौ। हन्त व्यवहारवादिन् ! आवरणस्य क्षये भवता केवलोत्पत्ति-रिष्यते, न कयोरिव ? इत्याह-प्रकाशतमसोरिव। यथा हि युगपदेव तमो निवर्तते, तु तत्र क्षीयमाणे / तदत्र भवन्तं पृच्छामः-आवर--णक्षयकाले प्रदीपादिप्रकाशस्तूत्पद्यते, इति य एव तमसो निवृत्तिसमयः स एव क्रियासमस्ति, नवा?। यदिनास्ति, तर्हि क्रियान्तरेणावरणक्षये कोऽन्यो प्रकाशस्योत्पादसमयः। एवमिहापि युगपदेवावरणं निवर्तते, केवलज्ञानं हेतुरिति वक्तव्यम् ?-नकोऽपि प्राप्नोतीत्यर्थः / अथास्त्यावरणक्षयकाले तूत्पद्यते। आत्मद्रव्यं त्ववतिष्ठते इति। य एवावरणस्य क्षयसमयः स एव तद्धेतुभूता क्रिया, तया चतत्क्षयो विधीयते; तायातं क्रियाकालनिष्ठा- केवलज्ञानस्योत्पादसमयः; तत्र हि समय आवरणस्य क्षीयमाणस्य कालयोरेकत्वम्, इति कथमुच्यते-अन्यसमये क्रिया, अन्यत्र च क्षीणत्वात्, केवलज्ञानस्य चोत्पद्यमानस्योत्पन्नत्वात् आत्मद्रव्यस्य तत्परिक्षयः?||१३३६।। त्ववस्थितत्वादिति / एवं सर्वेषामपि भावानां मृदगुल्यादिप्दार्थानां किंच घटऋजुतादिभिरपूर्वपयिरुत्पादः, पिण्डशिवकस्थासकोशादिभिः, किरियाकालम्मि खओ, जइ नत्थि तओ न होज पच्छा वि। वक्रत्वाभिश्च प्राक्तनपयिय॑यः, मृदङ्गुल्यादिद्रव्यरूपतया त्ववस्थानं जइ वा किरियस्सखओ, पढमम्मि विकीस किरियाए ?1337 / युगपद्भवतीति ज्ञातव्यमिति॥१३४०॥ यदि क्रियाकालेऽप्यावरणक्षये नास्ति, ततः पश्चादप्यसौ न भवेत्, यदि चरमसमये केवललाभः, ततः किम् ? इत्याहअक्रियत्वात्, पूर्वकालवदिति। अथवा यदि क्रियानिवृतौ द्वितीयसमयेऽ- उभयावरणाईओ, केवलवरनाणदंसणसहावो। क्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियान्वितप्रष्थमसमये जाणाइ पासइय जिणो, नेयं सव्वं सयाकालं // 1341 / / किं क्रियया? तामन्तेणाप्यावरणक्षयोपपत्ते, क्रियाविरहितद्वितीयसमय- ततश्च सर्वमपि क्षेयं साद्यपर्यवसितं सदाकालं जिनः केवली जानाति वदिति ?||1337 // केवलज्ञानेन, पश्यति च केवलदर्शनेन। स कथंभूतः सन्? केवलवरज्ञानक्रियाकालनिष्ठाकालयोश्चैकत्वमागमेऽप्युक्तम्, इति निश्चयः दर्शनस्वभावस्तदव्यतिरिक्तस्वरूपः / तर्हि पूर्वमित्थमदृष्टवा किमितीस्वपक्षं द्रढयन्नाह दानीमेवं पश्यति?, इत्याह-यत इदानीमुभयावरणातीतः केवलज्ञानजं निजरिजमाणं, निजिन्नं ति भणियं सुए जं च / केवलदर्शनावरणद्वितयातीतत्वादित्यर्थः / / 1341 / / नो कम्मं निजरिइ, नावरणं तेण तस्स मए।१३३८॥ अत एवाहयद्यस्माद् "चलमाणे चलिए० जाव निजरिजमाणे निजिन्ने " इति संमिन्नं पासंतो, लोगमलोगं च सव्वओ सव्वं / वचनान्निर्जीर्यमाणं कर्म निर्जीण श्रुतेऽप्युक्तम्, अतः क्षीयमाणं क्षीणमेव, तं नत्थि जंन पासइ, भूयं भव्वं भविस्सं च / / 1342 / / इति नानयोः कालभेदः। (जं च त्ति) यस्मादिदं चागमे प्रोक्तम्। किम् ? सम्-एकीभावेन भिन्नं संभिन्न-यथा बहिस्तथा मध्येऽइत्याह-"कम्म वेइज्जइ नो कम्मं निज्जरेज" इति, एतावत् सूत्रं द्रष्टव्यं, | पीत्यर्थः। अथ वा द्रव्यक्षेत्रकालभावलक्षणं सर्वमपि ज्ञेयमत्र के
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy