SearchBrowseAboutContactDonate
Page Preview
Page 670
Loading...
Download File
Download File
Page Text
________________ केवलणाण ६४६-अभिधानराजेन्द्र-भाग 3 केवलणाण वर्वोत्तरपिण्डघटपर्यायपरित्यागोपादानप्रवर्तकमृद्रव्यत्केवलरूपतया संवित्त्या चस्वसंवेदनाद्य हेतोः / तथाहियद्यत्र संवेद्यते तत्तत्रैव प्रवर्तते, जीवरूपतया वा अनादिनिधनत्वा चिन्त्यं द्रव्यमभ्युपगन्तव्यं, यथा घटे रूपं, संवेद्यते चात्मनि ज्ञानमित्यात्मस्थज्ञानसिद्धिः। तथा यद् प्रतिक्षणभाविपर्याययुतस्य च मृदद्रव्यस्याध्यक्षतोऽनुभूतेन दृष्टान्ता- यज ज्ञानं तत्तदात्मस्थं, यथा रूपज्ञानं ज्ञानं च केवलमिति / एवमनेन सिद्धि। तस्मात्केवलं कथञ्चित्सादिकं, कथचिदमादिकं, कथञ्चित्स- प्रकारेणाऽऽत्मस्थतालक्षणेनेष्यतेऽभिमन्यते, केवलमिति प्रक्रमः। तदेव पर्यवसानं, कथञ्चिदपर्यवसानं सत्त्वादात्मवदिति स्थितम्॥६५॥ संवेदनात् प्रणालिकयाऽऽत्मस्थकेवलसिद्धिः / अथ वा आत्मस्थं नद्रव्यं पर्यायेभ्यो भिन्नमेवेत्याह केवलमात्मधर्मत्वात् / अथाऽऽत्मधर्मत्वमेव कथम् ? इत्याह संवित्या जीवो अणाइनिहणो, जीव त्तिय णियमओ ण वत्तव्यो। पुनरेवमात्मधर्मत्वेन इष्यते केवलज्ञानं, संवेद्यते ह्यात्मधर्मतया ज्ञान, जं पुरिसाउयजीवो, देवाउयजीवियविसिट्ठो॥९६|| ज्ञानं च केवलमित्यात्मधर्मस्तदित्यात्मधर्मलक्षणहेतुसिद्धिः / तथा जीवोऽनादिनिधनो जीव एव विशेषविकल्प इति न नियमतो वक्तव्यं, गमनादेः केवलज्ञानस्थ ज्ञेपदेशे गत्यादेः, आदिशब्दात् ज्ञेयदेशं गत्वा यतः पुरुषायुष्कजीवो देवायुष्कजीवाद्विशिष्टो जीव एव इति तत्त्वभेदे पुनः स्वस्थानागमनग्रहः / अयोगेनलायुज्यमानत्वेन, केवलस्य पुरुषजीव इत्यादिभेदोन भवेत्, केवलस्य सामान्यस्य विशेषप्रत्यया- ज्ञेयदेशगमने आत्मनो निःस्वभावत्वं स्यात्, तत्स्वरूपत्वादात्मनः, भिधानान्निनिमित्तस्यापि विशेषप्रत्ययाऽभिधानस्य संभवे सामान्य- केवलस्थ चात्मधर्मत्वं न स्यात्, आत्मविरहेऽपि भावादिति। किमित्यत स्याभिधानस्यापि निर्निमित्तस्यैव भावात्तन्निबन्धनसामान्याऽभ्युप- आह नान्यथा नैवान्येन प्रकारेण प्राप्य परिच्छेदतोनात्मस्थतालक्षणेन गमोऽप्पयुक्तः स्यादिति सर्वाभावः। न च विशेषप्रत्ययस्य बाधारहित- तत्वं तत् रूपम् अस्य केवलस्य, तुशब्दोऽवधारणे, तस्य च प्रयोगो स्यापि मिथ्यात्वम्, इतरथाऽपि तत्प्रसक्तेरिति प्रतिपादनात्, केवल- दर्शित एव / ततो यदभिधीयते-“अज्ज वि धावइ नाणं, तह वि अलोओ ज्ञानस्य कथञ्चिदात्मव्यतिरेकादात्मनोवा केवलज्ञानाव्यतिरेकात्॥६६॥ अणंतओचेव। अज्ज विन कोइएवं, पावइ सव्वस्सुयं जीवो।।१।" इति। कथञ्चिदेकत्वं तयोरित्याह तन्निरस्तमिति। अथवा गमनादेरयोगेनाऽऽत्मस्थंतदिति योगोऽन्यथेति संखेजमसंखेचं, अणंतकप्पं च केवलं णाणं। गमनादिसद्भावे पुनस्तत्त्वं केवलमस्य न स्यात्, केवलज्ञानं हि तह रागदोसमोहा, अण्णे वि य जीवपज्जाया।६७|| सकलज्ञानमुच्यते, अलोकश्चानन्तत्वेनगमनतः सकलो ज्ञातुमशक्यः / आत्मन एकत्वात् कथञ्चित्तदव्यतिरिक्तं केवलमप्येकम्, केवलस्य वा तुशब्दः पुनरर्थो, योजितश्चेति // 5 // ज्ञानदर्शनरूपतया द्विरूपत्वात्तदव्यतिरिक्त आत्माऽपि द्विरूपोऽसडचेय- | अथ यदीदमात्मस्थमेव तदा कथं चन्द्रादिप्रभोपमानमेतदभिधीयतेप्रदेशात्मकत्वादात्मनः केवलमप्यसङ्खच्चेयम् / अनन्तार्थविषयतया "स्थितः शीतांशुवञ्जीयः प्रकृत्या भावशुद्धया / चन्द्रिकावच विज्ञान, के वलस्यानन्तत्वादात्माऽप्यनन्तः, एवं रागद्वेषमोहा अन्येऽपि तदावरणमभ्रवत्" // 1 // इति। जीवपर्याया छद्मस्थाऽवस्थाभाविनः सङ्घयेयासडख्येयानन्तप्रकारा अथोत्तरमाह मूलसूत्रम्आलम्ब्यभेदात्तदात्मकत्वात्स आत्माऽपि तद्वत् तथैव स्यात् / यच्च चन्द्रप्रभाऽऽद्यत्र, ज्ञातं तज्ज्ञातमात्रकम्। सोमिलब्राह्मणप्रश्नप्रतिवचने चागमे एतदर्थं प्रतिप्रश्न उत्तरम- प्रभा पुद्गलरूपा य-त्तद्धर्मो नोपपद्यते ||6|| "सोमिल ! एगे वि अहं० जाव अणेगभूयभावभविए य अहं / से केणद्वेणं आत्मस्थमेवेदं तावत्के वलज्ञानं, यच यत्पुनश्चन्द्रप्रभाऽऽदिः भंते ! एवं वुचइ एगे वि अहं” इत्याधुत्तरहेतुप्रश्ने हेतुप्रतिपादनम्- शीतांशुरश्मिप्रभृतिकम्, आदिशब्दादादित्यदीपादिपरिग्रहः। अत्र “सोमिल! दव्वट्ठयाए एगे अहं णाणदंसणट्ठयाए अणेगे अहं" इत्यादि केवलज्ञानस्वरूपे ज्ञापयितव्ये प्रकाशमात्रसाधात् ज्ञातं ज्ञापकम् / प्रकृतार्थसंवादिसिद्ध रागादीनां चैकाद्यनन्तभेदत्वमात्मपर्यायत्वात्, यो तत्किमित्याह-ज्ञातमेव ज्ञातमात्र, तदेव चावगीतं ज्ञातमात्रकं, ह्यात्मपर्यायः स एकाद्यनन्तभेदो, यथा केवलावबोधः, तथा च रागादय विशिष्टसाधाभावात् / कुत एतदेवमित्याह-प्रभा दीप्तिः, पुद्रलरूपा इति स्थित्युत्पत्तिनिरोधात्मकत्व मर्हत्यपि सिद्धमिति यत्परेणोक्तमने- परमाणुप्रचयस्वभावा, यद् यस्मात्कारणात् ततोऽसौ प्रभा कान्तात्मकत्वाभावेऽपि केवलिनि सत्त्वाद, यत् सत्तत्सर्वमनेकान्ता- तद्धर्मश्चन्द्रादिपर्यायो नोपपद्यते, न घटते / न हि पुद्गलाना त्मकमिति प्रतिपादकरय शासनस्याव्यापकत्वात् शासनस्याव्यापक- धर्मताऽस्ति, द्रव्यत्वात्, तदेवं केवलस्य जीवधर्मत्वात्, प्रभायाश्चात्वात् कुसमयविशासित्वंतस्यासिद्धमिति,तत्प्रत्युक्तंद्रष्टवयम्। सम्म०२ धर्मत्वात् न सर्वसाधर्म्य, ततो ज्ञातमात्रकर्मवैतदिति / अथ वा प्रभा काणड। पुद्गलरूपा यत्ततश्च प्रभाकेवलयोर्विशिष्टसाधाभ्युपगमे तदिति (E) अथेदं किं प्राप्य विषयं परिच्छिनत्ति, अप्राप्य वा? केवलज्ञानं धर्मो जीवपर्यायो नोपपद्यते, द्रव्यत्वेन प्रभायाः केवलस्यापि अप्राप्येति ब्रूमः, कथम् ?, यतः द्रव्यत्यप्राप्तेः, अन्यथा सर्वसाधय॑नस्यादित्यातो ज्ञानमात्रत्वमिति॥६॥ आत्मस्थमात्मधर्मत्वात, संविच्या चैवमिष्यते। पुनर्जातमात्रतामेवास्य समर्थयन्नाहगमनादेरयोगेन, नान्यथा तत्त्वमस्य तु ||5|| अतः सर्वगताऽऽभास-मप्येतन्न यदन्यथा। आत्मनि जीवे शरीरपरिमाणे तिष्ठति इत्यात्मस्थम्, शरीरपरिमाणता युज्यते तेन सन्नयायात्, संवित्त्याऽदोऽपि भाव्यताम् // 7 // चास्यतत्रैव तद्गुणोपलब्धः। कुतः? आत्मस्थं तदित्याह-आत्मधर्मत्यात् अत एतस्माचन्द्रप्रभाज्ञानात्, सर्वेषु समस्तेषु वस्तुषु,गतः जीवपर्यायत्वात् / यो हि यस्य धर्मः स तत्रैव वर्तते, तथा घटे रूपम्, प्राप्तः, आभासः प्रकाशो यस्य तत्सर्वगताभासं, न केवलमात्मआत्मधर्मश्च केवलज्ञानमिति, न केवलमात्मधर्मत्वात्तदात्मसंस्थं, __ स्थमात्मधर्मो वा, न युज्यते सर्वगताभासमपिनयुज्यत इति संबन्धः।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy