SearchBrowseAboutContactDonate
Page Preview
Page 665
Loading...
Download File
Download File
Page Text
________________ केढव ६४१-अभिधानराजेन्द्र-भाग 3 केलास इति टस्य ढः / प्रा०१ पाद। “कैटभे भो वः" 8/1 / 240 // इति भस्य उ०। सामान्येन वक्रे वस्तुनि, पुष्पकरण्डस्य वा सम्बन्धिनि वः। मधुभ्रातरि दैत्यभेदे, प्रा०१ पाद। मुष्टिग्रहणस्थाने वंशादिदलके, स्था०४ ठा०२ उ० / नि० चू० / केतिअ-त्रि०(कियत्) किमः परिमाणे वतुप। वस्य यः। “इदं किमश्च (तचतुर्विध्यदृष्टान्तेन मायाप्ररूपणं 'माया' शब्दे करिष्यते) “से केयणं डेत्तिअडेत्तिलडेदहाः" |वाश१५७|| इदंकिंभ्यां यत्तदेतद्भ्यश्च अरिहइ पूरित्तए" द्रव्यकेतनं चालनीपरिपूर्णकः समुद्रो वेति, भावकेतनं परस्यातोर्डावतोर्वा डित् एत्तिअएत्तिल एवह इत्यादेशा भवन्ति, एतल्लुक लोभेच्छा, तदसावनेकचित्तं केनाप्यभृतः पूर्वं पूरयितुमर्हति। आचा०१ चा इत्यतः स्थाने डेत्तिअडेत्तिल डेदह रूपमादेशत्रयम्; डित्वादिलोपः। श्रु०३ अ०२ उ० निमन्त्रणे, ध्वजे, गृहे, चिन्हे, स्थाने, कृत्ये, ध्वजे, केत्तिअं, वेत्तिलं केद्दहं / किंपरिमाणपरिमिते, प्रा०२ पाद। वाचा के तिस-त्रि०(कीदृश)किम् दृशः कञ् “इदंकि मोरीश्की | केयव-न०(कैतव)कितवस्य भावः कर्म वा / नाट्ये, छूते, वैडूर्य्यमणौ, ॥६३।१०।इति (पाणि०) किमः की। पैशाच्याम्-“यादृशा-दे१स्तिः" स्वार्थे अण। कितवे, शठे, द्यूतकारके, धत्तूरे च। पुं०। “कैतवेनाक्षवत्यां 1 / 317 / इति दृ इत्यस्य स्थाने तिरादेशः। किंप्रकारे, प्रा०४ पाद। वा, युद्धे वा नाम्यतां धनुः”। “दीव्य यत् कैतवं पाण्डव ! तेऽवशिष्टम"। केतूव-पुं०(केयूप) मेरोदक्षिणस्यां दिशि महापाताले,जी०३ प्रति०। / यदवोचस्तदवैमि कैतवम् / वाच०। आ०म०वि०॥ केत्तुल-त्रि०[(केवड) कियत्] "अतोत्तुलः 61535 // इति किमः | केयाघडिया-स्त्री०(केयाघटिका) रज्जुप्रान्तबद्धधटिकायाम् भ०१३ परस्यातोः प्रत्ययस्य डे त्तुल इत्यादेशः / प्रा०४ पाद / श०६ उ०। "वेदंकिमोर्यादेः"|41111०८1 इति अत्यन्तस्य किमो यादेरवयवस्य | के याघडियाकिचहत्थगय-त्रि०(के याघटिकाकृत्यहस्तगत) डित् एव ड इत्यादेशः ।प्रा०४ पाद। किम्परिमाणपरिमित्ते, प्रा०४ पाद। केयाघटिकालक्षणं यत्कृत्यं कार्यं तद्धस्ते गतं यस्य स तथा / केत्थु-अव्य०(कूत्र) “एत्थु कुत्रात्रे" ICIVI405 / अपभ्रंशे कुत्र हस्तधृतकेयाघटिकाके, “केयाघटियं किचं हत्थगयाई रुवाई इत्येतस्य शब्दस्य डित् एत्थुइत्यादेशः। कस्मिन्नित्यर्थे, प्रा०४ पाद। विउव्यित्तए। भ०१३ श०६ उ०। केम्ब-अव्य०(कथम्) अपभ्रंशे तथारूपता / केन प्रकारेणेत्यर्थे, “जो | केयार-पुं०(केदार) के शिरसि दारोऽस्य, केन जलेनदारोयस्य वा। एत्वम्। पुण अग्गिं सीअला, तसु उण्हत्तणु केम्ब" ? प्रा०४ पाद। हिमालयस्थेपर्वतभेदे, तत्स्थे शिवलिङ्गभेदे, जलनिवारणार्थे चतुष्पाचे के य-पुं०(केत) 'कित' निवासे इत्यस्य धातोः कित्यन्ते | सेतुबन्धयुक्ते क्षेत्रे आलवाले, वाच० वप्रे, आचा०२ श्रु०११अ०। उष्यन्तेऽस्मिन्निति घञि केतः / गृहे, प्रव०४ द्वार ! चिहे, अड्डष्ठमुष्टि- | केरव--पुं०(केरव) स्त्री०। के जले रौति रु अच, अलुक्समासः / हंसे, गृहादिके, स्था०४ ठा० / केयमिति गृहम् / “केयं णाम चिन्ह" वाचलातस्य प्रियम् अण। कुमुदे, शुक्लोत्पले, शत्रौ, पुं०। कैतवे, न०। आ०चू०६अ०भावेघावासे, प्रज्ञायां, संकल्पे, मन्त्रणे, ज्ञातरिच। वाच०। आ० म०। वाच०। के रिस-त्रि०(कीदृश) “दृशेः विप्टक्सकः" 811 / 14 / इति ऋतौ *केय-त्रि० क्रयणीये, स्था०८ ठा०। सिरादेशः / प्रा०१ पाद / “एत्पीयूषापीडबिभीतककीदृशेदृशे" केयइअडन०(केकयाई) केकयजनपदस्या?, यत्र श्वेताम्बिका नगरी, 18111105 / इति ईत एत्वम् / प्रा०१ पाद / किम्प्रकारे, "अणुभावे तच्च आर्यक्षेत्रम् / “सेयविया न नयरी, केयइअद्धं च आरियं भणियं"। केरिसे वुत्ते" सू० प्र०१ पाहु०॥ प्रज्ञा०१ पद। प्रव०। केल-पुं०(कदल) वृषा०कलच् / “वा कदले" |/1:167 / इत्यादेः केयई-स्त्री०(केतकी) केतकशब्दात् “षिदौरादिभ्यश्च" 4141 / / - स्वरस्य परेण सस्वरव्यञ्जनेन सह एद्वा / प्रा०१ पाद / रम्भावृक्षे, षिद्भ्यो गौरादिभ्यश्च डीष् इति (पाणि०) डीष्वलयाख्यवनस्पतिभेदे, वाच०। प्रज्ञा०१पद आचा०1गुच्छवनस्पतिभेदे, प्रज्ञा०१पदा संख्यातजीवन- | के लाय-णिच् धा०(समारच्)सम्यक् समन्तात् प्रतियत्ने, स्पतिभेदे, भ०८श०२ उ० / गन्धद्रव्यभेदे च / रा०। केतकी पाटला। "समारचेरुवहत्थसारवसमारकेलायाः"||CIVIE५|| इति समारचेः जं०१ वक्ष०। केलायाऽऽदेशः। “केलायइ, समारअइ, समारचयति" प्रा०४ पाद। केयग-पुं०(केतक) कित निदासे ण्वुल, केतकः। सूचिकापुष्पोजम्बुकः केलास-पुं०(कैलास) केला विलासःसीदत्यस्मिन्निति।सद आधारे-या क्रकचच्छद इत्युक्तलक्षणे वृक्षे, तत्युष्ये, न० केतस्वार्थे कः ( ध्वजे, डास्फटिके, वाच! पुं० / वाच०। अङ्गुष्ठमुष्टिग्रन्थिगृहादिके चिहे, स्था०१० ठा०। केलास-पुं० के जले लासो लसनं दीप्तिरस्य / अलुक्समासः / केलासः केयण-न०(केतन) सङ्केते, व्य०४ उ० / शृङ्गमयधनुर्मध्ये काष्ठमय- | स्फटिकस्तस्येव शुभ्रः अण् / केलीनां समूहः अण् / कैलम्। तेनास्यतेऽत्र / मुष्टिकायाम्, उत्त० "धणुं परक्कम किचा, जीवं च इरियं सया।। धिइंच आस-आधारेघवाावाच०। "एत एत्" 8/1 / 14aa इत्यैकारस्य एत्वम्। केयणं किच्चा, सचेणं पलिमथए॥२१॥" केतनं शृङ्कमय धनुर्मध्ये काष्ठ प्रा०१ पाद। शिवकुबेरयोः स्थाने पर्वतभेदे, वाच० / “केलासभवणा एए, मुष्टिस्थानं कृत्वा / उत्त०६ अ० / मत्स्यबन्धते, सूत्र०१ श्रु०३ अ०१ गुज्झगा अगया महि। चरंति जक्खरूवेणं, पूयापूया हियाहिया॥१॥" स्था०
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy