________________ कूवमंडुक्क ६४०-अभिधानराजेन्द्र-भाग 3 केढव कूवमंडुक-पुं०(कूपमण्डूक) कूपस्थेमण्डूके, तक्षुल्ये एकदेशज्ञे, "तुमं | केउकर-पुं०(केतुकर) अद्भुतकार्यकारित्वेन चिहकारिणि औ०। ज्ञा० / किं जाणयंसि कूवमण्डुक्को" नि०चू०१उ०। स्था०। सूत्र०। कूवर-पुं०(कूवर) 'कू' शब्दे कुटादि० वरच् / कूजके, मनोहरे, युगन्धरे, | केउखेत्त-न०(केतुक्षेत्र) आकाशोदकनिष्पाद्यशस्ये क्षेत्रभेदे, आव०६ रथावयवभेदे, वाच० / जं०।तुडे, ज्ञा०१ श्रु०६ अ०! अ०1०। कूवल-(देशी) जघनवसने, दे० ना०२ वर्ग। के उभूय-त्रि०-(केतुभूत) / दृष्टिवादस्य सिद्धश्रेणिकापरिकर्मणः कूविय-पुं०(कूपिक)स्वनामख्याते सन्निवेशे, यत्र भगवान वीरस्वामी __ चतुर्थे दशमे च भेदे, स०।। उवसर्गितः पश्चात्पार्श्वनाथान्तेवासिनीभ्यां मोचितः / आ०म०वि० | के उमई-स्त्री०(के तुमती) किन्नरस्य किन्नरेन्द्रस्य किं पुरुषस्य मोषव्यावर्तके, ज्ञा०१ श्रु०१८ अ०। चौरगवेषके, ज्ञा०१ श्रु०१ अ०। किंपुरुषेन्द्रस्य चाग्रमहिष्याम्, भ०१० श०५ उ० / स्था०। (अस्या कूवियबल-न०(कूपिकबल) मोषव्यावर्त्तकसैन्यनिवर्तकसैन्ये, | भवान्तरकथा 'अग्गमहिसी शब्दे प्र०भा०१७१पृष्ठे दर्शिता) "सुवहुस्स वि कुवियक्लस्स आठायस्स दुपयंसया वि होत्था" ज्ञा०१ / के उय-पं०(केतक) जम्बुद्वीपस्य बाह्याया वेदिकाया दक्षिणस्या श्रु०१८ अ०॥ पञ्चनवतियोजनान्यवगाह्य स्थिते द्वितीयमहापाताले, स्था०४ कूविया-स्त्री०(कूपिका)कूप-इन्-डीए / स्वार्थे कः / स्नेहपात्रभेदे, ठा०२ उ०। वाच०। “जो कुणति कूवियत्तं कूविया कूढिया भण्णति" नि० चू०१ उ०० केऊर-पुं(केयूर) के बाहुशिरसि याति, या ऊर किच्च, अलुक्समासः। कूदोदाहरण-न०(कूपोदाहरण) समयप्रसिद्ध कूपज्ञाते, षो०८ विव०। वाच० / बाह्राभरणविशेषे, आ०म०प्र०! औ०। रा०। जं0 1 अंगयाई ('कूवणाय' शब्देऽनुपदमेव दर्शितम्) केउराइंकडगाइंतुडियाई कडिसुत्तयं दसमुद्दियार्णतयं” इत्यादि। अगदं कूसारो-(देशी) गर्ताकारे, दे० ना०२ वर्ग। केयूरं च बाह्वाभरणविशेष एतयोश्च यद्यपि नामकोशे एकार्थतोक्ता, कू हंड-पुं०(कूष्माण्ड )व्यन्तरनिकायानामुपरिवर्तिनि / तथाऽपीहाकारविशेषाद भेदोऽवगन्तव्यः / भ०६ श०३३ उ० / ज्ञा० / व्यन्तरजातिविशेषे, प्रश्न०३ आश्र० द्वार। मेरोदक्षिणस्यां दिशि पातालकलशे, “बलयामुह-केरे, जूए यतह ईसरे के अण-न०(केतन)वक्रे वस्तुनि, पुष्पकरण्डसंबन्धिनि मुष्टिग्रहणस्थाने य वोद्धव्ये" / केयूरः किऊरो वा / समवाया इटीकायां तु केतुकः। वंशादिदलके, स्था०। प्रक०२७२ द्वार। "चत्तारि के अणा पण्णत्ता / तं जहावंसीमूलके अणए, केंसुअ-न०(किंशुक) किंशुकस्य पुष्पम्। पुष्पफले, “बहुलम्"।८/१।२। मेंढविसाणकेअणए, गोमुत्तिके अणए, अवलेह णियाके अणए। इति अणो लुक् / “किंशुके वा"||१८६इत्यादेरित एकारः। प्रा०१ "चत्तारी" इत्यादि प्रकटम्, किन्तु केतनं सामान्येन वक्रं वस्तु पाद। पलाशपुष्पे, ज्ञा०१ श्रु०१६ अ०। पुष्पकरण्डस्य वा संबन्धि मुष्टिग्रहणस्थानं वंशादिदलकं तच्च वक्रं भवति, के कई-स्त्री०[कै (के)क(के)यी] कैकयानां राजा अण् कैकेयः / केवलमिह सामान्येन वक्र केतनं गृह्यते, तत्र वंशीमूलं च तत्केतनं च जन्यजनकभावरूपे पुंयोगे डीप् / कैकेयी, कैकयी, केकयी वा / वंशीमूलकेतनम् एवं सर्वत्र, नवरं मेढविषाणं मेढश्रृङ्ग, गोमूत्रिका प्रतीता(अवलेहणिय त्ति) अवलिङ्यमानस्य वंशशलाकादेर्वा प्रतन्वी केकयनृपकन्यायाम, वाच० / अष्टमवासुदेव लक्ष्मणमातरि, आव०१ अ०। आ०चू० / ति० / अस्याः सुमित्रेति द्वितीयं नाम (भाषाटीका) त्वक् साऽवलेखनिकेति। स्था०४ ठा०२ उ०। के आ-(देशी) दामनि, दे० ना०२ वर्ग। स०। अपरविदेहे, सलिलावतीविजये वीतशोकायां नगर्याम्, केआरवाणो-(देशी) पलाशे, दे०१ ना०२ वर्ग। विभीषणवासुदेवस्य मातरि च। आ०म०प्र०। केइ-अव्य०(कश्चित् केचित्)। किमः सौ-जसिवा कः के, चित्प्रत्ययः / केयई-स्त्री० [कै(के)क(के)यी] पूर्वोक्तशब्दार्थे, वाच०॥ पदद्वयमित्यन्ते। वाच० / अनिर्दिष्टस्वरूपे, विशे० / “केइ राया रायपुत्तो केक(य)य-पुं०(केकय)देशभेदे, स च श्रर्द्धन आर्योऽर्द्धनानानार्यः / वा" विपा०१ श्रु०२ अ० / स्था० / अनु० / अन्यशब्दार्थे, प्रश्न०३ "केकयकिरायहयमुहखरमुहगयतुरगमिंढयमुहा य" प्रव०२७५ द्वार / आश्र० द्वार। प्रज्ञा०। सूत्र० / “केकय अद्धं च आरियं भणिय” सूत्र०१ श्रु०५ अ०१ के उ-पुं०(केतु) चाय-तु क्यादेशः / प्रज्ञायाम, राहोरर्द्ध-देहात्मके उ०। केकयार्द्धजनपदः श्वेतवीनगरीराजस्य। स्था०८ ठा० / स च देशः ग्रहभेदे, वाच० / ज्ञा० / अङ्कविन्यासप्रामाण्याभ्युपगामे अष्टाशीतितमे कर्मविभागे उत्तरस्यामुक्तः / वाच / महाग्रहे, कल्प०६क्षण। अन्यथा अष्टाशीतितमो भावकेतुः। सू०प्र०२० केका(गा)इय-न०(केकायित) मयूराणां शब्दे, ज्ञा०१ श्रु०३ अ०। पाहु० / स्था० / चिन्हे, ध्वजे, ज्ञा०१ श्रु०१ अ० ज०रा०जी०! केज-त्रि०(क्रय्य) क्रयणीये, स्था०६ ठा०। औ०। स०। दीप्तौ, ज्योतिषप्रसिद्ध उत्पादभेदे च / वाच० / कन्दे, दे० के ढव-पुं०(कैटभ) "ऐत एत्" 8/111485 इति ऐत ना०२ वर्ग। एत्वम् / प्रा०१ पाद / “सटाशक ट कैटभे ठ:" 8/1/196 /