________________ कू (को) णिय ६३६-अभिधानराजेन्द्र-भाग 3 कूवत्थंभ रत्वं त्रिषष्टीयपद्मचरित्रे प्रोक्तमस्ति, क्षेत्रव्यक्तिस्तुन दृश्यते। कूणिकस्य च तां वैशाली नगरी कोणिको रोधयति स्म, नगरीमध्यस्थितश्रीतुतीर्थकरत्वप्राप्तयक्षराणि कुत्रापि दृष्टानिन सन्तीति। 157 प्र० सेन०३ मुनिसुव्रतस्वामिस्तूपप्रभावात् ता नगरी ग्रहीतुं न शक्नोति। ततो बहुना उल्ला०। ('रावण' शब्दे स्पष्टीकरिष्यते चैतत्) कालेन देवतयैवमाकाशे भणितम्-"समणे जइ कूलवालए, मागहिअं कूयमाण-त्रि०(कूजत्) अव्यक्त भणति, विपा०१ श्रु०७ उ०। गणिरमिस्सए। रायाय असोगचंदए, वेसालिं नगरि गहिस्सए।।१।।" कूर-पुं०(कूर) वेञ् भावे विप् ऊः / कौ भूमौ उवं वयनं लाति ला-कः। कोणिकेनेमावाणीं श्रुत्वा स कूलवालकश्रमणे विलोक्यमानस्तत्र स्थितो लस्य रः / अन्ने, वाच०। ओदने, उत्त०१२ अ० / “एगतेण न कप्पइ. ज्ञातः / राजगृहादाकारिता मागधिका गणिका। तस्याः सर्वं कथितम्। सीयलकूरो अवुसिणो अस०१ सम०। अवलादननिमित्ते कलिजादौ, तयाऽपि प्रतिपन्नम्-तं कूलबालकश्रमणमहमत्राऽऽनेष्यामीति / स्था०३ ठा०३ उ०। “असणाणिय चउसट्ठा, कूरे जाणहे एगतीसं तु। कपटश्राविका जाता, सार्थेन तत्राऽऽगता / तं वन्दित्वा भणतिस्थाने स०१ सम०। चैत्यानि साधूंश्च वन्दित्वाऽहं भोजनं कुर्वे / यूयमत्र श्रुताः, ततो *क्रूर-त्रि० रौद्रे, ज्ञा०१ श्रु०८ अ० / आचा० निष्कृपे, सूत्र०२ श्रु०२ वन्दनार्थमागता, अनुग्रहं कुरुत ,प्रासुकमेषणीयं भक्तं गृहीत। इति श्रुत्वा अ०। दारुणे, सूत्र०१ श्रु०७ अ०।जीवोपघातोपदेशत्वात क्षुद्रे, प्रश्न०३ कूलवालुकश्रमणस्तस्या उत्तारके गतः / तया च नेपालगोटकचूर्णआश्र० द्वार। स्थान संयोजिता मोदका दत्ताः। तदक्षणानन्तरं तस्य अतीसारो जातः / तया कूरकम्म(ण)-त्रि०(कूरकर्मन्) अनार्ये, आचा०१ श्रु०४ अ०२ उ०। ओषधप्रयोगेण निवर्तितः / प्रक्षालनोद्वर्तनादिभिस्तया तस्य चित्तं कूरे कर्मणि, "कूराई कम्माई वाले पकुव्वमाणे तेण दुक्खेण मूढे भेदितमः स कूलवालकश्रमणस्तस्यामाशक्तोऽभूत् तयाऽपि स्ववशी भूतः विप्परियासमवेति" कूराणि गलकर्तनादीनि कर्माण्यनुष्ठानानि बालोऽशः स कोणिकसमीपमानीतः / कोणिकेनोक्तम्-भोः कूलबालक श्रमण ! प्रकुर्वाणो विदधानः तेन कर्मविपाकोत्पादितदुःखेन सातोदये मूढोऽप- यथेवं वैशाली नगरी गृह्यते तथा क्रियताम् / तनापि तद्वचः गतविवेको विपर्यासमुपैति / आचा०१ श्रु०२ अ०३ उ० / कूराणि प्रतिपद्यनैमित्तिकवेषेण वैशालीनगर्यभ्यन्तरे गत्वा मुनिसुव्रतस्वामिनिरनुक्रोशानि कर्माणि अनुष्ठानानि हिंसाऽनृतस्येयादीनि सकल- स्तूपप्रभावो नगरीरक्षको ज्ञातः / नैमित्तिकोऽयं नगरीलोकैः पृष्टःकदा लोकाऽसुकृत्तिकारीणि, अष्टादश वा पापस्थानानि / आचा०१ श्रु०५ नगरीरोधोऽपगमिष्यति / स प्राह-यदा एनं स्तूपं यूयम् अपनयत तदा अ०१उ०। नगरीरोधापगमो भविष्यतीति श्रुत्वा तैला कै स्तथा कृतम् / कूरगडुय-पुं०(कूरगडुक) प्रत्यहभोजिनि, आचा०१ श्रु०६ अ०३ उ०। कूलबालक श्रमणेन बहिर्गत्वा सज्जितः कोणिकः / तेन तदैव कूरपिउड-(देशी) देशीवचनमेतत् कूरसिक्थादौ, आ० म० द्वि० / स्तूपप्रभावरहिता सा नगरी भग्रा एव, पतितः कूलबालक-श्रमणः, कूरसिक्थादिदाने, विशे०। अविनीतत्वात्। अति कूलबालककथा॥ उत्त०१ अ००। कूरपिक-त्रि०(ईषतपक्व)"गौणस्येषतः कूरः"।८।२।१२६। कूव-पुं०(कूप) कु ईषत् आपो यत्र / कुवन्ति मण्डुकाः अस्मिन् कु-पक् ईषच्छब्दस्य गौणस्य कूर इत्यादेशो वा भवति। अल्पपक्के , 'चिंच व्व दीर्घश्च वा। स्वनामख्याते जलाधारे, "भूमौ खातोऽल्पविस्तरो, गम्भीरो कूरपिक्का' पक्षे-'इसिपिक्का' प्रा०२ पाद। मण्डलाकृतिः / बद्धोऽबद्धः स कूपः स्यात्, तदम्भः कौपमुच्यते" ||1|| कूरभोयण-न०(कूरभोजन) कूरमात्रभोजने, पिं०। वाच०। “कूवे तोयं सिणाया जहा कूवे केया पडिता" नि० चू०१ उ० / कूल-न०(कूल)कूलति आवृणोतिजलप्रवाहम्।कूल अच् / नधुदस्तीरे, आoक० कर्मणि घार्ये कः / स्तूपे, तडागे, सैन्यपृष्ठे च / अन्तिके, वाच० / *कूजक-त्रि० / व्यावर्त्तकबले, ज्ञा०१ श्रु०१६ अ०। "रययामयकूलाओ" रजतमयं रूप्यमयं कूलं यासांता रजतमयकूलाः। कूवणय-पुं०(कूपनक)स्वनामख्याते कुम्भकारे, यस्य हि कुमारसन्निवेशे रा०। आ० म०। सैन्यस्य पश्चाद्भागे, दे० ना०२ वर्ग। परमरमणीये उद्याने प्रतिसंस्थिते श्रीवीरभगवति शालायां मुनिचन्द्रः कूलधमग-त्रि०(कूलमायक) वानप्रस्थभेदे, ये कूले स्थित्वा शब्दं स्थविरः स्थितः। आ० म० द्वि०। कृत्वा भुञ्जते। औ०। नि०।। कूवणाय-न०(कूपज्ञात) अवटोदाहरणे, इह चैवं साधनप्रयोगःकिञ्चिकूलबालग-पुं०(कूलबालक) स्वनामख्याते मुनौ, आ० क०। त्सदोषमपि स्नानादि विशिष्टशुभभाव-हेभूतं यत्तद् गुणकरं दृष्ट, यथा तत्कथा चैवम् कूपखननम्। विशिष्टशुभभा-वहेतुश्च यतनया स्नानादि ततो गुणकरइतश्च श्रेणिकपुत्रः कोणिको राजा स्वपत्नीपद्मावतीप्रेरितः मिति। कूपखननपक्षे शुभभावाद् तृष्णादिव्युदासेनाऽऽनन्दावाप्तिरिति। स्वभातृहल्लविहल्लपार्वे जनक श्रेणिकार्पितादिव्यकूण्डले इदमुक्तं भवति-यथा कूपखननं श्रमतृष्णाकर्दमोपलेपादिदोषदुष्टमपि अष्टादशसरिकहारं सेचनकहम्त्यादिकं वस्तु मार्गितवान् / तौ च जलोत्पन्नानन्तरमुक्तदोषानपोह्य स्वोपकाराय परोपकाराय किल सर्वं लात्वा मातामहचेटकमहारापावें वैशालीनगर्यां गतौ / कोणिकेन भवति / प्रति०। मातामहचेटकमहाराजपार्क्सिववस्तुसहितौ तौ भ्रातरौ मार्गितौ। कूवतड-पुं०(कूपतट)कूपसमीपे, “छहिं मासेहिं संखित्तविउलतेयलेसो शरणागतवज्रपञ्जरविरुदं वहता तेन न प्रेषितौ / ततो रुष्टः कोणिकः जातो कूवतडे दासीए विनासियं" आ०म० द्वि०। समाराधितशक्र चमरप्रभावेण स्वजीवितं रक्षन् अमोघवाणमपि कूवत्थंभ-पुं०(कूपस्तम्भ)कूपमध्यस्थापितस्तम्भे, विशे० कूपकचेटकमहाराजं संग्रामे निर्जित्य वैशालीनगरीमध्ये क्षिप्तवान, सज्जितवप्रां | स्तम्भो यत्र सितपटो निबध्यते। ज्ञा०१ श्रु०८ अ०।