________________ कू (को) णिय ६३८-अभिधानराजेन्द्र-भाग 3 कू (को) णिय णेरइअत्ताए कम्मं पकरेत्ता रइसु उववजंति / तं जहामहारंभयाए महापरिग्गहयाए पंचिंदियवहेण कुणिमाहारेणं एवं एएणं अमिलावणं तिरिक्खजोणिएसु माइल्लयाए णिअडिल्लयाए अलिअवयणेणं उव्वंचणयाए वंचणयाए मणुस्सेसु पगतिभद्दयाए पगतिविणतताए साणुक्कोसयाए अमच्छरियताए देवेसु सरागसंजमेणं संजमासंजमेणं अकामणिजराए वालतवोक्कम्मेणं तमाइक्खइ, जह णरगा गमंती, जे णेरगा जातवेयणा णरए सारीरमाणसाइं दुक्खाई तिरिक्खजोणिए माणुस्सं च अणिचं वाहिजरामरणवेयणापउरं देवे अ देवलोए देविष्टुिं देवसोक्खाई नरगं तिरिक्खजोणिं माणुस्सभावं च देवलोअंच सिद्धे असिद्धवसिहिं छज्जीवणियं परिकहेइजह जीवा वज्झंति मुचंति,जह य परिकिलिस्संति, जह दुक्खाणं अंतं करंति, के इ अपडि बद्धा अट्टदुहट्टियचिता जह जीवा दुक्खसागरमुर्वेति, जह वेरग्गमुवगया कम्मसु मुग्गं विहाडंति, जहा रागेण कडाणं कम्माणं पावगो फलविवागो, जह य परिहीणकम्मा सिद्धा सिद्धालयमुवंति, तमेव धम्म दुविहं आइक्खइतंजहा-अगारधम्म अणगारधम्मच, अणगारधम्मो ताव इह खलु सव्वओ सव्वयाए मुंडे भवित्ता अगारातो अणगारियं पव्वइस्स सव्वाओ पाणाइवायाओ वेरमणं मुसावायअदिन्नादाणमेहुणपरिग्गहराईभोअणाओ वेरमणं, अयमाउसो ! अणगारसामाइए धम्मे पण्णत्ते, एअस्स धम्मस्स सिक्खाए उवट्ठिए निग्गथे वा निग्गंथी वा विहरमाणे आणाए आराइए भवति। अगारधम्म दुवालसविहं आइक्खइ / तं जहा-पंच अणुव्वयाइ, तिणि गुणव्वयाइ, चत्तारि सिक्खावयाइ / पंच अणुव्वयाइ तं जहा-थूलाओ पाणाइवायाओ वेरमणं थूलाओ मुसावायाओ वेरमणं थूलाओ अदिनादाणाओ वेरमणं सदारसंतोसे इच्छापरिमाणे / तिण्णि गुणव्वयाइं-तं जहाअणत्थदंडे वेरमणं दिसिध्वयं उवभोगपरिभोग-परिमाणं / चत्तारि सिक्खावयाइ-तं जहा-सामाइ देसावगासि पोसहोववासे अतिहिसंविभागे अपच्छिम-मारणंतिआ संलेहणा झूसणा राहणा, अयमाउसो ! अगार-सामाइए धम्मे पण्णत्ते। एअस्स धम्मस्स सिक्खाए उवट्ठिए समणोवासए समणोवासिआ वाविहरमाणे आणाइआराहए भवति / तएणंसामहति महालिआ मणूसपरिसा समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्महतुट्ठ० जाव हिअया उट्ठाए उटुंति, उट्ठाए उद्वित्ता समणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करेइ, करेइत्ता वंदंतिणमंसंति, वंदित्ताणमंसित्ता अत्थेगइआपंचाणुव्वइयं सत्त सिक्खावइयं दुवालसविहं गिहिधम्म पडिवण्णा, अवसेसा णं परिसासमणं भगवं महावीरं वंदंति,णमसंति, वंदित्ता णमंसित्ता एवं वयासी-सुअक्खाए ते भंते ! णिग्गंथे पावयणे, एवं सुपण्णत्ते सुभासिए सुविणीए सुभाविए, अणुत्तरे ते भंते ! णिग्गंथे पावयणे धम्मेणं आइक्खमाणा तुन्भे उवसमं आइक्खह, उवसमं आइक्खमाणा विवेगं आइक्खह, विवेगं आइक्खमाणा वेरमणं आइक्खह, वेरमणं आइक्खमाणा अकरणं पावाणं कम्माणं आइक्खह, णत्थि णं अण्णे के इ समणे वा माहणे वा जे परिसधम्ममाइक्खत्तिए किमंग ! पुण इत्तो उत्तरतरं, एवं वदित्ता जामेव दिसं पाउन्भूआ तामेव दिसं पडिगया। तए णं कूणिए राया भंभसारपुत्ते समणस्स भगवओ महावीरस्स अंतिए धम्म सोचा णिसम्म हट्ठतुट्ठ० जाव हियए उट्ठाए उठ्ठिए, उट्ठाए उद्वित्ता समणं भगवं महावीर तिक्खुत्तो आयाहिणं पयाहिणं करेति, वंदति, णमंसति, वंदित्ता णमंसित्ता एवं वयासीसुअक्खाए ते भंते !णिग्गंथे पावयणे०जाव किमंग ! पुण एत्तो उत्तरतरं, एवं वदित्ता जामेव दिसं पाउन्भते तामेव दिसं पडिगए / तते णं ताओ सुभद्दापमुहाओ देवीओ समणस्स भगवओ महावीरस्स अंतिए धम्मं सोचा णिसम्म हहतुट्ठ० जाव हिअयाओ उट्ठाए उट्टेति, उट्ठाए उद्वित्तासमणं भगवं महावीरं तिक्खुत्तो आयाहिणं पयाहिणं करें ति, वंदंति, णामसंति, वंदित्ता णमंसित्ता एवं वयासीसुअक्खाए ते भंते ! णिग्गंथे पावयणे० जाव किमंग ! पुण एत्तो उत्तरतरं, एवं वदित्ता जामेव दिसं पाउन्भूआओ तामेव दिमं पडिगयाओ। समासरणं सम्मत्तं / औ०। केन कृतमित्यादि यत्र विधेयतयोपदिश्यते सा पृच्छा। यथा पृच्छनीया ज्ञानिनो निर्णयार्थिभिः, यथा भगवान् काणिकेन पृष्टः / तथाहि-किल कोणिकः श्रेणिकराजपुत्रः श्रमणं भगवन्तं महावीरं पप्रच्छ / तद्यथाभदन्त ! चक्र वर्तिनः परित्यक्तकामा मृताः क्वोपपद्यन्ते ? भवताऽभिहितम्-सप्तमनरकपृथिव्याम् / ततोऽसौ बभाण--अहं क्वोत्पत्स्ये? स्वामिनोक्तम्षष्ठ्याम्। स उवाच-अहं किं न सप्तम्याम ? स्वामिना जगदे सप्तम्यां चक्रवर्तिनो यान्ति। ततोऽसावभिदधौ किमह न चक्रवर्ती, यतो ममापि हस्त्यादिकं तत्समा-नमस्ति ? स्थामिन प्रत्यूचे-तव रत्ननिधयो न सन्ति / ततोऽसौ कृत्रिमाणि रत्नानि कृत्वा भरतक्षेत्रसाधनप्रवृतः कृतमालकयक्षेण गुहाद्वारे व्यापादितः षष्ठी गत इति। स्था०४ ठा०३ उ०। प्रथमोपाङ्गे कूणिकवर्ण के “माउपिउसुजाओ" एतत्सूत्रवृत्ती पित्रोविनीततया सत्पुत्र इत्युक्तं, तत्कथमिति प्रश्ने उत्तरम्-कूणिकः पित्रोविनीत एवास्ति, एवास्ति, यत्वन्तराले श्रेणिकस्य किञ्चिद्विरूपमाचरितं तन्निदानवशादेव, कथमन्यथा पितृमरणशोकाकुलितो राजगृह विहाय चम्पायामुषित इति / 236 प्र० सेन० 3 उल्ला० / कूणिकरावणयोस्तीर्थकरत्वं कुत्र ग्रन्थेप्रोक्तमस्ति कस्मिन् क्षेत्रे कतिभवेतिरि प्रश्ने उत्तर मावणाख्यभवादारभ्य रावणजीवस्य चतुर्दशे भवे तीर्थक