________________ कू (को) णिय ६३५-अभिधानराजेन्द्र-भाग 3 कू (को) णिय णाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता छे आयरिअउवदेसमतिविकप्पणाविकप्पे हिं सुणिउणेहिं उज्जलणेवत्थहत्थपरिवत्थिअसुसजं धम्मिअसण्णद्धवद्धकवइयउप्पीलियकच्छवच्छगेवेयबद्धगलबरभूसणविराइयं ति अहियतेअजुत्तं सललिअवरकण्णपूरविराइअं पलंबउचूलमहूअरकयंधयारं चित्तपरिच्छे अपच्छंदं पहरणावरणभरिअजुद्धसज्जं सच्छत्तं सज्झयं सघंटं सपडागं पंचामेलअपरिमंडि आमिराम ओसारिअजमलजुअलघंटं विजुपणाद्धं व कालमेहं | उप्पाइयपव्वयं व चंकमंतं मत्तं गुलगुलंतं मणपवणजइणवेगं भीमं संगामियाओग्गं आमिसेवं हत्थिरयणं पडिकप्पड़, पडिकप्पेत्ता हयगयरहपवरजोहकलियं चाउरंगिणिं सेणं सण्णाहेइ, सण्णहित्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छित्ता एअमाणत्ति पचुप्पिणइ / तए णं से बलवाउए जाणसालिअंसद्दावेइ, सद्दावेइत्ता एवं वयासी-खिप्पामेव भो देवाणुप्पिया ! सुभद्दापमुहाणं देवीणं बाहिरियाए उवठ्ठाणसालाए पडिअक्कपाडिअक्काई जत्ताभि-मुहाई जुत्ताई जाणाई उवहवेह, / उवट्ठवेत्ता एअमाणत्ति पञ्चुप्पिणाहि / तते णं से जाणसालिए बलवाउअस्स एअमढे आणाए विणएणं वयणं पडिसुणेइ, पडिसुणित्ता जेणेव जाणसाला तेणेव उवागच्छइ, तेणेव उवागच्छित्ता जाणाई पचुवेक्खेइ, पच्चुवेक्खेइत्ता जाणाई संपमजेइ, संपम इत्ता जाणाई संवट्टेइ, जाणाई संवर्दृत्ता जाणाइंणीणेइ, जाणाईणीणेत्ता जाणाणं दूसे पवीणेइ, पवीणेइत्ता जाणाइं समलंकरेइ, समलंकरइत्ताजाणाई वरभंडकमंडियाई करेति करेतित्ता जेणेव वाहणसाला तेणेव उवागच्छइ, तेणेव उचागच्छित्ता वाहणाइं पधुवेक्खेइ, पचुवेक्खेइत्ता वाहणाई संपमजइ, संपमजइत्ता वाहणाई णीणेइ, णीणेइत्ता वाहणाई अप्पफालेइ, अप्पफालेइत्ता दूसे पवीणेइ, पवीणेइत्ता वाहणाई समलंकरेति, करेतित्ता वाहणाई वरभंडकमंडियाइ करेइ, करेइत्ता वाहणाइं जाणाईजोएइ,जोएइत्ता पतोदलट्ठिपउअधरे असमं आउहइ, आउहित्ता वट्टमग्गं गाहेइ, गाहेइत्ता जेणेव बलवाउए तेणेव उवागच्छइ, उवागच्छइत्ता बलवाउअस्स एअमाणत्ति पञ्चप्पिणाइ / तते णं से बलवाउए णगरगुत्तिए आमंतेइ, आमंतेइत्ता एवं वयासीखिप्पामेव भो देवाणुप्पिया ! चंपं णगरि सर्दिभतरबाहिरियं असिय० जाव कारवेत्ता एअमाणत्तिअंपञ्चप्पिणाहि। तते णं से णगरगुत्तिए वलवाउअस्स एअमटुं आणाए विणएणं पडिसुणेइ, पडिसुणेइत्ता चंपं णगरि सभिंतरबाहिरिअं आसिअ० जाव कारवेत्ता जेणेव बलवाउए तेणेव उवागच्छद, उवागच्छइत्ता एअमाणत्तिअंपञ्चप्पिणइ तते णं से वलवाउए कोणिअस्स रन्नो भंभसारपुत्तस्स आभिसेकं हत्थिरयणं पडिकप्पि पासेइ, हयगय० जाव सण्णाहिअं पासति, सुभद्दापमुहाणं देवीणं पडिजाणाइ उवट्ठविआइपासति, चंपंणगरि अभिंतर० जाव गंधवट्टिभूअंकयं पासति, पासित्ता हट्ठतुट्ठि त्ति माणदिए पीअमणे० जाव हिअए (औ०) जेणेव मजणधरे तेणेव उवागच्छइ, तेणेव उवागच्छित्ता मजणधरं अणुपविसइ, अणुपविसइत्ता समुत्तजालाउलाभिरामे विचित्तमणिरयणकुट्टिमतले रमणिज्जे ण्हाणमंडवंसि णाणामणिरयणभत्तिचित्तंसि पहाणपीढंसि सुहणिसण्णे सुद्धोदएहिं गंधोएहिं पुप्फोदएहिं सुहोदएहिं पुणो पुणो कल्लाणपवरमजणविहीणे मधिए, तत्थ कोउअसएहिं बहुविहेहिं कल्लाणपवरमजणावसाणे पम्हलसुकमालगंधकासाइयलूहिअंगे सरससुरहिगोसीसचंदणाणुलित्तगत्ते अहयसुमहग्घदूसरयणसुसंवूए सुइमालावण्णगविलेवणे आविद्धमणिसुवण्णे य कप्पियहारिद्धहारतिसरयपालंबपलंबमाणिकडिसुत्तसुकयसोभे पिणद्धगेविजअंगुलिजगललियंगयललियकयाभरणे वरकडगतुडियथंभिअभुए अहियरूवसस्सिरीए मुद्दिआपिंगलंगुलिए कुंडलउज्जोविआणणे मउडदित्तसिरए हारोत्थयसुकयरइयवच्छे पालंबपलंबमाणपडसुकयउत्तरि णाणामणिकणगरयणविमलमहरिहणिउणो वि अ मिसिमिसंतविरइयसुसिलिट्ठविसिठ्ठलट्ठआविद्धवीरवलए किं बहुणा कप्परुक्खए चेव अलंकियविभूसिए णरवईसकोरंटमल्लदामेणं छत्तेणं धरिजमाणेणं चउचामरचालवीजियंगे मंगलजयसद्दकयालोए मजणघराओ पडिनिक्खमइ, मजणघराओ पडिणिक्खमित्ता अणे गगणनायगदंडनायकराईसरतलवरमांडवियकोडं बियइन्भसे ट्ठिसेणावइसत्थवाहटू असंधिवालसद्धि संपरिवुडे धवलमहामे हणिग्गए इव गहगणदि-प्पंतरिक्खतारागणाण मज्झे ससिपिअदंसणे णरवई जेणेव बाहिरिआ उवट्ठाणसाला जेणेव आभिक्खे हत्थिरयणे तेणेव उवागच्छइ, उवागच्छित्ता अंजणगिरकूडसणि नं गयवई णरवई दुरूढे, तए णं तस्स कूणियस्स रण्णो भंभसारपुत्तस्स आभिसिक्कं हत्थिरयणं दुरूढस्स समाणस्स तप्पढमयाए इमे अट्ठमंगलया पुरओ अहाणुपुथ्वीए संपट्ठिआ, तं जहा-सोवत्थियसिरिवत्थणं दिआवत्तवद्धमाणक भद्दासणकलसमच्छदप्पणा तयाणंतरं च णं पुण्णकलसभिंगारं दिव्वा य छत्तपडागा सचामरा दंसणरइअआलोअदरसणिज्जा वाउद्भूयविजयवेजयंती उस्सिआ गगणतलुमणुलिहंत / पुरओ अहाणुपुष्वीए संपट्टिआ, तयाणंतरंचणं वेरुलिअभिसंत-विमलदंडं पलंवकोरंटमल्लदामोवसोभि चंदमंडलणि भं समूसि अवि