SearchBrowseAboutContactDonate
Page Preview
Page 660
Loading...
Download File
Download File
Page Text
________________ कू (को) णिय ६३६-अभिधानराजेन्द्र-भाग 3 कू (को) णिय मलं आयवत्तपवरंसीहासणं वरमणिरयणपादपीठं सपा-आयो / मंभसारपुत्ते अभुग्गयमिंगरिपग्गहियतालियंटे उत्थियसेअच्छते अ समाउत्तं बहुकिंकरकम्मकरपुरिसपायत्तपरिक्खित्तं पुरओ पवीइअवालवीयाणि सव्विड्डीएसव्वजुतीए सव्ववलेणं सव्वसमुअहाणुपुर्वीए संपट्ठियं, तयाणंतरं बहवे लट्ठिम्गाहा कुंतग्गाहा दएणं सटवादरेणं सव्वविभूइए सव्वविभूसाए सवसंभमेणं चावग्गाहा चामरग्गाहा पासग्गाहा पात्थयग्गाहा फलकग्गाहा सव्वपुप्फगंधमल्लालंकारेणं सव्वतुडिअसहसणिणाएणं महया पीढग्गहा वीणग्गाहा हडफग्गाहापुरओ अहाणुपुटवीए संपट्ठिया, इड्डीए महया जुतीए महया वलेणं महया समुदएणं महया तयाणंतरं बहवे मंडिणो मुंडिओ सिहिंडिणो जडिणो पिच्छिणो वरतुडिअजमगसमगप्पवाइएणं संखपणवपडहमेरिझल्लहासकरा डमरकरा चाटुकरा वादकरा कंदप्पिकरा दव्वकरा रिखरमुहिहुडिक्कमुरयमुअंगदुंदुभिणिग्घोसणाइयरवेणं चंपाए कोकुइआ किट्टिकरा वार्यता गायंता हसंता णचंता भासंता णयर। ए मज्झं मज्झेणं णिग्गच्छइ / तए णं कूणिअस्स रनो सार्वेता रक्खंतो आलोअंच करेमाणा जयजयसदं पउंजमाणा चंपानगरि मज्झं मज्झेणं णिगच्छमाणस्स बहवे अत्थत्थिया पुरओ अहाणुपुथ्वीए संपट्ठिआ, तयाणंतरं जचाणंतरमल्लिहा- कामत्थिआ भोगस्थिआ किव्विसिआ करोडिआ लाभत्थिया यणाणं हरिमेलामउलमलियत्थाणं चुंचुचिअललियपुलियचल- कारवाहिआ संखिआ चकियालंगलिया मुहमंगलिया वद्धमाणा चवलचंचलगईणं लंघणवग्गणधावणधोरणतिवई-जइणसि- पुस्समाणाआ खंडियगणा ताहिं इटाहिं कं ताहिं पिआहिं क्खिअगईणं ललंतलामगललायवर भूसणाणं मुहभंडणउचूल- मणुण्णाहिं मणामाहिं मणाभिरामाहिं हिययगमणिज्जाहिं वग्गूहिं गथासगअहिलाणचामरदंडपरिमंडियकडीणं किंकरवरतरुणप- जयविजय मंगलसएहिं अणवरयं अभिणंदंताय अभियुणंता य रिग्गहिआणं अट्ठसयं वरतुरगाणं पुरओ अहाणुपुटवीए संपट्ठियं, एवं वयासीजय जय णंदा, जय जय भद्दा, भद्दते अजिअंजिणाहिं तयाणंतरं चणं ईसीदंताणं ईसीमत्ताणं ईसीतुंगाणं ईसीउच्छं- जिअपाले हिं जिअमज्झवसाहिं इंदो इव देवाणं चमरो इव गविसालधवलदंताणं कंचणकोसीपविट्ठदंताणं कंचणमणिरय- असुराणं धरणो इव नागाणं चंदो इव ताराणं भरहो इव मणुआणं णभूसियाणं वरपुरिसारोहगसंपउत्ताणं अट्ठसयं गयाणं पुरओ बहुइ वासाई बहूइ वाससआई बहूइ वाससहस्साई बहूइं अहाणुपुटवीए संपट्ठियं, तयाणंतरं सछत्ताणं सज्झयाणं सघंटाणं वाससयसहस्साई अणहसमग्गो हट्ठतुट्ठो परमाउं पालयाहिं सपडागाणं सतोरणवराणं सणंदिघोसाणं सखिंखिणीजालपरि- इट्ठजणसंपरिवुडो णयरीए अण्णेसिं च बहूणं गामागरणगरखेक्खित्ताणं हेमवयचेत्ततिणिसकणकणिपुत्तदारुआणं कालायस- डकव्वडमंडव-दोणमुहपट्टणआस्समानिगमसंवाहसंनिवेससाणं सुकयणेमिजंतकम्मणं सुसिलिट्ठवत्तमंडलधराणं आइण्णवरतु- आहेवचं पारेवद्य सामित्तं भट्टित्तं महत्तरगत्तं आणाईसारे सेणावचं रगसंपउत्ताणं कुसलनरछेअसारहिसुसंपग्गहिआणं छत्तीसतोण- कारेमाणे पालेमाणे महया हयणट्टगीयवाइयतंतीतलतालतुपरिमंडिआणं सकंकडवडंसकाणं सचावसरपहरणावरणभरि- डिअधणमुअंगपड हप्पवाइअरवेणं विउलाई भोगभोगाई अजुद्धसञ्जाणं अट्ठसयं रहाणं पुरओ अहाणुपुटवीए संपट्ठियं, | मुंजमाणे विहराहि ति कट्ट जयजयसई पउंजंति / तए णं से तयाणं तरं च णं असिसत्तिकों ततोमरसूललउडभिंडिमालध- कूणिए राया भंभसारपुत्ते णयणमालासहस्सेहिं पेच्छिन्नमाणे णुपाणिसचं पायत्ताणीयं पुरओ अहाणुपुटवीए संपष्टि। तले पेच्छिञ्जमाणे हिअयमालासहस्से हिं अभिणं दिञ्जमाणे णं से कूणिए राया हारोत्थयसुकयरइयवच्छे कुंडलउज्जोयि- अभिणदिज्जमाणे मणोरहमालासहस्से हिं विच्छिप्पमाणे आणणे मउडदित्तसिरए णरसीहे णरवई णरिंदे णरवससहे विच्छिप्पमाणे वयणमालासहस्सेहिं अमिथुट्वमाणे अमिथुव्वमणुअरायवसभकप्पे अभहिअरायते अलच्छीएदिप्पमाणे माणे कंतिसोहग्गगुणेहिं पित्थिज्जमाणे पित्थिन्जमाणे बहूणं हत्थिक्खंधवरगए सकोरंटमल्लदाभेणं छत्तेणं धरिजमाणेण्णं णरणारिसहस्साणं दाहिणहत्येणं अंजलिमालासहस्साई सेअवरचामराहिं उद्भुट्वमाण / हिं उद्धवमाणीहिं वेसमणे चेव पडिच्छमाणे पडिच्छमाणे मंजुमंजुणा घोसेणं पडिबुज्झमाणे णरवई अमरवइसण्णिभाए इड्डीए पहिअकित्ती हयगयरहपवर- पडिबुज्झमाणे भवणपतिसहस्साई समइज्जमाणे समइज्जजोह-कलियाए चाउरंगिणीए सेणाए समणगम्ममाणमग्गे जेणेव माणे चंपाए णयरीए मज्झं मज्झेणं णिग्गच्छइ, णिग्गच्छइत्ता पुण्णभद्दे चेइए तेणेव पहारित्थगमणाए, तएणं तस्स कूणिअस्स जेणेव पुण्णभद्दे चेइए तेणेव उवागच्छइ, उवागच्छइत्ता रण्णो भंभसारपुत्तस्स पुरओ महं आसा आसधरा उभतो पासिं समणस्स भगवओ महावीरस्स अदूरसामंते छत्ताईए णागा णागधरा पिट्ठओ रहसंगेल्ली / तए णं से कूणिए राया | तित्थयराइसए पासइ, पासित्ता आभिसेक्कं हत्थिरयणं ठवेइ,
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy