________________ कू (को) णिय ६३४-अभिधानराजेन्द्र-भाग 3 कू (को) णिय मलकोमलुम्मिलितम्मि अहा पंडुरे पहाए रत्तासोगप्प- | चंदणालित्तगायसरीरा अप्पेगइआ हयगया एवं गयगया रहगया गासकिंसुअमुहगुंजद्धरागसरिसे कमलागरसंडवोहए उट्ठियंमि सिवियागया संदमाणियागया अप्पेगइया पायविहारचारिणो सूरे सहस्सरस्सिम्मि दिणअरे तेयसा जलंते जेणेव चंपाणयरी पुरिसवग्गुरापरिखित्ता महया उक्किट्ठसीहणायबोलकलकलरवेणं जेणेव पुण्णभद्दे चेइए तेणेत्र उवागच्छति, उवागच्छतित्ता पक्खुब्मिअमहासमुद्दरवभूतं पि व करेमाणा चंपाए नयरीए अहापडिरूवं उग्गहं उगिण्हित्ता संजमेणं तवसा अप्पाणं मज्झमज्झेण निग्गच्छति, णिग्गच्छतित्ताजेणेव पुण्णभद्दे चेइए भावे माणा विहरति (औ०) / तए णं चंपाए णयरीए तेणेत्र उवागच्छइ, उवागच्छतित्ता समणस्स भगवयो महावीरस्स सिंघाडगतिगचउक्क चचर-चउम्मुहमहापहपहेसु महया अदूरसामंते छत्तातीए तित्थयराभिसेसे पासंति, पासित्ता जणसद्देति वा जणवूहेति वा जणवोलंति वा जणकलकलेति वा जाणवाहणाई ठावइंति, ठावइंतित्ता जाणवाहणे हितो जणुम्मीति वा जणुक्कलियाति वा जणसन्निवाएति वा बहुजणो पचोरहंति, पचोरुहित्ता जेणेव समणे भगवं महावीरे तेणेव अण्णमण्णस्स एवमाइक्खइ, एवं भासइ, एवं पण्णवेइ, एवं उवागच्छइ, उवागच्छित्ता समणं भगवं महावीरं तिक्खुत्तो परूवेइ-एवं खलु देवाणुप्पिया! समणे भगवं महावीरे आदिगरे आयाहिणं पयाहिणं करेति, करित्ता वंदंति, णमसंति, वंदित्ता तित्थगरे सयं संबुद्धे पुरिसुत्तमे० जाव संपाविउकामे णमंसित्ता णचासण्णे णाइदूरे सुस्सूसमाणा णमंसमाणा अभिमुहा पुय्वाणुपुट्विं चरमाणे गामा-णुगाम दूइज्जमाणे इहमागए इह विणएणं पंजलिउडा पञ्जुवासंति। तएणं से पवित्तिवाउए इमीसे संपत्ते इह समोसढे इहेव चंपाए णयरीए बाहिं पुण्णभद्दे चेइए कहाए लद्धढे समाणे हद्वतुढे० जाव हियए पहाए० जाव अहापडिरूवं उग्गहं उगिण्हित्ता संजमेणं अप्पणं भावेमाणे अप्पमहग्यामरणालंकिअसरीरे सयाओ गिहाओ पडिनिक्खमइ, विहरति; तं महप्फलं खलु भो देवाणुप्पिया ! तहारूवाणं सयाओ गिहाओ पडिणिक्खमित्ता चंपानगरि मज्झं मज्झेणं अरहंताणं भगवंताणं णामगोअस्स वि सवणताए, किमंग ! पुण जेणेव बाहिरिया सवे बहेडिल्ला वत्तव्वया० जाव णिसीयइ, अभिगमणवंद-णणमंसणपडिपुच्छणपज्जुवासणयाए. एकस्स वि णिसीइत्ता तस्स पवित्तिवाउअस्स अद्धतेरससयसहस्साई आयरि-यस्स घम्मिअस्स सुवणयस्स सवणताए किमंग ! पुण पीइदाणंदलयति, दलय-तित्ता सकारेति, सम्माणेति, सक्कारेत्ता विपुलस्स अत्थस्स गहणयाए, तं गच्छामो णं देवाणुप्पिया ! सम्माणेत्ता पडिवि-मजेइ। तते णं से कूणिए राया भंभसारपुत्ते समणं भगवं महावीरं वंदामो णमंसामो सक्कारेमो सम्माणेमो बलवाउअं आमंतेति, आमंतेत्ता एवं वयासी-खिप्पामेव भो कल्लाणं मंगलं देवयं चेइविणएणं पञ्जवासामो, एतेण पेचभवे देवाणुप्पिया आभिसेकं हत्थिरयणं पडिकप्पेहि, हयगयरहपवरइहभवे अहियाए सुहाए खमाए निस्सेअसाए आणुगामिअत्ताए जोह-कलिअंच चाउरंगिणं सेणं सण्णाहिहि, सुभद्दापमुहाण भविस्सइ त्ति कट्ट बहवे उग्गा उग्गपुत्ता भोगा भोगपुत्ता एवं य देवीणं बाहिरियाए उवट्ठाणसालाए पाडिएकपाडिएक्काई दुपडोआरेणं राइण्णा खत्तिआ माहणा भडा जोहा पसत्थारो जत्ताभिमुहाई जुत्ताइ जाणाइ उवट्ठवेह, चंपं णगरि मल्लई लेच्छईलेच्छईपुत्ता अण्णे यबहवे राईसरतलवरमांड- सब्भितरबाहिरिअं आसित्तसित्तसुइसम्मट्ठरत्यंतरावणवीहि वियकोडुंबिअइब्भसेट्ठिसेनावइसत्थवाहपभितिआ अप्पेगइआ मंचाइमंचकलिणाणाविहरागउत्थियज्झयं पडागाइपडागवंदणवत्तिअं अप्पेगइआ पूअणवत्तियं एवं सक्कारवत्तियं मंडिअं लाउल्लोइयमहियं गोसीससरसरत्तचंदण जाव सम्माणवत्तियं दंसणवत्ति कोऊ हलवत्तियं अप्पे गइआ गंधिवट्टिभूअं करेह, कारवेह, करित्ता कारवेत्ता एअमाणत्तिअं अट्ठविणिच्छयहे उं ओस्सुयाइ सुणेस्सामो, सुआइ पञ्चप्पिणहनिज्जाइसामि समणं भगवं महावीरं अभिवंदए; तएणं निस्संकियाई करिस्सामो, अप्पेगइआ अट्ठाई हेज्ड कारणाई से वलवाउए कूणिएणं रण्णा एवं वुत्ते समाणे हट्ठतुट्ठ० जाव वागरणाई पुच्छिस्सामो, अप्पेगईआ सव्वओ समंताए मुंडे हिअए करयलपरिग्गहियं सिरसावत्तं मत्थए अंजलिं कए एवं भवित्ता अगाराओ अहागारि पव्वइस्सामो, पंचाणुवइयं सत्त बयासीसामि त्ति आणाइ विणएणं वयणं पडिसुणेइ, पडिसुणेइत्ता सिक्खावइयं दुवालसविहंगिहिधम्म पडिवजिस्सामो, हत्थिवाउअं आमंतेति, आमंतेत्ता एवं वयासीखिप्पामेव भो अप्पेगइआ जिणभत्तिरागेण अप्पेगइआजीअमेअंति कट्टण्हाया देवाणुप्पिया कूणिअस्स रण्णो भंभसारपुत्तस्स आभिसेकं कायबलिकम्मा कयकोउअमंगलपायच्छित्ता सिरसा कंठमाल- हत्थिरयणं पडिकप्पेहि, हयगयरहपवरजोहकलियं चाउरंगिकडा आविद्धमणिसुवन्ना कप्पियहारड्डहार-तिसरयपालंबपलं- णिसेणं सण्हाहेहि, सण्हाहित्ता एअमाणत्ति पञ्चप्पिणाहि। तए बमाण-कडिसुत्तयसुकयसोहाभरणा पवरवत्थपरिहिआ | णं से हस्थिवाउए वलवाउअस्स एअमहं सोचा आ