________________ कू (को) णिय ६३३-अभिधानराजेन्द्र-भाग 3 कू (को) णिय णवंजणगुणोववेआ माणुम्माणप्पमाणपडिपुण्णसुजायस- पिअट्ठयाए पिअंणिवेदेमि-पिअंते भवओ। तए णं से कूणिए वंगसुंदरंगी ससिसोमाकारा कं तपियदंसणा सुरूवा राया भभसारपुत्ते तस्स पवित्तिवाउअस्स अंतिए एयमढे सोचा करयलपरमिअपसत्थतिवलियवलियमज्झा को मुइरय- णिसम्म हट्टतुट्ठ० जाव हिअए विअसियवरकमलणयणवयणे णियरविमलपडिपुण्णसोमवयणा कुंडलुल्लिहिअगंडलेहा पअलियवर कडगतुडियके यूरमउडकुंडलहारविरायंतरसिंगारागारचारुवेसा संगयगयहसिअभणिअचिट्ठिअविला- इयवच्छे पालंबपलंबमाणघोलंतभूसणधरे ससम्भमं तुरिअं सललिअसंलावणिउणजुत्तोवयारकुसला पासादीआ दरिसणिज्जा चपलं नरिन्दे सीहासणओ अन्भुट्टेइ, अन्भुट्टेइत्ता पायपीढाओ अभिरूवा पडिरूवा कोणिएणं रण्णा भंभसारपुत्तेण सद्धिं पचोरुहइ, पचोरहइत्ता पाउओ उम्मुअइ, उम्मुअइत्ता अवहट्ट अणुरत्ता अविरत्ता इट्टे सद्दफरिसरसरूवगंधे पंचविहे माणुस्सए पंच रायककुहाइं। तं जहा-खग्गं १छतं 2 उप्फेसं 3 वाहणाउY कामभोए पचणुभवमाणी विहरति। तस्स णं कोणिअस्स रण्णो वालवीअणं 5, एकसाडिअं उत्तरासंगं करेइ, करेइत्ता आयंते एक पुरिसे विउलकयवित्तिए भगवओ पवित्तिवाउए भगवतो चोक्खे परमसुइभूए अंजलिमउलिअग्गहत्थे तित्थगराभिमुहे तद्देवसिअं पवित्तिं णिवेएइ / तस्स णं पुरिसस्स बहवे अण्णे सत्तट्ठपयाइं अणुगच्छति, सत्तट्ठपयाइं अणुगच्छतित्ता वामं जाणुं पुरिसा दिण्णा भत्तिभत्तवेअणा भगवतो पवित्तिवाउआ भगवतो अंचेइ, अंचेत्ता दाहिणं जाणुं धरणितलंसि निवेसेइ त्ति साहट्ट तद्देवसिअंपवित्तिं णिवेदेति / तेणं कालेणं तेणं समएणं कोणिए तिक्खुत्तो मुद्धाणं धरणितलंसि निवेसइत्ता ईसिं पचुण्णमति, राया भभसारपुत्ते बाहिरियाए उवट्ठाणसालाए अणेगगणनाय पचुण्णमित्ता कडगतुडियर्थमिआओ भुआओ पडिसा हरति, कदंडनायकराइ-सरतलवरमांडविअकोडं वि अमंतिमहामं हरतित्ता करयल० जाव कट्ट एवं वयासीणमोऽत्थु णं अरिहंताणं तिगणक दोवारिअअमचचे ढपीढ महनगरनिगमसे डिसे भगवंताणं आइगराणां तित्थगराणं सयं संबुद्धाणं पुरिसुत्तमाणं पुरिससीहाणं पुरिसवरपुंडरीआणं पुरिसवरगंधहत्थीणं णावइसत्थवाहदूतसंधिवालसद्धिं संपरिवुडे विहरइ / तेणं लो गुत्तमाणं लोगनाहाणं लो गहियाणं लोगपईवाणं कालेणं तेणं समयेणं समणे भयवं महावीरे आइगरे (औ०) लोगपजोअगराणं अभयदयाणं चक्खुदयाणं मग्गदयाणं पुटवाणुपुटिवं चरमाणे गामाणुग्गामं दूइज्जमाणे सुहंसुहेणं सदणदयार्ण जीवदयाणं वोहिदयाणं धम्मदयाणं धम्मदेसयाणं विहरमाणे चंपारणयरीए बहिया उवणगरगामं उवागए चंपंनगरि धम्मनायगाणं धम्मसारहीणं धम्मवरचाउरंतचक्क वट्टीणं पुण्णभई चेइअंसमोसरिउकामे / तए णं से पवित्तिवाउए इमीसे दीवोत्ताणं सरणंगइपइट्ठा अप्पडिहयवरनाणदंसणधराणं कहाए लद्धटे समाणे हद्वतुट्ठचित्तमाणदिए पीइमणे परमसोम विअट्टच्छउमाणं जिणांण जावयाणं तिण्णाणं तारयाण बुद्धाणं णस्सिए हरिसवसविसप्पमाणहियए पहाए कयबलिकम्मे बोहयाणं मुत्ताणं मोअणाणं सव्वन्नूणं सवदरिसीणं कयकोउअमंगलपायच्छित्ते सुद्धप्पवेसाई मंगल्लाइं वत्याई सिवमयलमरुअमणं तमक्खयमवावाहमपुणरावित्तिपवरपरिहिए अप्पमहग्घाभरणालंकियसरीरे सआओ गिहाओ सिद्धगइनामधेयं ठाणं संपत्ताणं, नमोऽत्थुणं समणस्स भगवओ पडिनिक्खमइ,सआओ गिहाओपडिनिक्खमित्ता चंपारणयरीए महावीरस्स आदिगरस्स तित्थगरस्स०जाव संपाविउकामस्स मज्झं मज्झेणं जेणेव कोणियस्स रण्णो गिहे जेणेव बाहिरिया मम धम्मायरियस्स धम्मोवदेसगस्स वंदामिणं भगवं तत्थ गयं उवट्ठाणसाला जेणेव कूणिए राया भंभसारपुत्ते तेणेव इह गते पासउ मे भगवं तत्थ गए इह गयं तिकट्ट वंदंति, उवागच्छति, उवागच्छइत्ता करयलपरिग्गहियं सिरसावत्तं मत्थए णमंसंति, वंदित्ता णमंसित्ता सीहासणवरगए पुरत्थामिमुहे अंजलिं कट्ट जएणं विजएणं बद्धावेइ, वद्धावेइत्ता एवं बयासी पुरत्थाभिमुहे निसीअइ, निसीइत्ता तस्स पवित्तिवाउअस्स जस्स णं देवाणुप्पिया दंसणं करवंति, जस्स णं दवाणुप्पिया अत्तरसयसहस्सं पीतिदाणं दलयति, दलइत्ता सक्कारेति, दसणं पीहंति, जस्सणं देवाणुप्पिया दंसणं पेत्थंति, जस्सणं सम्माणेति, सकारितासंमाणित्ताएवं वयासी-जयाणंदेवाणुप्पिया! देवाणु प्पिया दंसणं अमिलसंति, जस्स णं देवाणुप्पिया समणे भगवं महावीरे इह मागिच्छेज्जा, इह समोसरिज्जा, इहेव णामगोत्तस्स वि समणयाए हहतुट्ठ० जाव हिअया भवंति, सेणं चंपाए णयरीए बहिआ पुण्णभद्दे चेइए अहापडिरूवं उग्गहं समणे भगवं महावीरे पुटवाणुपुट्विं चरमाणे गामाणुगाम उगिणिहत्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरेजा, तया दूइज्जमाणे चंपाए ण यरीए उवणगरगामं उवागए चंपं णगरि णं मम एअमटुं निवेदिज्जासित्ति कट्ट विसजिते / तए णं समणे पुण्णभदं चेइ समोसरिउकामे तं एअंणं देवाणुप्पियाणं | भगवं महावीरे कल्लं पाओ पभायाए रयणीए फुल्लप्पलक