SearchBrowseAboutContactDonate
Page Preview
Page 654
Loading...
Download File
Download File
Page Text
________________ कू (को) णिय ६३०-अभिधानराजेन्द्र-भाग 3 कू (को) णिय अविंदमाणे ओहय० जाव ज्झियामि / तए णं से अभए कुमारे णेहि यसाडित्तए वा० जाव विद्धंसित्तए वा ताहे संतातंता परितंता सेणियं रायं एवं वदासिमाणं तातो तुम्मे ओहय० जाव ज्झियाह निम्विन्ना समाणी अकामिया अवसवसा अट्टवसदृदुहट्टा तं गभं अह णं तहा जत्तिहामि जहा णं मम चुल्लमाउआए चेल्लणाए परिवहति। देवीए तस्स दोहलस्स संपत्ती भविस्सतीति कट्ट सेणियं रायं (अप्फुणा समाणी) व्याप्ता सती शेषं सुगमं यावत् (सोल्लेहिय त्ति) ताहि इहाहिं जाव वग्गूहि समासासेति, समासासेतित्त। जेणेव पक्वैः (तलिएहिं ति) स्नेहपक्वैः (भज्जिएहिं) भ्रष्टैः (पसन्नं च) सए गिहे तेणेव उवागच्छइ, उवागच्छतित्ता अभिंतरए रहस्सि द्राक्षादिद्रव्यजात्या मनः प्रसत्ति हेतुः (आसाएमाणीओ त्ति) ईषत् तिए ठाणिज्जे पुरिसे सहावेति, सहावेतित्ता एवं वयासीगचछाह स्वादयन्त्यो बहूंश्च त्यजन्त्यः इक्षुखण्डा देरिव (परिभाएमाणीओ) णं तुब्भे देवाणुप्पिया ! सूणातो अल्लं मंसं रुहिरं वत्थिपुडगं सर्वमुपभुजानाः (सुख ति) शुष्केव शुष्काभाः रुधिरक्षयात् (भुक्ख च गिण्हह, तते णं ते ठाणिज्जा पुरिसा अभएणं कुमारेण एवं त्ति) भोजनाकरणतो बुभुक्षितेव (निम्मंसा) मांसोपचयाभावतः (ओरुग्ण बुत्ता समाणा हहतुट्ठा० जाव करतले पडिसुणेत्ता अभयस्य त्ति) अवरुग्णा भग्नमनोवृत्तिः (ओलग्गसरीरा) भग्नदेहाः, निस्तेजाः कुमारस्स अंतियाओपडिनिक्खमंति, पडिनिक्खमंतित्ताजेणेव गतकान्तिः, दीना विमनोवदना, पाण्डुकितमुखी पाण्डुरीभू-तवदना सूणा तेणेव उवागच्छइ, अल्लं मंसं रुहिरं वत्थिपुडगं च (ओमंथिय त्ति) अधोमुखीकृतोपहतमनः संकल्पा, गतयुक्तायुक्तविवेचना गिण्हंति, गिण्हतित्ता जेणेव अभए कुमारे तेणेव उवागच्छइ, (करयल / कटु त्ति) (करयलपरिग्गहि-अं दसनहं सिरसावत्तं मत्थए उवागछइत्ता करतल० अल्लं मंसं रुहिरं वत्थिपुडगंच उवणेति, अंजलिं कटु सेणियं रायं एवं वदासी) इति स्पष्टम् / एनमर्थं नाद्रियते तते ण ते अभए कुमारे तं अल्लं मंसं रुहिरं कप्पणिकप्पियं अत्रार्थे आदरं न कुरुते, नपरिजानीते नाभ्युपगच्छति, कृतमौना तिष्ठति करेति, करेतित्ता जेणेव सेणिए राया तेणेव उवागच्छइ, (धन्नाओणं कयलक्खणाओणं सुलद्धेणं तासिं जम्मजीवियफले इटाहि उवागच्छइत्ता सेणियं रायं रहस्सिगयं सयणिज्जंसि उत्ताणयं अवणिज्जमाणसि त्ति)अपूर्यमाणा (ज्झियामि त्ति) इट्ठादि इत्यादीनां निचज्जावेति, निचज्जावे-तित्ता सेणियस्स उदरबलीसुतं उल्लं व्याख्या प्रागिहैवोक्ता। (उवठ्ठाणसाला) आस्थानमण्डपं (टिइं वा) तथा मंसं रुहिरं विरचेति, विरचेतित्ता वत्थपुडएणं वेढेती सवंती (अर्विदमाणे) अलभमाने (अंतगमन) पारगमनं तत्संपादने उद्यतमनः करणेणं करेति, करेतित्ता चेल्लणं देविं उप्पिं पासादे स्थानात् (वत्थिपुडग) उदरान्तर्वर्तिप्रदेशे (कप्पिणिकप्पियं) अवलोयणवरगयंठवेति, ठवेतित्ताचेल्लणाए देवीए अहे सपक्खं आत्मसमीपस्थं सपक्ष संमतं पार्श्वसमवामेतरपार्श्वतया संप्रति दिक्तया स पडिदिसिं सेणियं रायं सयणिजंसि उत्ताणगं निबजावेति, अत्यर्थम-भिमुखमित्यर्थः / अभिमुखावस्थानेन हि परस्परं समावेव सेणियस्स रन्नो उदरवलिमसाइं कप्पणिकप्पियाई करेति, दक्षिणयामपार्श्वे भवतः / एवं विदिशावपि (अयमेयारूवे अब्भत्थिए करेतित्ता सेयभायणंसि पक्खिवति, तते णं से सेणिए, राया मणोगए संकप्पे समुपजित्था) सातनं पातनं गालनं विध्वंसनमिति कर्तु अलीयमुच्छियं करेति, करेतित्ता मुहत्तरेणं अनमनेणं सद्धिं संप्रधारयति उदरान्तर्वतिन औषधेः सातनम्, उदरादहिष्करणं पातनं, संलवमाणे चिट्ठति, तते णं से अभयकुमारे सेणियस्स रनो गालनं रुधिरादितया कृत्वा, विध्वंसनं सर्व गर्भपरिशाटनेन च उदरवलिमसाइं गिण्हति, गिण्हतित्ताजेणेव चिल्लणा देवी तेणेव शटनाद्यवस्थाऽस्य भवति। 'संतातंता परितंता' इत्येकार्थाः खेदवाचका उवागच्छति, उवागच्छतित्ता चिल्लणाए उवणेति, तते णं सा एते ध्वनयः 'अट्टवसदृदुहट्टा' इत्यादि पूर्ववत्। चिल्लणा सेणियस्सरन्नो तेहिं उदरवलिमंसेहिं सोल्लेहिं० जाव तते णं सा चिल्लणा देवी नवण्हं मासाणं बहुपडिपुण्णा दोहलं विणेति तते णं सा चिल्लणा देधी संपुण्णा दोहलाए णं० जाव सुकमालं सुरुवं दारयं पयाया। तते णं तीसे वसमाणी विच्छिन्नदोहलाए वसमाणी तं गब्भं सुहं सुहेणं चूल्लणाए देवीए इमे एतारूवे०जाद समुप्पज्जित्था जइ ताव परिवहति, तते णं तीसे चेल्लणाए देवीए अन्नया कयायि इमेणं दारएणं गब्भगएणं चेव पिउणो उदरवलिमसाई पुटवरत्तवारत्तकालसमयंसि अयमेया० जाव समुप्पग्जित्ता जइ खाइयाइं तं तं नजइ एस णं दारए संवड्डमाणे अम्हं कुलस्स ताव इमेणं दारएणं गभगएणं चेव पिउणो उदरवलिमंसाणि अंतकरे भविस्सति, तं सेयं खलु अम्हं एयं दारगं एगंते खाझ्याणि तं सेयं खलु मम एवं गन्मं साडित्तए वा पाडित्तए वा उक्कु रुडियाए उज्झाहिवित्तए एवं संपेहेति, संपे हे तित्ता गालित्तए वा विद्धंसित्तए वा एवं संपेहेति, संपेहेतित्ता तं गब्भं दासचे डिं सद्दावेति, सद्दावेतित्ता एवं वयासीगच्छ णं तुमे बहुहिं गभसाडणेहि य गालणेहि य गब्भविद्धसणेहि य इच्छति देवाणुप्पिए एवं दारगं एगते उकुरुडियाए उज्झाहि। तते णं सा सामित्तए वा पाडित्तए वा गालित्तए वा नो चेवणं से गम्भे साडति दासचेडीचेल्लणाए देवीए एवं वुत्ता समाणी करतल० जाव कट्ट वा गालति वा विद्धंसति वा, तते णं सा चेल्लणा देवी तं गब्भ चिल्लणाए देवीए तम8 विणएणं पडिसुणेति, पाडिसुणे तित्ता जाहे नो संचाऐति बहूहिं गन्भसाडएहि य० जाव गब्भपाड- | तं दारगं करतलपुडे णं गिण्हति जेणेव असोगवणिया
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy