SearchBrowseAboutContactDonate
Page Preview
Page 655
Loading...
Download File
Download File
Page Text
________________ कू (को) णिय ६३१-अभिधानराजेन्द्र-भाग 3 कू (को) णिय तेणेव उवागच्छइ, उवागच्छइत्ता तंदारगं एगते उकुरु-डियाए उज्झति, तते णं तेणं दारएणं एगते उकुरुडियाए उज्झितेणं समाणेणं सा असोगवणिया उजोविता यावि होत्था, तते णं सेणिए राया इमी से कहाए लद्धढे समाणे जेणेव असोगवणिया तेणेव उवागच्छइ, उवागच्छइत्ता तं दारगं एगते उक्कुरुडियाए उज्झियं पासेति, पासेतित्ता आसुरत्ते जाव मिसिमिसेमाणे तं दारगं करतलपुडेणं गिण्हति, गिण्हतित्ता जेणेव चेल्लणा देवी तेणेव उवागचछइ, उवागच्छइ, उवागच्छइत्ता चेल्लणं देविं उच्चावयाहिं आओसणाहिं आसोसति, आओसतित्ता उचावयाहिं निमत्थणाहिं निभत्थणाहिं निब्भत्येति, निब्भत्थेतित्ता एवं उद्धसणाहिं उद्धं सेति, उद्धंसेतित्ता एवं धयासी-किस्सणं तुमं मम पुत्तं एगते उकुरुडियाए उज्झावेसि त्ति कट्ट चेल्लणं देविं उच्चावयाहिं सावितं करेति, करेतित्ता एवं वयासी-तुमं णं / देवाणुप्पिए / एवं दारगं अणुपुटवेणं सा रक्खमाणी संगोवेमाणी संवड्डेहि / तते णं सा चेल्लणा देवी सेणिएणं रन्ना एवं वुत्ता सामाणी लजिया विलिता करतलपरिग्गहियं सेणियस्स रनो / विणएणं एयमढें पडिसुणेति, पडिसुणेतित्तातं दारगं अणुपुटवेणं सा रक्खमाणी संगोवेमाणी संवड्वेत्ति / तते णं तस्स दारगस्स एगते उक्छु रुडियाए उज्झिञ्जमाणस्स अग्गंगुलिआए कुक्कुडपिच्छएणं दूमिया वि होत्था अभिक्खणं अभिक्खणं पूर्य च सोणियं च अभिनिस्सवेति, तते णं से दारए वेदणाभिभूए समाणे महता महता सद्देणं आरसति, तते णं से सेणिए रामा तस्स दारगस्स आरसितसई सोचा निसम्म जेणेव से दारए तेणेव उवागच्छइ, उवागच्छइत्ता तं दारगं करतलपुडेणं गेण्हइ, गेण्हइत्ता तं अग्गंगुलियं आसयंसि पक्खिवति, पक्खिवतित्ता पूहं च सोणियं च आसएणं आमुसति, आमुसतित्ता तते णं से दारए निव्वेदणे तुसिणीए संचिट्ठइजाहे विय णं से दारए वेदणाए अभिभूते समाणे महता महता सद्धेणं आरसति ताहे वि य णं सेणिए राया जेणेव से दारए तेणेव उवागच्छइ, उवाच्छइत्ता तं दारणं करतलपुडेणं गिण्हति, तं चेव० जाव निव्वेयणे तुसिणीए संचिट्ठइ / तर्त णं तस्स दारगस्स अम्मापियरो ततिए दिवसे / चंदसूरदंसणियं करेति० जाव संपत्ते / वारसाहे दिवसे अयमेयारूवं गुणं गुणनिप्फन्नं नामधिज्ज करेति जहा णं अम्हें इमस्स दारगस्स एगते उकुरुडियाए उज्झिज्जमाणस्स अंगुली कुकुडपिच्छएणं दूमिया तं होऊणं अम्हं इमस्स दारगस्स नामधेनं कूणिए, तते ण तस्स दारगस्स अम्मापियरो नामधिज्ज करें ति कूणिय त्ति, तते णं तस्य कूणियस्स दारगस्स अणुपुटवेणं ठिति वडियं च जहा महेस्स० जाव उप्पिं पासाए विहरति अट्ठदातिओ / तते णं तस्स कूणियस्स कुमारस्स अन्नदा पुटवरत्ता० जाव समुप्पिजिएवं खलु अहंसेणियस्सरनो वाघाएणं नो संचाएमि सयमेव रजसिरिं करेयाणे पालेमाणे विहरित्तए तं सेयं मम खलु सेणियं रायं नियलबंधणं करेत्ता अप्पाणां महता रायाभिसेएणं अमिसिंचावित्तए त्ति कट्ट एवं संपेहेति, संपेहेतित्ता सेणियस्स रन्नो अंतराणि य छिदाणि य विरहाणि य पडिजागरमाणे विहरति / तते णं से कूणिए कुमारे सेणियस्स रन्नो अंतरं वा० जाव संवा अलभमाणे अन्नदा कदायि कालादिए दस कुमारे नियघरे सहावेति, सद्दावेतित्ता एवं वयासी-एवं खलु देवाणुप्पिया अम्हे सेणियस्स रन्नो वाघाएणं णो संचाएमो सयमेव रजसिरिं करेमाणा पालेमाणा विहरित्तए तं सेयं खलु देवाणुप्पिया ! अम्हं सेणियरायं नियलबंधणं करेत्ता रज्जं च रटुं च बलं च वाहणं च कोसंच कोट्ठागारं च जणवयं च एकारसभाए विरचित्ता सयमेव रजं करेमाणाणं पालेमाणाणां० जाव विहरित्तए, तते णं कालादीया दस कुमारा कूणियस्स कुमारस्स एयमद्वं विणएणं पडिसुणेति, तते णं से कूणिए कुमारे अन्नदा कदायि सेणियस्स रन्नो अंतरं जाणति, जाणतित्ता सेणियं रायं नियलबंधणं करेति, करेतित्ता अप्पाणं महता रायाभिसेएणं अभिसिंचावेति, तते ण से कूणिए कुमारे राजा जाते महता महता तते णं से कूणिए राया अन्नदा कदायि न्हाए० जाव सवालंकारविभूसिएचेल्लणाए देवीए पायवंदए हव्वमागच्छति, तते णं से कूणिए राया चेल्लणं देविं ओहय० जाव ज्झियायमाणिं पासति, पासतित्ता चेल्लणाए देवीए पायग्गहं करेति चेल्लणं देविं एवं वयासी-किं णं अम्मो न तुट्ठीवान ऊसए वा न हरिसे वा ण णंदे वा जंनं अहं सयमेव रज्जसिरिं० जाव विहरामि, तते णं सा चेल्लणा देवी कूणियं रायं एवं वयासी-कहं णं पुत्ता ! मम तुट्ठी वाउस्सहरिसाणंदे वा भविस्सति, जंणं तुम्हं सेणियं रायं पियं देवयं गुरुजणगं अचंतनेहाणुरागरत्तं नियलबंधणं करित्ता अप्पाणं महता महता रायाभिसेएणं अभिसिंवेसि / तते णं से कूणिए राया चेल्लणं देवि एवं वदासी-बातेउकामे णं अम्मो ! मम सेणिए राया एवं मारेतुं बंधितुं निच्छुभिउकामए णं अम्मो ! ममं सेणिए राया तं कहणं अम्मो ! मम सेणिए राया अचंतनेहाणुरागरते ? तते णं सा चेल्लणा देवी कूणियं कुमारं एवं वयासी-एवं खलु पुत्ता ! तुमंसि मम गब्भे आभूते समाणे तिण्हं मासाणं बहुपडिपुन्नाणं ममं अयमेयारूवे दोहले पाउन्भूते धन्ना तो णं तातो अभ्मया तो० जाव अंगपडिचारियाओ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy