SearchBrowseAboutContactDonate
Page Preview
Page 653
Loading...
Download File
Download File
Page Text
________________ कूडागारसाला ६२६-अभिधानराजेन्द्र भाग 3 कू(को) णिय एजमाणमिति) आयान्तमागच्छन्तं पश्यति, दृष्टवा चतं (कूडागारसालं ति) षष्ठ्यर्थे द्वितीया। तस्याः कूटाकारशालाया अन्तरंततोऽनु प्रविशति तिष्ठति। एवं सूर्याभस्यापि देवस्य सा तथा विशाला दिव्या देवधुतिर्दिव्यो देवानुभावः शरीरमनुप्रविष्टः। (तेणट्टेणमित्यादि) तेन प्रकारेण गौतम ! एवमुच्यते (सूरियाभस्येत्यादि)। रा०। भ०। कूडाइच-न०-(कूटाहत्य) / कूटे इव तथाविधपाषाणसम्पुटादौ कालविलम्बाभावसाधादाहत्याहननं यत्र तत्कूटाहत्यम्। भ०७ श०६ उ० / कूटस्येव पाषाणमयमारणमहायन्त्रस्ये वाहत्याऽऽहननं यत्र तत्कूटाहत्यम्। भ०१५ श०१ उ०नि०।कूटे कूटस्येवाऽऽघातेन भरणे, "तो णं तवेणं एगाहचं कूडाहचं भामरासिं करेमि"। भ०१५ श०१ उ०। कू(को)णिय-पुं० [कू (को)णिक]। श्रेणिकराजपुत्रे राज्ञि, कल्प०५ क्षण। ज्ञा०। तस्योत्पत्तिःतते णं सा चेल्लणा देवी अन्नदा कयायि तंसि तारिसथंसि वासघरंसि० जाव सीहं सामिणे पासित्ता णं पडिबुद्धा जहा | पभावती० जाव सुमिणपाढगा पडिविसज्जित्ता० जाव चिल्लाणा से वयणं पडिच्छित्ताजेणेव सए भवणे तेणेव अणुपविट्ठा तते णं तीसे चेल्लणाए देवीए अन्नदा कदायि तिण्हं मासाणं बहुपडिपुण्णाणं अयमेयारूवे दोहले पाउन्भूते धन्नाओ णं ततो अम्हयातो० जाव जंमजीववियफले। जओ णं सेणियस्स रनो उदरवलिमंसेहिं सोल्लेहि य तलिएहि य भजितेहि य सुरं च० जाव पसन्नं च आसा देमाणीओ० जाव परिभाएमाणीते दोहलं पविणे ति तते णं सा चेल्लणा देवी तंसि दोहलं सि अवणिज्जमाणंसि सुक्खा भुक्खा लुक्खा णिम्मंसा ओलग्गा ओलग्ग्सरीरा नित्तेया दीनविमणवयणा पंडुलु इत्तमुही ओमंथियनयणवयणकमला जहोचियं पुप्फवत्थगंधमल्लालंकारं अपरि जमाणी करत लमलियव्व कमलमालाओ हतमणसंकप्पा० जाव ज्झियाति,ततेणं तीसे चेल्लणाए देवीए अंगपडियारिया तो चेल्लणादेविं सुक्कं भुकं० जाव ज्झियायमाणी पासंति, पासित्ता जेणेव सेणिए राया तेणेव उवागच्छंति करतलपरिग्गहियं दसनहं सिरसावत्तं मत्थए अंजलिं कट्ट सेणियं रायं एवं वयासी एवं खलु सामी! चेल्लणा देवी न जाणामो के णइ कारणेणं सुक्खा भुक्खा० जाव ज्झियाति / तते णं से सेणिए राया तासिं अंगपडियाणं अंतिए एयमटुं सोचा निसम्म तहेव संभंते समाणे जेणेव चेल्लणा देवी तेणेव उवागच्छति, उवागच्छिता चिल्लणं देविं सुक्खं भुक्खं० जाव ज्झियायमाणिं पासति, पासित्ता एवं वयासीकिं णं तुम देवाणुप्पिए ! सुक्खा मुक्खा० जाव ज्झियासि / तते णं सा चिल्लणा देवी मेणियस्स रण्णो एयमटुं णो आढाती णो परिजाणति तुसिणीया संचिट्ठति / तते णं से सेणिए राया चिल्लणादेविं दोचंपि तचं पि एवं वयासी-किं णं अहं देवाणुप्पिए! एयमट्ठस्सनो अरिहे सवयणयाए जंणं तुम एयमढे रहस्सीकरेसि? तते णं सा चेल्लणा देवी सेणिएणं रन्ना दोच्चं पिएवं वुत्ता समाणी सेणियं राय एवं वयासीणत्थि णं सामी ! से के वि अढे जस्स णं तुम्मे अरिहा सवणयाए नो चेव णं इमस्स अट्ठस्स सवणयाए एवं खलु सामी! ममं तस्स उरालस्स० जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुण्णाणं अयमेया रूवे दोहले पाउन्भूए धन्नातो णं तातो अम्मयाओ जाओ णं तुन्भं उदरबलिमंसेहिं सोल्लेहि य० जावदोहलं विणेति, तते णं अहं सामी ! तंसि दोहलंसि अविणिज्जमाणंसि सुक्खा भुक्खा० जाव झियामि। तते णं से सेणिए राया चेल्लणं देविं एवं वदासिमाणं तुमे देवाणुप्पिए ओहय० जाव ज्झियासि, अहणं तहा पत्तिहामि जहा णं तव दोहलस्स संपत्तीभविस्सतीति कट्ट चेल्लणं देविं ताहिं इट्ठाहिं कंताहिं पियाहिं मणुन्नाहिं मणामाहिं उरालाहिं कल्लाणाहिं सिवाहिं धन्नाहिं मंगलाहिं मियमहुरसस्सिरियाहिं वग्गूहिं समासासेति चिल्लणाए देवीए अंतियातो पडिनिक्खमति, पडिनिक्खमतित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सिंहासणे तेणेव उवागच्छति, उवागच्छतित्ता सीहासणवरंसि पुरत्थाभिमुहे निसीयति, तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहिं उवाएहि य उम्पत्तियाए य वेणइयाए य कम्मयाहि य " पारिणमियाति, पारिणमेमाणे परिणामेमाणे तस्स दोहलस्स आयं वा उवायं वा वियकं वा अविंदमाणे ओमणसंकप्पे हय० जाव ज्झियाए इमं च णं अभए कुमारे ण्हाए० जाव सरीरे / सयाओ गेहाओ पडिनिक्खमति, पडिनिक्खमतित्ता जेणेव बाहिरिया उवट्ठाणसाला जेणेव सेणिए राया तेणेव उवागच्छति, उवागच्छतित्ता सेणियं रायं ओहय० जाव ज्झियायमाणं पासति, पासतित्ता एवं वदासि अन्नताणं तात ! तुब्भे ममं पासित्ता हट्ठ० जाव हयहियया भवह / किं णं ततो अज्ज तुन्भे ओहय० जाव ज्झियाह। तं जइणं अहं तातो एयमट्ठस्स अरिहे सवणयाए तोणं तुब्भे मम एयमहूं जहाभूतमवितहं असंदिद्धं परिकहेह, जाणं अहं तस्स अट्ठस्स अंतगमणं करेमि / तते णं से सेणिए राया अभयं कुमारं एवं वदासिणत्थि णं पुत्ता ! से केति अढे जस्स णं तुम अणरिहो सवणयाए, एवं खलु पुत्ता ! तव चुल्लमाउयाए चेल्लणाए देवीए तस्स उरालस्स० जाव महासुमिणस्स तिण्हं मासाणं बहुपडिपुत्राणां० जाव जओ णं मम उदरबलिमंसेहिं सोल्लेहि य० जावदोहलं विणिंति। ततेणंसा चिल्लणा देवीसि दोहलंसि अणुवणिजमाणंसि सुक्खाजाव ज्झियाति तते णं अहं पुत्ता ! तस्स दोहलस्स संपत्तिनिमित्तं बहूहिं आएहि य०जाव ठिति वा
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy