SearchBrowseAboutContactDonate
Page Preview
Page 650
Loading...
Download File
Download File
Page Text
________________ ६२६-अभिधानराजेन्द्र-भाग 3 क्षिणश्रेणिव्यवस्थया स्थितानि; कोऽर्थः ? पञ्चमं चतुर्थस्यसोत्तरतः षष्ठस्य दक्षिणतः, षष्ठं पञ्चमस्योत्तरतः सप्तमस्य दक्षिणतः, सप्तमं षष्ठस्योत्तरत इति परस्य उत्तरदक्षिणभाव इति। अत्र पञ्चयोजनशतविस्तराण्यपि कूटानि यत्क्रमहीयमानेऽपि प्रस्तुतगिरिक्षेत्र मान्ति, तत्र सहस्रा कूटरीतिज्ञेया / अथैषामेवाधिष्ठातृस्वरूपं निर यति(फलिहलोहिअक्खे) इत्यादि कूटलो हिताक्षकूटयोः पञ्चषष्ठयोर्भोगकराभोगवत्योढ़े देवते दिक्कुमार्या वसतः। शेषेषु कूटसदृशनामका देवाः षट्स्यपि प्रासादावतंसकाः स्वस्वाधिपतिवासयोग्याः, एषां च राजधान्योऽसंख्याततमे जम्बूद्वीपे विदिक्षु उत्तरपश्चिमासु॥ अं०४ वक्ष०। कूटानिजंबू मंदरदाहिणे णंछ कूडापण्णत्ता। तं जहा-चुल्लाहिमवंतकूडे वेसमणकूडे महाहिमवंतकूडे वेरुलियकूडे निसहकूडे रुयगकूडे / जम्बू ! मंदरउत्तरे णं छ कूडा पण्णत्ता / तं जहानीलवंतकूडे उवदंसणकू डे रुप्पिकू डे मणिकं चणकू डे सिहारिकूडे तिगिच्छिकूडे। कूटसूत्रे हिमवदादिषु वर्षधरपर्वतेषु द्विस्थानकोक्तक्रमेण द्वे द्वे कूटे समवसेये इति। स्था०६ ठा०। जंबू मंदरदाहिणे णं रुयगवरे पव्वए अट्ठ कूडा पण्णत्ता / तं जहा-“कणाए कंचणपउमे, नलिणे ससिदिवाकरे चेव / वेसमणे वेरुलिए, रुयगस्स य दाहिणे कूडा" ||1|| स्था०। जंबू ! मंदरपञ्चच्छिमेणं रुयगवरे पव्वए अट्ठ कूडा पण्णत्ता / तं जहा"सोत्थिए य अमोहे य, हिमवं मंदरे तहा / रुयगे रुयगुत्तमे चंदे, अट्ठमे असुदंसणे" ||1|| स्था०। जंबू ! मंदरउत्तररुयगवरे पव्वए अट्ठ कूडा पण्णत्ता। तं जहा"रयणे रयणुचए सव्व-रयणे रयणसंचए। विजए वेजयंते य, जयवंते अपराजिए"||१|| स्था०८ ठा०।। (दिक्कुमारीवक्तव्यता तु दिसाकुमारिया शब्दे वक्ष्यते) अथात्र कूटानि प्रष्टव्यानि नीलवतःणीलवंते णं भंते ! वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा! नव कूडापण्णत्ता।तं जहा-"सिद्धायणकू. 1 सिद्धे, णीलें पुव्वविदेहें३ सीआय कित्ति 5 णारी अ६।अवरविदेहे 7 रम्मग-कूडे 8 उवदंसणे चेव" ||1|| सव्वे एए कूडापंचसइआ रायहाणीओ उत्तरे॥ (णीलवंते णमित्यादि) नीलवति भदत्त ! वर्षधरपर्वते कति कूटानि प्रज्ञप्तानि ? गौतम ! नव कूटानि प्रज्ञप्तानि। तद्यथा-सिद्धायतनकूटम्, अत्र नवानामप्येकत्र संग्रहायेयं गाथा-(सिद्धे त्ति) सिद्धकूट सिद्धायतनकूट, तच पूर्वदिशि समुद्रा--सन्नं ततो नीलवतकूट न नीलवद्वक्षस्काराधिषकूटं पूर्वविदेहाधिपकूटं शीताकूटं शीतासुरीकूट, चः समुच्चये, कीर्त्तिकूट केसरिद्रहसुरीकूट नारीकान्तनदीसुरीकूट, चः पूर्ववत्। अपरविदेहकूटम्, अपरविदेहाधिपकूट रम्यककूट रम्यकक्षे- त्राधिपकूटम्, उपदर्शनकूटं उपदर्शननामककूटम्। एतानि च कूटानिहिमवत् कूटवत् पञ्चशतिकानि पञ्चशतयो जनप्रमाणानि, वक्तव्यताऽपि तद्वत् कूटाधिपानां राजधान्यो मेरोरुत्तरस्याम्। जं०४ वक्षः। जम्बू ! मंदरउत्तरे णं एरवए दीहवेयड्ढे नव कूडा पण्णत्ता / तं जहा-"सिद्धेरवए खंडग-माणी वेयड्वपुण्णतिमिसगुहा। एरवए वेसमणे, एरवए कूडनामाई" ||1|| स्था०६ठा०|| तत्र यानि समानिजंबू मंदरस्स पव्वयस्स दाहिजेणं चुल्लहिमवंते वासहरपव्वए दो कूडा पन्नत्ता / तं जहा-बहुसमउल्ला जाव विक्खंभुचत्त संठाणपरिणाहेणं / तं जहा-चुल्लहिमवंतकूडे चेव वेसमणकूडे चेव / जंबू ! मंदरदाहिणे णमहाहिमवंते वासहरपव्वए दो कूडा पन्नता / तं जहा-बहुसमतुल्ला जाव महाहिमवंतकूडे चेव वेरुलियकूडे चेव / एवं निसढे वासहरपव्वए दो कूडा पन्नत्ता। तं जहा-बहुसमतुल्ला, जाव निसढकूडे चेव रुयगकूडे चेय। जंबू! मंदरस्स उत्तरेणं नीलवंते वासहरपव्वए दो कूडा पन्नत्ता। तं जहा–बहुसमतुल्ला जाव नीलवंतकूडे चेव उवदंसणकूडे चेव / एवं रुप्पिम्मि वासहरपव्वए दो कूडा पन्नता / तं जहाबहुसमतुल्ला जाव / तं जहा-रुप्पिकूडे चेव मणिकंचणकूडे चेव / एवं सिहरिम्मि वि वासहरएव्वए दो कूडा पन्नत्ता बहुसमतुल्ला / तं जहा–सिहरिकूडे चेव तिगिच्छिकूडे चेव / (जंबू इत्यादि) हिमवद्वर्षधरपर्वते ह्येकादश कूटानि-सिद्धा-यतन 1 क्षुल्लहिमवत् 2 भरत 3 इला 4 गङ्गा५ श्री 6 रोहितांशा७सिन्धु 8 सुरा 6 हैमवत 10 वैश्रमण 11 कूटाभिधानानि भवन्ति। पूर्वदिशि सिद्धायतनं कूटमतः क्रमेणापरतोऽन्यानि सर्वरत्नमयानि स्वनामदेवतास्थानानि पञ्च योजनशतोच्छ्रयाणि तावदेव मूले विस्तृतानि उपरि तदर्द्धविस्तृतानि, आद्ये सिद्धायतनं पञ्चाशद्योजनायाम तदर्द्धविष्कम्भ षट्त्रिंशदुचम्, अष्टयोजनायामश्चतुर्योजनविष्कम्भप्रवेशैस्त्रिभिरिरुपेत जिनप्रतिमाष्टोत्तरशतसमन्वितं, शेषेषु प्रासादाः सार्द्धष्टियोजनोचास्तदर्द्धविस्तृतास्तन्निवासिदेवसिंहासनवन्त इति। इह तु प्रकृतनगनायकनिवासभूतत्वाद्देवनिवासभूतानामेषां मध्ये आद्यत्वाच हिमवतकूट गुहीतं, सर्वान्तिमत्वाच वैश्रमणकूटमिति द्विस्थानकानुरोधेनेति / आह च"कत्थइ देसग्गहणं, कत्थइ घिप्पंति निरवसेसाई। उक्कम कमजुत्ताइं. कारणवसओ निउत्ताई" // 1 // कूटसंग्रहश्चायम्-"वेयड्ड मालवंते 6, विजुप्पह ह निसढ 6 नीलवंते य 6 / नव नव कूडा भणिया, एकारस सिहरि 11 हिमवंते 11 / / 1 / / रुप्पि महाहिमर्वते, 8 सोमणस 5 गंधमायणमगे य 71 अहह सत्त य, वक्खारगिरीसु चत्तारि 4 // 2 // " (जम्बू इत्यादि) महाहिमवति ह्यष्टौ कूटानि-सिद्ध-महा-- हिमवत -हैमवत-रोहिता-ही-हरि कान्ता-हरिवैडूर्य कूटाभिधानानि, द्वयग्रहणे च कारणमुक्तमेव इत्यादि एवं करणात् 'जम्बू' इत्यादिरभिलापो दृश्यः / निषधवर्षधरपर्षते हि सिद्धनिषधहरिवर्ष प्राग्विदेहहरिधृतिशीतो दाऽपरवि
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy