SearchBrowseAboutContactDonate
Page Preview
Page 651
Loading...
Download File
Download File
Page Text
________________ कूड ६२७-अभिधानराजेन्द्र-भाग 3 कूड वाहि (ण) देहरुचकाख्यानि स्वनामदेवतानि नव कूटानि। इहाऽपि द्वितीयान्त्यो- | कूडग-पुं०(कूटक) कूट-प्रवुल् सुरानामगन्धद्रव्ये, कवर्याम्। फाले, न०। ग्रहणं प्राग्वव्याख्येयमिति। (जम्बू इत्यादि) नीलवर्षधरपर्वते हि सिद्ध- __ वाच०। कूट-क०। असत्ये, “से दक्खिणं दिसे तेण परिक्खावितो जाव नील-पूर्वविदेह-शीताकीर्ति-नारिकान्ताऽपरविदेह-रम्यकोपदर्श- कूडगो" आ० म० द्वि० नाख्यानि नव कूटानि / इहापि द्वितीयान्त्यग्रहणं प्राग्वदिति / कूडग्गह-पुं०(कूटग्रह) क्रुरग्रहे, प्रश्न०२ आश्र० द्वार। एवमित्यादि। रुक्मिवर्ष-धरे सिद्ध-रुक्मि-रम्यक-नरकान्ता- कूडग्गाह-पुं०(कूटग्राह) कूटेनजीवान गृह्णातीति कूटग्राहः। वञ्चनव्याबुद्धिरुप्यकूला-हैरण्यवत-मणिकाञ्चनकूटाख्यानि अष्ट कूटानि / पारविशेषेण जीवग्राहके, विपा०१ श्रु०२ अ०। स्त्रियां कूटग्राहिणी। द्वयाभिधानं च प्राग्वदिति / एवमित्यादि। शिखरिणि हि वर्षधरे सिद्ध- "तत्थ णं हत्थिणाउरे भीमे णामं कूडग्गाहे होत्था / अहम्मिए जाव शिखरि-हैरण्यवत-सुरादेवी-रक्ता-लक्ष्मी-सुवर्णकूला-रक्तोदा- दुप्पडियाणंदे तस्स णं भीमस्स कूडग्गाहस्स उप्पला णामं भारिया गन्धपति-ऐरवत-तिगिच्छि-कूटाक्यानि एकादश कूटानि / इहापि होत्था / अहीणतएणं सा उप्पला कूडग्गाहिणी।" विपा०१ श्रु०२ अ०। द्वयोर्ग्रहणं तश्चैवेति। स्था०२ ठा०३ उ०। कूडजाल-न०(कुटजाल) कूटवागुरादौ, उत्त०१६ अा सिहरिम्भिणं भंते। वासहरपव्वए कइ कूडा पण्णत्ता ? गोयमा! कूडतुलाकूडमाणकरण-न०(कूटतुलाकूटमानकरण) तुला ग्रतीता, इक्कारस कूडा पण्णत्ता। तं जहा-सिद्धाययणकूडे 1 सिहरिकूडे / मानं कुडवादि। कूटत्वंन्यूनाधिकत्वम्। उपा०१ अ०। तयोर्व्यवस्था२ हेरण्णवयकूडे 3 सुवण्णकूलाकूडे 4 सुरादेवीकूडे 5 पेक्षया न्यूनाधिकयोः करणं कूटतुलाकूटमानकरणम् / ध० 20 / रत्ताकूडे 6 लच्छीकूडे 7 रत्तावइकूडे 8 इलादेवीकूडे 9 तुलामानाभ्यां न्यूनाभ्यां ददतोऽधिकाभ्यां गृह्णतोऽनर्थदण्डविरमणस्य एरवयकूडे १०तिगिच्दिकूडे 11; एवं सव्वे विकूडापंचल्लइआ चतुर्थेऽतिचारे, आव०४ अ०। उपा० / आ०। रायहाणीओ उत्तरेणं॥ कूडपास-पुं०(कूटपाश) मत्स्यबन्धनभेदे, विपा०१ श्रु०८ अ० (सिहरिम्भिणं भंते ! वासहरपव्वएइत्यादि) शिखरिणि पर्वते भगवन्। कूडप्पओग-पुं०(कूटप्रयोग) प्रच्छन्ने पापे, आव०४ अ०। कति कूटानि प्रज्ञप्तानि ? गौतम ! एकादश कूटानि प्रज्ञप्तानि / तद् कूडया-स्त्री०(कूटता) तुलादीनामन्यथात्वे, प्रश्न०४ आश्र० द्वार। यथा-पूर्वस्यां सिद्धायतनकूट, ततः क्रमेण शिखरिवर्षधरनाम्ना कूट, कूडरूवसमा-स्त्री०(कूटरूपसमा)द्रव्यरहितटड्कचित्रविशेषयुक्तहैरण्यवतक्षेत्रसुरकूट, सुवर्णकूलानदीसुरीकूट, सुरादेवीदिक्कुमारी-कूटं, | तृतीयरूपकतुल्यायां वन्दनायाम, पञ्चा०३ विव०। रक्तावर्तनकूट, लक्ष्मीकूट, पुण्डरीकद्रहसुरीकूट, रक्तावत्यावर्तनकूटम, | कूडलेह-पुं०-(कूटलेख) / कूटसमद्भूतं तस्य लेखो लिखनं कूटलेखः। इलादेवीदिक्कुमारीकूट, ऐरवतक्षेत्रपतिकूटं तिगिच्छिद्रहपतिकूटम्। एवं अन्यसरूपाक्षरमुद्राकरणे, ध०२ अधि०। अन्यमुद्राक्षरविन्द्वादिना सर्वाण्यप्येतानि पञ्चशतिकानिज्ञातव्यानिक्षुद्रहिमवत्कूटतुल्यवक्ताव्य- कूटस्यार्थस्यलेखने, एष चस्थूलकमृषावादस्य पञ्चमोऽतिचारः। ध०२ ताकानि ज्ञेयानि / एतत्स्वामिनां राजधान्य उत्तरस्यामिति / जं०४ अधि०। वक्ष०। कूडलेहकरण-न०(कूटलेखकरण) कूटमसद्भूतं लिख्यते इति लेख: सव्वे विणं हरिहरिस्सहकूडा वक्खारपय्वयकूडवजा दस दस करणं क्रिया, कूटलेखक्रिया कूटलेखकरणम्। अन्यमुद्राक्षरबिन्दुसरूपजोयणसयाई उठं उच्चत्तेणं पण्णत्ता / मूले दस जोयणसयाई लेखकरणे, आव०६ अ० असद्भूतार्थस्य लेखस्य विधाने, उपा०१ विक्खंभेणं एवं बलकूडा वि नंदणकूडवञ्जा। अ० / असद्भूतार्थसूचकाक्षरलेखनस्य करणे, ध० 20 / इहापि हरिकूट विद्युत्प्रभाऽभिधाने गजदन्ताकारवक्षस्कारपर्वते, हरिसहकूटं / मृषाभणनमेव मया प्रत्याख्यातमिदं तु लेखनमिति भावनया तुमाल्यवद्वक्षस्कारे, तानि च पञ्चस्वपिमन्दरेषुभावात्पञ्च पञ्च भवन्ति मुग्धलुब्धव्रतसत्यापेक्षस्यातिचारता भावनीया / अन्यथा वा सहस्रेच्छ्रितानि (वक्खारकूडवज ति) शेषवक्षस्कारकूटेष्वेवमुच्चत्वं अनाभोगादिकारणेभ्योऽसौ वाच्येति ध०र०। एतच यद्यपि कायेनासत्यां नास्त्येतेष्वेवास्तीत्यर्थः / एवं (बलकूडा वित्ति) पञ्चसु मन्दरेषु पञ्च वाचं न वदामीत्यस्य न वादयामीत्यस्य वा व्रतस्य भङ्ग एव, तथाऽपि नन्दनवनानि तेषु प्रत्येकमैशान्यां दिशि बलकूटाऽभिधानं कूटमस्ति, सहसाकारानाभोगादिनाऽतिक्रमादिना वाऽतिचारः। अथ वा सत्यमित्यततः पञ्च श्तानि सहस्रोच्छ्रितानि च (नंदनकूडवज त्ति) शेषाणि सत्यभणनं मया प्रत्याख्यातमिदंतुलेखनमिति भावनया व्रतसव्यपेक्षनन्दनवनेषु प्रत्येकं पूर्वादिदिग्विदिग्व्यस्थितानि चत्वारिंशत्संख्यानि स्यातिचार एवेति चतुर्थोऽतिचारः। प्रव०६ द्वार। नन्दनकूटानि वर्जयित्वा तानि साहस्रिकाणि न भवन्तीत्यर्थः / स०१०० कूडलेहकिरिया-स्त्री०(कूटलेखक्रिया) कूटलेखस्य करणे, सम० / पाषाणमयमारणमहायन्त्रे, नि०। समूहे, अण्डककूटमण्डक- आव०६ अ०। समूहमित्यर्थः। नि०१ वर्ग। लौहमुद्गरे, तुच्छे, हलावयवभेदे, फालाधारे कूडवासि(ण)-पुं०(कूटवासिन्) कूटेषु चन्दनवनकूटादिषु वस्तुं शीलं यन्त्रे, भग्नश्रृङ्गे पुं०। पुरद्वारि, निश्चले, वाच०। ते तथा। वर्षधरादिवासिषु देवेषु, प्रश्न०५ आश्र० द्वार। कूडकाहावणोवजीवि (ण)-त्रि(कूटकार्षापणोपजीविन्) कार्षापणो __ कूडवाहि(ण)-पुं०(कूटवाहिन्) बलीवर्दे, “समभोमे वि अइभारो, द्रुमः / असत्यकार्षापणोपजीविनि,प्रश्न०१ आश्र0 द्वार। उजाणे किमु अकूडवाहिस्स" आव०५ अ०।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy