SearchBrowseAboutContactDonate
Page Preview
Page 649
Loading...
Download File
Download File
Page Text
________________ ६२५-अभिधानराजेन्द्र-भाग 3 (जम्बूद्दीवेत्यादि) विद्युत्प्रभो देवकुरुपश्चिमगजदन्तकः, तत्र नव | कूटानि पूर्ववत्, नवरं दिकुमार्यो वारिसेनाबलाहकाभिधाने क्रमेण कनककूटस्वस्तिककूटयोरिति। पद्मादिषु विजयेषु दीर्घवैताढ्यानाम्जंबू ! पम्हे दीहवेयड्डे नव कूडा पण्णत्ता। तं जहा-सिद्धे पम्हे खंडगमाणी वेयडए, एवं चेव जाव सलिलावइम्मि दीहवेयवे, एवं वप्पे दीहवेयड्वे एवं जाव गंधिलावइम्मिदीहवेयड्ढे नव कूडा पण्णत्ता / तं जहा-“सिद्धे गंधिलखंडगमाणीवेयङ्कपुन्नतिमिसगुहा / गंधिलावइवेसमणे, कूडाणं होंति नामाई / / 1 / / " एवं सवेसुदीहवेयड्डेसुदो कूडा सरिसनामगा सेसा ते चेव। (पम्हे त्ति) शीतोदाय दक्षिणेन विद्युत्प्रभाभिधानगजदन्तकप्रत्यासन्नविजये (जाव सलिलावइम्मि) इत्यत्र यावत्करणात् सुपद्ममहापद्यावतीशङ्खनलिनकुमुदेषु प्रागिव नव नव कूटानि वाच्यानि। एवमित्युक्ताभिलापेन (वप्पे ति) शीतोदाया उत्तरेण समुद्रप्रत्यासन्नविजये "जाव गंधिलावइम्मि” इत्यत्र यावत्करणात् सुवप्रमहावप्रवप्रावतीवल्गुसुवल्गुगन्धिलेषु नव नत्र कूटानि प्रागिव दृश्यानीति, पुनः पद्मादिविजयेषु नव नव कूटानि प्रागिव दृश्यानीति, पुनः पद्मदिविजयेषु षोडश स्वतिदिशति-"एवं सव्वेसु" इत्यादिना कूटानां सामान्यलक्षणमुक्तमिति / स्था०६ ठा०। सौमनसे वक्षस्कारपर्वतेजंबुद्दीवे दीवे सोमणसे वक्खारपव्वए सत्त कूडा पण्णत्ता। तं जहा-"सिद्धे सोमणसे य, बोधव्वे मंगलावई कूडे / / देवकुरुविमलकंचण-विसिहकूडे य वोधव्वे" ||1|| (सिद्ध त्ति) सिद्धायतनोपलक्षितं कूट मेरुप्रत्यासन्नम्, एवं सर्वगजदन्तकेषु सिद्धयतनानि शेषाणि, ततः परम्परयेति। (सोमणसे त्ति) सौमनसकूटं तत्समाननामकतदधिष्ठातृदेववतोपलक्षितं, मङ्गलावतीविजयसमनामदेवस्स मङ्गलावतीकूटम्, एवं देवकुरुदेवनिवासो देवकुरुकूटमिति, विमलकाञ्चनकूटयथार्थे, क्रमेण च वत्सवत्समित्राभिधानाऽधोलोक निवासिदिक्कुमारीद्वयनिवासभूते, विशिष्ट कूटं तन्नामदेवनिवास एवमुत्तरत्रापि। स्था०७ ठा०। जं०। रुक्मिणिजंबू मंदरउत्तरेणं रुप्पिम्मि वासहरपव्वए अट्ठ कूडा पण्णत्ता। तं जहा-"सिद्धे रुप्पी रम्मग-नरकंता बुद्धिरुप्पकूडे य। हेरण्णवए मणिकं-चणे य रुप्पिम्मि कूडाय" ||1|| जंबू ! मंदरपुरच्छिमेण रुयगवरे पव्वए अट्ठ कूडा पण्णत्ता। तं जहा-"रिट्ठतवणिज्जकंचण-रययदिसा सावथिए पलंबे य। अंजणें अंजणपुलए, रुयगस्स पुरच्छिमे कूडा" ||1|| अनेनैव क्रमेण रुक्मिकूटान्यप्यूह्यानि। तद्गाथा 'सिद्धे सप्पी' इत्यादि कण्ठ्यम् / 'जंबुद्दीवे' इत्यादि क्षेत्राधिकारात् रुचकाश्रितसूत्राष्टकं कण्ठ्यम्, नवरं जम्बूद्वीपे यो मन्दरस्तदपेक्षया प्राच्य दिशि रुचकवरे रुचकद्वीपवर्तिनि प्राग्वर्णितस्वरूपे चक्रवालाकारे अष्टौ कूटानि, तत्र रिष्टत्यादिगाथा स्पष्टा, तेषु च नन्दोत्तराद्याः दिक्कुमार्यो यसन्ति, भगव तोऽर्हतो या जन्मन्यादर्शहस्ता गायन्त्यस्तं पर्युपासन्ते, एवं दाक्षिणात्या भृङ्गारहस्तागायन्ति, एवं प्रातीच्यास्तालवृन्तहस्ताः एवमौदीच्याश्चामरहस्ताः देवाधिकारादेव। स्था०८ ठा०। गन्धमादनेजंबुद्दीवे दीवे गंधमायणे वक्खारपटवए सत्त कूडा पण्णत्ता। तं जहा-"सिद्धे य गन्धमायणे, बोधव्वे गंधिलावई कूडे / उत्तरकुरुफलिहे लोहियक्खआणंदणे चेव"स्था०७ ठा०। गंधमायणे णं वक्खारपव्वए कति कूडा पण्णत्ता ? गोयमा ! सत्त कूडापण्णत्ता। तं जहा-सिद्धाययणकूडे ? गंधमायणकूडे 2 गंधिलावइकू डे 3 उत्तरकु रुकू डे 4 फलिहकू डे 5 लोहिअक्खकूडे 6 आणंदकूडे 7 / कहिणं भंते ! गंधमायणे वक्खारपव्वए सिद्धाययणणामं कूडे पण्णत्ते ? गोयमा! मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं गंधमायणकूडस्स दाहिणपुरच्छिमेणं एत्थ णं गंधमायणे वक्खारपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते / जं चेव चुल्लहिमवंते सिद्धाययणकूडसस पमाणं तं चेव एएसिं सव्वेसिं भाणिअव्वं, एवं चेव विदिसाहिं तिण्णि कूडा भणिअव्वा, चउत्थेततिअस्स उत्तरपचच्छिमेणं, पंचमस्स दाहिणेणं, सेसाओ उत्तरदाहिणेणं फलोहिअक्खेसु भोगंकराभेगवईओ देवयाओ, सेसेसु सरिसणामया देवा छसु वि पासायवर्डेसगरायहाणीओ विदिसासु / / "गंधमायणे" इत्यादि व्यक्तं, नवरं स्फटिककूटं स्फटिकरन्तमयत्वात्, लोहिताक्षकूट लोहितरत्नवर्णत्वात्, आनन्दनाम्नो देवस्य कूटमानन्दकूटम् / ननु यथा वैताब्यादिषु सिद्धायतनादिकूटव्यवस्था पूर्वापरायतत्वेन तदत्रापि, उत कश्चिद्विशेष इत्याह ?-(कहिणं भंते) इत्यादिव्यक्तं, नवरं यथा वैताढ्यादिषु सिद्धायतनं कूटंसमुद्रासन्नं पूर्वण ततः क्रमेण शेषाणि स्थितानि, तथाऽत्र मन्दरासन्नं सिद्धायतनकूट मन्दरादुत्तरपश्चिमायां वायव्वां दिशि गन्धमादनकूटस्थ तु दक्षिणपूर्वस्यामाग्नेय्यामस्तियदेव क्षुद्रहिमवति सिद्धायतनकूटस्य प्रमाणं तदेवैतेषां सर्वेषां सिद्वायतनादिकूटानां भणितव्यम्, अर्थाद्वर्णनमपि तद्वदेवेति / व्यवस्था तु शेषकूटानामत्र भिन्नप्रकारेणेति मनसिकृत्याह-(एवं चेव इत्यादि) एवं चेवेत्येव सिद्धायतनानुसारेण विदिक्षु वायव्यकोणेषु त्रीणि कूटानि सिद्धायतनादीनि भणितव्यानि। उक्त वक्ताव्यानां मिश्रितनिर्देशस्तु “एवं चत्तारि वि दारा भणिअव्वा" इति सूत्रविचारेणोक्तयुक्तया समाधेयः। अयमर्थःमेरुत उत्तरपश्चिमायां सिद्धायतनकूट, तस्मादुत्तरपश्चिमायां गन्धमादनकूट, तस्माच गन्धिलावतीकूटमुत्तरपश्चिमायामिति। अत्र तिस्रो वायव्यो दिशः समुदिता विवक्षिता इति बहुत्वेन निर्देशः / चतुर्थमुत्तरकुरुकूटं तृतीयस्य गन्धिलावतीकूटस्योत्तरपश्चिमायां पञ्चमस्य स्फटिककूटस्य दक्षिणतः। ननु यथा तृतीयाद्गन्धिलावतीकूटाचतुर्थमुत्तरकुरुकूटभुत्तरपश्चिमायां चतुर्थाच तृतीयं दक्षिणपूर्वस्यां तथा पञ्चामात् स्फटिककूटात् कथं दक्षिणस्यां चतुर्थं कूटंन संगच्छते ? उच्यतेपर्वतस्य चक्रत्वेन चतुर्थकूटत एवं दक्षिणपूर्वां प्रति वलनात् पञ्चमाचतुर्थ दक्षिणस्यामितिः शेषाणि स्फटिककूटादीनित्रीणि उत्तरद
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy