________________ ६२४-अभिधानराजेन्द्र-भाग 3 कूड स्सहकूडे णामं कूडे पण्णत्ते ? गोयमा ! पुण्णभद्दस्स उत्तरेणं (कहि णमित्यादि) क भदन्त ! माल्य वति वक्षस्कारगिरौ हरिस्सहकूट णीलवंतस्स दक्खिणेणं, एत्थ णं हरिस्सहकूडे णामं कूडे नाम कूटं प्रज्ञप्तम् ? गौतम ! पूर्णभद्रस्योत्तरस्यां नीलवतो वर्षधरपर्वतस्य पण्णत्ते / एगं जोअणसहस्सं उड्ड उच्चत्तेणं जमगपमाणेणं दक्षिणस्याम्, अत्रान्तरे हरिस्सहकूटं नाम कूटं प्रज्ञप्तम्, एकं योजनसरायहाणी उत्तरेणं असंखेज्जदीवे अण्णम्मि जंबुद्दीवे दीवे उत्तरेणं हस्रमूर्बोच्चत्वेनः, अवशिष्टं यमकगिरिप्रमाणेन नेतव्यम् / तच्चेदम्वारस जोअणसहस्साइं उग्गहित्ता, एत्थ णं हरिस्सहदेवस्स "अड्डाइजाइं जोअणसयाई उव्वेहेणं मूले एग जोअणसहस्सं आयामविहरिस्सहाणामं रायहाणी पण्णत्ता। चउरासीइंजोअणसहस्साई क्खंभेणमित्यादि" आह परःपञ्चशतयोजनपृथुगजदन्ते सहस्रयोजआयामविक्खंभेणं छ जोअणसयसहस्साइंपण्णढिंच सहस्साई नपृथु इदं कथं माति ? उच्यतेअगेन गजदन्तस्य 500 योजनानि छच छत्तीसे जोअणसए परिक्खेणं, सेसं जहा चमरचंचाए रुद्धानि, 500 योजनानि पुनर्गजदन्तादहिराकाशे, ततो न कश्चिदोष रायहाणीए तहा पमाणं माणिअव्वं महिडीए महजुईए॥ इति / अस्य चाधिपत्यस्याऽपरराजधानीतो दिकप्रमाणाधैर्विशेष इति "कहि णमित्यादि" प्रश्नः प्रतीतः / उत्तरसूत्रे मन्दरस्य पर्वतस्य तां विवक्षुराह-(रायहाणी इत्यादि) राजधानी उत्तरस्यामिति / एतदेव उत्तरपूर्वस्याम् ईशानकोणे प्रत्यासन्नमाल्यवतकूटस्य दक्षिणपश्चिमायां विवृणोति-(असंखेजदीवेत्ति) इदंपदं स्मारकम. तेन "मंदरस्सपव्वयस्स नैर्ऋतके, अत्र सिद्धायतनकूट प्रज्ञप्तमिति गम्यं, पञ्चयोजनशतान्यू- उत्तरेणं तिरिअमसंखेजाई दीवसमुद्दाई वीईवइत्ता” इति ग्राह्यम् / āचत्वेन, अवशिष्ट मूल विष्कम्भादिकं वक्तव्यं तदेवगन्धमादनसिद्धाय- अन्यस्मिन् जम्बूद्वीपे उत्तरस्यांद्वादशयोजनसहस्राण्यवगाह्य / अत्रान्तरे तनकूटवदेव वाच्यं यावद्राजधानी भणितव्या स्यात्। अयमर्थः-सिद्धाय- हरिस्सहदेवस्स हरिस्सहानाम्नी राजधानी प्रज्ञप्ता, चतुरशीतियोजनतनकूटवर्णक सामान्यतः कूटवर्णकसूत्रं, विशेषतः सिद्धायतनादिवर्णक- सहस्राण्यायामविष्कम्भाभ्यां द्वे योजनलक्षे पञ्चषष्टिं च योजनसहस्राणि सूत्रं च द्वयमपि वाच्यम्, तत्र सिद्धायतनकूटे राजधानीसूत्रं न संगच्छते षट् च द्वात्रिंशदधिकानि योजनशतानि परिक्षेपेण, शेषं यथा इति राजधानीसूत्रं विहाय तदधस्तनसूत्रं वाच्यमिति। अत्र यावच्छब्दो चमरचञ्यायाश्चमरेन्द्रराजधान्याः प्रमाणं भणितं भवति तथा नेतव्या, न संग्राहकः, किन्त्ववाधिमात्रसूचकः / यथा-'आसमुद्रक्षितीशानाम्' प्रमाणं प्रासादादीनां भणितव्यमिति। “महिड्डिए महज्जुईए" इति सूत्रेणास्य इत्यत्र (रघुकाव्ये) समुद्रं विहाय क्षितीशत्वं वर्णितमिति।लाघवार्थमत्रा- नामनिमित्ताविषयके प्रश्ननिर्वचने सूचिते। तेषां चैवम्-“से केणतुणं भंते ! तिदेशमाह-(एवं मालवंतस्स इत्यादि) एवं सिद्धायतनकूटरीत्या एवं धुचइ हरिस्सहकूडे कूडे ? गोयमा ! हरिस्सहकूडे बहवे उप्पलाई माल्यवतकूटस्य कच्छकूटस्य वक्तव्यं, ज्ञेयमिति गम्यम्। अथैतानि किं पउमाइं हरिस्सहकूडसमवणाईजाव हरिस्सहे णाम देवे अइत्थमहिड्डीए परस्परं स्थानादिना तुल्यानि उताऽतुल्यानीत्याह-एतानि सिद्धायतन- जाव परिवसइ, से तेणद्वेणं जाव अदुत्तरं च णं गोअमा ! जाव सासए कूटसहितानि चत्वारि परस्परं दिगभिरैशानविदिगरूपाभिः प्रमाणैश्च णामधेजे” इति।०४ वक्ष०। नेतव्यानि, तुल्यानीति शेषः / अयमर्थःप्रथमं सिद्धायतनकूट कच्छादिषु वैताढ्यपर्वतेषुमेरोरुत्तरपूर्वस्यां दिशि ततस्तस्यामेव दिशि द्वितीयमाल्यवतकूट जंबू कच्छे दीहवेयड्ढे णं नव कूडा पन्नत्ता। तं जहा - "सिद्धे ततस्तस्यामेव दिशितृतीयमुत्तरकुरुकूटं ततोऽप्यस्यां दिशि कच्छकूटम्। कच्छे खंडग-माणि वेयड्ढपुन्नतिमिसगुहा / कच्छे वेसमणे एतानि चत्वार्यपि कूटानि विदिग्भावीनिमानतो हिमवत्कूटप्रमाणानीति य, कच्छे कूमाण नामाई" ||1|| जंबू ! सुकच्छे दीहे वेयड्ढे कूटस दृगनामकाश्चात्र देवाः / अत्र यावत् संभवस्तावद् विधिप्राप्ति' : णं नव कूडा पण्णत्ता / तं जहा-"सिद्धे सुकच्छखंडग-माणी, इति न्यायात् सिद्धकूट-वर्जेषुर त्रिषु कूटेषु कूटनामका देवा इति बोध्यं / वेयड्ढपुन्नतिमिसगुहा / सुकच्छे वेसमणे य, सुकच्छकूडाण सिद्धायतनम् / अन्यथा "छसयपरिकूडेसु तहा, चूला चउवणरूसु नामाइं"||१|| एवं जाव पुक्खलावइम्मिदीहवेयड्ढे एवं वच्छे जिणभवणं / भणिआ जंबुद्दीवे, सदेवया सेसठाणेसु" // 1 / / इति | दीहवेयड्डे एवं जाव मंगलावइम्मि दीहवेयड्ढे। स्वोपज्ञक्षेत्रविचारे रत्नशेखरसूरिवचो विरोधमापद्यते इति / एवं कच्छादिविजये वैताळ्यकूटान्यपि व्याख्यातानुसारेण ज्ञेयानि। नवरं अथावशिष्टकूटस्वरूपमाह-(कहि णं) इत्यादि प्रश्नसूत्रं सुगमम् / "एवं जाव पुक्खलावइम्मीत्यादि" यावत्करणात् महाकच्छाकच्छावतीउत्तरसूत्रे कच्छकूटस्य च कूटस्य चतुर्थस्योत्तरपूर्वस्यां रजतकूटस्य आवर्तमङ्गलावतपुष्कलेषु सुकच्छवद्वैताद्व्येषु सिद्धकूटादीनि नव नव दक्षिणस्याम; अत्रान्तरे सागरकूटं नाम कूट प्रज्ञप्तं पञ्चयोजनशता- कूटानि वाच्यानि, नवरं द्वितीयाष्टमस्थानेऽधिकृतविजयनामवाच्यन्यूयॊचत्वेन, अवशिष्ट भूलविष्कम्भादिकं तदेव / अत्र सुभोगा नाम्नी मिति। (एवंवच्छेत्ति) शीताया दक्षिणे समुद्रासन्ने “एवं जाव मंगलावइम्मि" दिक्कुमारी देवी, अस्या राजधानी मेरोरुत्तरपूर्वस्यां रजतकूट षष्ठ इत्यत्र यावत्करणात् सुवच्छमहावच्छवच्छावतीरम्यरम्यकरमणी येषु पूर्वस्मादुत्तरस्याम्, अत्र भोगमालिनी दिगकुमारी सुरी, राजधानी प्रागिव कूटनवकं दृश्यमिति।स्था०६ ठा० ज०। ('कच्छ' शब्देऽस्मिन्नेव उत्तरपूर्वस्याम्, अवशिष्टानिशीताकूटादीनि उत्तरदक्षिणाभ्यां नेतव्यानि / भागे 183 पृष्ठे वर्णक उक्तः) विद्युत्प्रभे, स्था। कोऽर्थः? पूर्वस्मात् पूर्वस्मादुत्तरमुत्तरस्याम् 2 उत्तरस्मादुत्तरस्मात्पूर्व जंबू ! विजुप्पभे वक्खारपव्वए नव कूडा पण्णत्ता / तं जहा२ दक्षिणस्याम् 2 इत्यर्थः। एके न तुल्यप्रभाणेन सर्वेषामपि "सिद्धे य विजुनामे, देवकुरा पम्हकणगसोवत्थी। हिमवत्कृष्टप्रमाणत्वात्। अथ नवरं सहस्राङ्गकमिति पृथग निर्देष्टुमाह- | __ सीओदाए सजले, हरिकूडे चेव बोधव्वे" ||1 //