________________ ६२३-अभिधानराजेन्द्र-भाग 3 णेणं, एत्थ णं णंदणवणे णंदणवणकूडे णांमं कूडे पण्णत्ते, पंचसइआ कूडा पुव्ववण्णिआ भाणिअव्वा, देवी मेहंकरा च, रायहाणी विदिसाए, एआहि देव पुव्वामिलोवेणं णेअव्वा, इमे कूडा इमाहिं दिसाहिं पुरच्छिमिल्लस्स भवणस्स दाहिजेणं दाहिणपुरच्छिमिल्लस्स पासायवडेंसगस्स उत्तरेणं मंदरे कूडे मेहवई देवी रायहाणी पुवेणं दक्खिणिल्लस्स भवणस्स पुरच्छिमेण दाहिणपुरच्छिमिल्लस्स पासायवर्डे सगस्स पचच्छिमेणं णिसहे कूडे सुमेहा देवी रायणी दक्खिणेण दक्खिणिल्लस्स भणस्स पञ्चच्छिमेणं दक्खिणपञ्चच्छिमिल्लस्स पासायवडेंसगस्स पुरच्छिमेणं हेमवए कूडे हेममालिनी देवी रायहाणी दक्खिणेणं पच्छच्छिमिल्लस्स भवणस्स दक्खिणेणं दाहिणपचच्छिमिल्लस्स पासायवर्डेसगस्स उत्तरेणं रयए कूडे सुवच्छा देवी रायहाणी पचच्छिमेणं पचच्छिमिल्लस्स भवणस्स उत्तरेणं उत्तरपबच्छिमिल्लस्स पासायवर्डेसगस्स दक्खिणेणं रुअगे कूडे वच्छमित्तादेवी रायहाणी पच्चच्छिमेणं उत्तरिल्लस्स भवणस्स पचच्छिमेणं उत्तरपचच्छिमिल्लस्सपासायवडेंसगस्स पुरच्छिमेणं सागरचित्ते कूडे वइरसेणा देवी रायहाणी उत्तरेणं उत्तरिल्लस्स भवणस्स पुरच्छिमेणं उत्तरपुरच्छिमिल्लस्स पासायवडेंसगस्स पच्चच्छिमेणं वइरे कूडे बलाहया देवी रायहाणी उत्तरेणं ति / कहि णं भंते ! णंदणवणे बलकूडे णामं कूडे पण्णत्ते ? गोयमा !मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं एत्थ णं णंदणवणे कूडे णामं कूडे पण्णत्ते / एवं जं चेव हरिस्सहकूडस्स पमाणं रायहाणी अ, तं चेव बलकूडस्स वि, णवरं बलो देवो रायहाणी उत्तरपुरच्छिमेणं ति॥ क्व भदन्त ! नन्दनवनने नन्दनवनकूटं नाम कूटं प्रज्ञप्तम् ? गौतम ! मन्दरस्य पर्वतस्य संबन्धिनः पौरस्त्यसिद्धायतनस्योत्तरतः उत्तरपौरस्त्येशानदिग्वर्तिनः प्रासादावतंसकस्य दक्षिणेन एतस्मिन् प्रदेशे नन्दनवनकूटं नाम कूटं प्रज्ञप्तम्। अत्रापि मेरुतः पञ्चाशद्योजनातिक्रम एव क्षेत्रनियमो बोद्धयः। अन्यथाऽस्य प्रासादभवनयोरन्तरालवर्तित्वं न स्यात्। अथ लाघवार्थमुक्तस्य वक्ष्यमाणानांचकूटानां साधारणमतिदिशतिपञ्चशतिकानि कूटानि पूर्व दिग्हस्तिकूटप्रकरणे वर्णितानि कूटानि पूर्व दिग्हस्तिकूटप्रकरणे वर्णितानि उच्चत्वव्यासपरिधिवर्णसंस्थानराजधानीदिगादिभिः, तान्यत्र भणितव्यानीति शेषः / सदृशगमत्वात्। अत्र देवी मेघंकरा नाम्नी, अस्या राजधानी विदिशि, अस्य पद्मोत्तरं कूटस्थानीयत्वेन राजधानी विदिगुत्तरपूर्वग्राह्या / अथ शेषकूटानां तद्देवीनां तद्राजधानीनां च का व्यवस्था ? इत्याह-(एआहिं इत्यादि) एताभिर्देवीभिश्चशब्दाद् राजधानीभिरनन्तरसूत्रे वक्ष्यमाणभिः सह पूर्वाभिलापेन नन्दनवनकूटसत्कसूत्रगमेन नेतव्यानि इमानि वक्ष्यमाणानि कूटानि इमाभिर्वक्ष्यमाणाभिर्दिग्भिः / एतदेव दर्शयति-(पुरच्छिमिल्लस्स इत्यादि) इदंच सर्वं भद्रशालवनगमसदृशम्, तेन तदनुसारेण व्याख्येयम् / विशेषश्चात्रायं पञ्चशतिके नन्दनवने मेरुतः पञ्चाशद्योजनान्तरे स्थितानि पञ्चशतिकानि कूटानि किञ्चिन्मेखलातो बहिराकाशे स्थितानि बोध्यानि, बलकूटवत् एतत्कूटवासिन्यश्च देव्योऽष्टौ दिकुमार्यः / अत्र नवमं कूटं सहस्राङ्गकमिति पृथक् पृच्छति (कहि णमित्यादि) क भदन्त! नन्दनवने बलकूट कूटं प्रज्ञप्तम् ? मेरोरीशानविदिशि नन्दनवनेऽत्रान्तरे बलकूटं नाम कूट प्रज्ञप्तम् / अयमर्थःमेरुतः पञ्चाशद्योजनातिक्रमे ईशानकोणे ऐशानप्रासादः, ततोऽपीशानकोणे बलकूट, महत्तमवस्तुनो विदिशोऽपि महत्तमत्वात् / एवमनेनाभिलापेन यदेव हरिस्सहकूटस्य माल्यवद्वक्षस्कारगिरेनवमकूटस्य प्रमाणं सहस्रयोजनरूपं यथा चाल्पेऽपि स्वाधारक्षेत्रमहतोऽप्यस्थावकाशः, याच राजधानीचतुरशीतियोजनसहस्रप्रमाणातदेव सर्व बलकूटस्यापि, नवरमत्र बलोदेवः, तत्र तुहरिस्सहनामा। जं०४ वक्षः। माल्यवतःजंबुद्दीवे दीवे मालवंते वक्खारपटटए नव कूडा पण्णत्ता / तं जहा-"सिद्धेय मालवंते, उत्तरकुरुकच्छसागरे रयए। सीयाय पुननामे, हरिस्सकूडे य बोधव्वे" ||1|| (मालवंते इत्यादि) माल्यवान् पूर्वोत्तरो गजदन्तपर्वतः, तत्र सिद्धायतनकूट मेरोरुत्तपूर्वतः, एवं शेषाणयपि, नवरं सिद्धकूट भोगा देवी, रजतकूटेभोगमालिनी देवी, शेषेषु स्वसमाननामानो देवाः, हरिस्सहकूट नीलवत्पर्वतस्य नीलवत्कूटाइक्षिणतः सहस्रप्रमाणं, विद्युत्प्रभवति हरिकूटं नन्दनवनवर्ति बलकूट च, शेषाणि तु प्रायः पञ्चयोजनशतिकानीति। स्था०६ ठा० / सर्वसंग्रहायेति सिद्धायतनकूट, चः पादपूरणे, माल्यवत्कूटं प्रस्तुतवक्षस्काराधिपतिवासकूटम्, उत्तरकुरुकूटमुत्तरकुरुदेवकूटं कच्छकूट कच्छविजयाधिपकूट, सागरकूट, रजतकूटम्, इदं चान्यत्र रुचकमिति प्रसिद्धशीताकूटं शीतासरित् सुरीकूट, पदैकदेशे पदसमुदायोपचार इति सिद्धिः। चः समुच्चये, पूर्णभद्रनाम्नो व्यन्तरेशस्य कूटं पूर्णभद्रकूट, हरिस्सहनाम्न उत्तरश्रेणिपतिविद्युत्कुमारेन्द्रस्य कूट हरिस्सहकूटम्। चैवशब्दः पूर्ववत्। जं०४ वक्षः। संप्रत्यमीषां स्थानप्ररूपणायाऽऽहकहिणं मंते ! मालवंते वक्खारपव्वए सिद्धाययणकूडे णामं कडे पण्णत्ते ? गोयमा ! मंदरस्स पव्वयस्स उत्तरपुरच्छिमेणं मालवंतस्स कूडस्स दाहिणपच्छिमेणं एत्थ णं सिद्धाययणकूडे पंच जोअणसयाई उद्धं उच्चत्तेणं अवसिटुं तं चेव, जाव रायहाणी, एवं मालवंतस्स कूडस्स उत्तरकुरुकूडस्स कच्छकूडस्स, एए चत्तारि कूडा दिसाहिं पमाणेहि अ णेयव्वा कूडसरिसणामया देवा / कहिणं भंते ! मालवंते सागरकूडे कूडे पण्णत्ते ? गोयमा ! कच्छकूडस्स उत्तरपुरच्छिमेणं रययकूडस्स दक्खिणेणं, एत्थ णं सागरकूडे णाम कूडे पण्णत्ते;पंच जोअणसयाइं उबँउच्चत्तेणं, अवसिटुंतं चेव / सुभोगा देवी राय हाणी उत्तरपुरच्छिमेणं रययकूडे भोगमालिणी देवी, रायहाणी उत्तरपुरच्छिमेणं अवसिट्ठा कूडा उत्तरदाहिणेणं णेअव्वा एक्केणं पमाणेणं / कहि णं भंते ! मालवंते हरि