SearchBrowseAboutContactDonate
Page Preview
Page 643
Loading...
Download File
Download File
Page Text
________________ कूड ६१६-अभिधानराजेन्द्र-भाग 3 कूड अत्थे सण्हे जाव पडिरूवे तेणं एगाए पउमवरवेइयाए एगेण य वणसंडेणं सव्वओ समंता संपरिक्खत्ते पमाणं वण्णओ दोण्हं पि सिद्धायतणकूडस्स णं उप्पिं बहुसमरमणिग्ने भूमिभागे पण्णत्ते / ते जहाणामए आलिंगपुक्खरेइ वा जाव वाणमंतरा देवा वजाव विहरंति, तस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभागे एत्थ णं महं एगे सिद्धाययणे पण्णत्ते कोसं आयामेणं अद्धकोसं विक्खंभेणं देसूणं कोसं उड्ढे उच्चत्तेणं अणेगखंभसयसन्निविटे खंभुग्गयसुकयवइरवेइआतोरणवररइआसालभंजिअसुसिलिट्ठविसिट्ठलट्ठसंठियपसत्थवेरुलिअविमलखंभे णाणामणिरयणखचिअउज्जलबहुसमसुविभत्तभूमिभागे ईहामिगउसमतुरगणरमगरविहगवालगकिंनररुरुसरभचमरकुंजरवणलयपउमलयभत्तिचित्ते कंचणमणिरयणथूमियाए णाणाविहपंचवण्णघंटापडागपरिमंडिअग्गसिहरे धवले मरीइकवयं विणिम्मुअंते लाइउल्लोअमहिए जाव झया तस्स णं सिद्धायतणस्स तिदिसिं तओ दारा पण्णत्ता, तेणं दारा पंच धणुसयाई उड्डं उच्चत्तेणं अड्डाइजाई धणुसयाई विक्खंभेणं तावइयं चेव पवेसेणं से आवरकणगयूमिअगादारवण्णओ० जाव वणमाला / तस्स णं सिद्धाययणस्स अंतो बहुसमरमणिजे भूमिभागे पण्णत्ते, से जहाणामए आलिंगपुक्खेरइ वा सिद्धाययणस्सणं बहुसमरमणिजस्स भूमिभागस्स बहुमज्झदेसभाए एत्थ णं महं एगे देवच्छंदएपण्णत्ते। पंच धणुसयाई आयामविक्खंभेणं साइरेगाई पंच धणुसयाइं उर्ल्ड उच्चत्तेणं सव्वरयणामए एत्थ णं अट्ठसयं जिणपडिमाणं जिणुस्सेहमाणमित्ताणं संनिक्खित्तं चिट्ठ इ, एवं जावधूवकडेच्छुगे। कहिणं भंते ! वेअड्डे पव्वए दाहिणडभरहे कूडे णामं कूडे पण्णत्ते ? गोयमा ! खंडप्पवायकूडस्स पुरच्छिमेणं सिद्धाययणकूडस्स पचच्छिमेणं एत्थणं वेअपव्वए दाहिणडभरहकूडे णामं कूडे पण्णत्ते / सिद्धाययणकूडप्पमाणसरिसे जाव तस्स णं बहुसमरमणिजस्स भूमिभागस्स | बहुमज्झदेसभाए एत्थ णं महंएगे पासायव.सएपण्णत्ते, कोसं उड्डं उच्चत्तेणं अद्धकोसं विक्खंभेणं अन्भुगयमूसिअपहसिए० जाव पासाईए 4 तस्स णं पासायवडेंसगस्स बहुमज्झदेसभाए एत्थ णं महं एगा मणिपे ढिआ पण्णत्ता / पंच धणुसयाई आयामविक्खंभेणं अड्डाइजाइंधणुसयाई बाहल्लेणं सव्वमणिमई तीसेणं मणिपेदिआए उप्पिं सिंहासणं पण्णत्ते, सपरिवारं भाणियध्वं से केण?णं भंते ! एवं वुचइ दाहिणड्डभरह कूडे णाम कूडे ? गोयमा ! दाहिणभरहकूडेण दाहिणड्डभरहे णाम देवे | महड्डिए जाव पलिओवमट्टिईए परिवसइ, से णं तत्थ चउण्हं सामाणिअसहस्साणं चउण्हं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणिआणं सत्तण्हं अणिआहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं दाहिणड्डभरहस्स दाहिणवाए रायहाणीए अण्णेसिं बहूणं देवाण य देवीण य० जाव विहरइ / कहिण भंते ! दाहिणवभरहकूडस्स देवस्स दाहिणड्डा णाम रायहाणी पण्णत्ता ? / गोयमा ! मंदरस्स पव्वयस्स दक्खिणेणं तिरियमसंखेजे दीवसमुद्दे वीईवइत्ता अण्णं जंबुद्दीवं दीवं दक्खिणेणं बारस जोअणसहस्साइं उग्गहित्ताए एत्थ णं दाहिणभरहकूडस्स देवस्स दाहिणडभरहा णामं रायहाणी भाणिअव्वा, जहा विजयस्स देवस्स, एवं सव्वकूडाणेयव्वा० जाव वेसमणकू डे परोप्परं पुरच्छिमपञ्चच्छिमेणं, इमीसिं वण्णावासे गाहा-“मज्झे वेअडस्स उ, कणगमया तिण्णि होंति कूडाओ / सेसा पव्वयकूडा, सव्वे रयणामया होंति" ||1|| माणिभद्दकूडे 1 वेयडकूडे 2 पुण्णभद्दकूडे 3, एए तिण्णि कूडा कणगमया, सेसा छप्पि रयणमया दोण्हं विसरिसणामया देवा कयमालए चेवणट्ठमालए चेव, सेसाणं छण्हं सरिसणामया "जं णामयाय कूडा, तन्नामाखलु हवंतिते देवा। पलिओवमट्टिईया, हवंति पत्तेअपत्तेअं" ||1|| रायहाणीओ जंबुद्दीवे दीवे मंदरस्स पव्वयस्स दाहिणेणं तिरिअं असंखेज्जे दीवसमुद्दे वीईवइत्ता अण्णम्मि जंबुद्दीवे दीवे वारस जोअणसहस्साई ओगाहित्ता एत्थ णं रायहाणीओ भाणिअवाओ विजयरायहाणीसरिसयाओ। “कहि णमित्यादि" कण्ठ्यम्, नवरं दक्षिणार्द्धभरकूटं बाह्यमस्मात्पश्चिमदिग्वर्ती नि, ततः पूर्वेणेति तचोच्चत्यादिना कियत्प्रमाणमित्याह(छा सकोसाई इत्यादि) सक्रोशानि षट्योजनान्यूझ्वोचत्वेन मूले सक्रोशनि षट् योजनानि विष्कम्भेण मध्ये देशोनानि पञ्च योजनानि, सपादक्रोशन्यूनानि पञ्च योजनानीत्यर्थः / विष्कम्भेण उपरि सातिरेकाणि त्रीणि योजनानि, अर्द्धक्रोशाधिकानि त्रीणि योजनानीत्यर्थः। विष्कम्भेणेति, अथास्य शिखरादधोगमने विवक्षितस्थाने पृथुत्वज्ञानाय करणमुच्यतेशिखरादेव प्रत्येकं यावद्योजना दिकमतिक्रान्तं तावत्प्रमाणे योजनादिके द्विकेन भक्ते कूटोत्सेधार्द्धयुक्ते च यज्जायतेतदिष्ट स्थाने विष्कम्भः। तथाहि-शिखरात्किल त्रीणि योजनानि, क्रोशा - धिकान्यवतीर्णः ततो योजनत्रयस्य क्रोशार्दाधिकस्य द्विकेन भागे लब्धाः षट् क्रोशाः, क्रोशस्य च पादः कूटोत्सेधश्च सक्रोशानि षट् योजनानि अस्यार्द्ध योजनत्रयी क्रोशार्दाधिका, अस्मिँश्च पूर्वराशौ प्रक्षिप्ते जातानि सपादक्रोशानि पञ्च योजनानि, इयान्मध्यदेशे विष्कम्भः। एवमन्यत्रापि प्रदेशे भावनीयम् तथा मूलादूर्द्धगमने इष्टस्थाने विष्कम्भपरिज्ञानाय करणमिदम् मूलादतिक्रान्तयोजनादिके द्विकेन भक्ते लब्धं मूलव्यासाच्छोट्यते, अवशिष्टमिष्टस्थाने विष्कम्भः। तथाहि मूलायोजनानि क्रो
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy