________________ ६१७-अभिधानराजेन्द्र-भाग 3 हन्यत एवं नरकपतितोऽपिजन्तुः परमाधार्मिकैरिति। उत्त०५ अ०1"जे उचत्तेणं इक्कतीसं जोअणाई कोसंच विक्खभेणं अब्भुग्गयमूसि गिद्धे कामभोएसु, एगे कूडा य गच्छति"। उत्त०५ अ०। प्राणिनां पीडाकरे अपहसिए विविहमणिरयणभत्तिचित्ते वाउ अविजयस्थाने, उत्त०६ अ० / दुःखोत्पात्तिस्थाने, सूत्र०१ श्रु०५ अ०१ उ० / वेजयंतीपडागच्छत्ताइच्छत्तकलिए तुंगे गगणतलमभिलंघहस्त्यादिबन्धनस्थाने, ज्ञा०१ श्रु०१ अ०। भ० / सत्त्वबन्धनस्थाने, माणसिहरे जालंतररयण पंजरुमीलिए व्व मणिरयणथूभिआए स्था०४ ठा०१ उ० / गलयन्त्रपाशादिके, सूत्र०१ श्रु०५ अ०२ उ०। विअसिअसयवत्तपुंडरीअतिलयरयणद्धचन्दचित्ते णाणामणि“एगंतकूडे णरए महंते, कूडेण तत्थावि समे हताओ। "सूत्र०१ श्रु०५ मयदामालंकिए अंतो बाहिं च सण्हे वइरतवणिज्जरुइलवालुअ०२ उ०। शिखरे, स्था०४ ठा०२ उ०/०जी०।भ०। पर्वतशिखरे, गापत्थडे सुद्दफासे सस्सिरीए अरूवे पासाइए जाव पडिरूवे विपा०१ श्रु०३ अ०। रा०। पर्वतोपरि व्यवस्थिते शिखरे, सू० प्र०१६ तस्स णं पासायबर्डे सगस्स अंतो बहुसमरमणिज्जे भूमिभागे पाहु० / महति शिखरे, रा० / अधोविस्तीर्णे उपरि संकीर्णे वृत्तपर्वते, पण्णत्ते० जाव मीहासणपरिवारं / सेकेणटेणं एवं बुचइ ज्ञा०१ श्रु०१ अ०। पर्वतानां मध्यभागे, जं०२ वक्ष० / रा०। जी०। चुल्लहिमवंतकूडे कूडे ? गोयमा ! चुल्लहिमवंते णाम देवे अथ क्षुद्रहिमवदादीनां कूटानि। तत्र क्षुद्रहिमवतः-- महिड्डीए जाव परिवसइ / कहि णं भंते ! चुल्लहिमवंतगि-- चुल्लहिमवंते णं भंते वासहरपव्वए कइ कूडा पण्णत्ता ? | रिकुमारस्स देवस्स चुल्लहिमवंता णामं रायहाणी पण्णत्ता? गोयमा ! इक्कारस कूडा पण्णत्ता / तं जहा-सिद्धाययणकूडे ? गोयमा चुल्लहिमवंतकू डस्स दाहिणेणं तिरिअमसंखिज्जे चुल्लहिमवंतकूडे 2 भरहकूडे 3 इलादेवीकूडे 4 गंगाकूडे 5 / दीवसमुद्दे वीई वइत्ता अण्णं जंबुद्दीवं दीवं दाहिणेणं बारस सिरिकूडे 6 रोहिअंसाकूडे 7 सिंधुदेवीकूडे 8 सुरादेवीकूडे जोअणसहस्सा ओगाहित्ता इत्थ णं चुल्लहिमवंतस्य देवस्स हेमवयकूडे 10 वेसमणकूडे 11 / कहिणं भंते ! चुल्लहिमवंते चुल्लहिमवंता णामं रायहाणी पण्णत्ता, बारस जोअणसहस्साई वासहरपव्वए सिद्धाययणकूडे णामं कूडे पण्णत्ते ? गोयमा ! आयामविष्कभेणं एवं विजयरायहाणी-सरिसा भाणियव्वा / एवं पुरच्छिमलवणसमुद्दस्य पञ्चच्छिमेणं चुल्लहिमवंतकूडस्स अवसेसाण विकूडाणं वतव्वया णेअव्वा, आयामविक्खंभपरिपुरच्छिमेणं एत्थ णं सिद्धाययणकूडे णामं कूडे पण्णत्ते / पंच क्खेवपासायदेवयाओसीहासणपरिवारो अट्ठो अदेवाण य देवीण जोयणसयाई उड्डं उच्चत्तेणं मूले पंच जोयणसयाई विक्खंभेणं मझे तिण्णि अपण्णत्तरेजोअणसए विक्खंभेणं उप्पिं अड्डाइजे य रायहाणीओ णेअवाओ, च उसु देवा चुल्लहिमवंत 1 भरह जोअणसए विक्खंभेणं मूले एग जोअणसहस्सं पंच य एगासीए 2 हेमवय 3 वेसमणकूडेसु 4 सेसेसु देवयाओ। जो अणसए किं चि विसेसाहिए परिक्खे वेणं मज्झे एगं व्यक्तं, नवरं सिद्धायतनकूट, क्षुल्लहिमद्गिरिकुमारदेवकूट, भरताजोअणसहस्सं एगं च छलसीअं जोअणसयं किंचि विसेसूणं धिपदेवकूटम्, इलादेवीसुरादेवीकूटे तु षट्पञ्चाशदिक्कुमारीपरिक्खेवेणं उप्पिं सत्त इक्काणउए जोअणसए किंचि विसेसूणे देवीवर्गमध्यगते देवीकूटे, गङ्गादेवीकूट, श्रीदेवी कूट, रोहितांशादेवीकूट, परिक्खेवेणं मूले वित्थिण्णो मज्झे संक्खित्ते उप्पिं तणुए सिन्धुदेवीकूट, सुरादेवीकुट, हैमवतवर्षेशसुरकूट, वैश्रमणलोकपालकूटम्। गोपुच्छसंठाणसंठिए सवरयणामए अच्छे से णं एगाए अर्थतेषामेव स्थानादिस्वरूपमाह-(कहिणमि-त्यसादि) क्व भदन्त ! पउमवरवेइआए एगेण य वणसंडेणं सवओ समंता संपरिक्खिते क्षुल्लहिमवद्वर्षधरपर्वते सिद्धायतनकूटं प्रज्ञप्तम् ? गौतमेत्यादिनिर्वचनसिद्धाययणस्स कूडस्स णं उप्पिं बहुसमरमणिज्जे भूमिभागे सूत्रं व्यक्तं, नवरं पञ्चयोजनशतान्युच्चैस्त्वेन मूले पञ्चयोजनशतानि पण्णत्ते, तस्स णं बहुसमरमणिज्जस्स भूमिभागस्स बहु विष्कम्भेण मध्ये त्रीणि च योजनशतानिपञ्चसप्ततिशतानिपञ्चसप्तत्यमज्झदेसभाए एत्थ णं महं एगे सिद्धाययणे पण्णत्ते, पण्णासं धिकानि विष्कम्भेण उपरि अर्द्धतृतीयानि योजनशतानि विष्कम्भेण जोअणाई आयामेणं पणवीणं जोयणाई विक्खंभेणं छत्तीसं विष्कम्भेण मूले एकं योजनसहस्रं पञ्च एकाशीत्यधिकानियोजनशतानि जोअणाई उड्वं उच्चत्तेणं जाव जिणपडिमा वण्णओ भाणिअव्वो। किञ्चिद्विशेषाधिकानि, किञ्चिदधिकानीत्यर्थः / मध्ये एक योजनकहिणं भंते / चुल्लहिमवंते वासहरपव्वए चुल्लहिमवंतकूडे | सहस्रम्, एकं षडशीत्यधिकंयोजनशतं, किञ्चिदूनमित्यर्थः / अयं भावःणामं कूडे पण्णत्ते ? गोयमा ! भरहकूडस्स पुरच्छिमेणं एकं सहस्त्रमेकं शतं पञ्चाशीतियोजनासनि पूर्णानि, शेषं च क्रोशत्रिका, सिद्धाययणकू डस्स यचच्छिमेणं एत्थ णं चुल्लहिमंते धनुषामष्टशतानि त्रयोविंशत्यधिकानि इति किञ्चित् षडशीतितमं योजन वासहरपव्वए चुल्लहिमवंतकूडे णामं कूडे पण्णत्ते / एवं जो विवक्षितमिति / तथा उपरि सप्त योजनशतानि एकनवत्यधिकानि चेव सिद्धाययणकू डस्स उच्चत्तविक्खं भपरिक्खेवो जाव किञ्चिदूनानि परिक्षेपेण / अत्राप्ययं भावःसप्तशतानि नवतिर्योजनानि बहुसमरमणिजस्स भूमिभागस्स बहु मज्झदेसभाए एत्थ णं महं पूर्णानि, शेष क्रोशद्विकं, धनुषां सप्तशतानि पञ्चविंशत्यधिकानीति एगे पासाय वडेंसए पण्णत्ते, बासहिजोअणाइ अद्धजोयणं च | किञ्चिद्विशेषोनम्, एकनवतितमं योजनं विवक्षितं, परिक्षेपेणेति सर्वत्र