________________ कुसूल ६१६-अभिधानराजेन्द्र-भाग 3 कूड कुसूल-पुं०(कुशूल) कोठे, स्था०३ ठा०१ उ०। कुहिय-त्रि०(कुथित) कोथमुपनीते, ज्ञा०१ श्रु०१ अ० कोथवति, कुसेज-त्रि०(कुशय्य) कुत्सितशयने, जं०२ वक्ष०ा प्रश्न०।। प्रश्न०५ सम्ब० द्वार। पूतिभावमुपगते, जी०३ प्रति०। विनष्ट च / ज्ञा०१ कुह-पुं०(कुह) कुहयति विस्मापयति ऐश्वर्येण / कुह-अच् / कुबेरे, पुं०।। श्रु०१ अ० विस्मापके, त्रि०ावाचा वृक्षे,“कुहा महीरुहा वच्छा, रोवगारुंजगा वि कुहियकढिणकट्ठभूय-त्रि०(कुथितकठिनकाष्ठभूत) विनष्टकर्कशय"। एते द्रुमपर्यायाः। दश०७ अ०। दारुभूते, तं०। *कुध्-स्त्री०। सम्पदादि० भावे विप्। क्रोधे, ध०२ अधि०। कुहियकिमिय-त्रि०(कुथितकृमिक) विनष्टकृमिके, ज्ञा०१ श्रु०१ अ० कुहंड-पुं०(कूष्माण्ड)रत्नप्रभापृथिव्या उपरितनयोज-नशतवर्तिनि कुहियपूइय-त्रि०(कुथितपूतिक) अत्यन्तकुथिते, प्रश्न०५ सम्ब० द्वार। व्यन्तरनिकायविशेषे, औ०। कुहुथ्वय-पुं०(कुहुव्रत) कन्दविशेषे, उत्त०३६ अ०। कुहंडिया-स्त्री०(कूष्माण्डिका) पुष्पफल्याम, रा०। कुहेडग-पुं० (कुहेटक) कन्दविशेषे, उत्त०३६ अ०। कुहंडियाकुसुम-न०(कूष्माणिडकाकुसुम)पुष्पफली-कुसुमे, रा०ाजी०। कुहेडग--पुं०(कुहेटक) अलीकाश्चर्यविधायकमन्त्रतन्त्रज्ञानात्मिकायां कुहग(य)-न०(कुहक) कुह-वा क्विन्। इन्द्रजाले, असदस्तुनः सत्त्वेन विद्यायाम, उत्त०२० अ०। “तेसुन विम्हयइ सयं, आहटु कुहेडएहिं व। बोधके व्यापारभेदे, वञ्चनायाम्, स्त्री०। क्षिपकादित्वाद् नेत्वम्।वाच० / "अत्र आहहु त्ति प्रहेलिका, कुहेडक आभाणकः प्रायः प्रसिद्ध एव / धावतोऽश्वस्य उदरप्रदेशसमीपे संमूर्छितवायुविशेषे, “घणगज्जियहय प्रव०७३ द्वार। वक्रोक्तिविशेषे, बृ०१ उ०। कुहए, विजुदुगिज्झगूढहिययाओं"। अत्र कुहकशब्देन योधावतोऽश्वस्यो कुहेडगा-स्त्री०(कुहेटका) पिण्डार्यके, पञ्चा०५ विव० / पिण्डालौ, दरप्रदेशसमीपे संमूर्छितवायुविशेष उत्पद्यते स प्रोच्यते / यत उक्तं प्रव०४ द्वार। परिशिष्टपर्वणि श्रीहेमचन्द्रसूरिपादैः-"दध्यौ च स्वर्णकारोऽपि, चरितं कुहेडयविजासवदारजीवि(ण)-त्रि०(कुहेटकविद्याश्रवद्धारजीविन्) योषितामहो / अश्वानां कुहकाराव-मिह को वेत्तुमीश्वर ? / 1 / ग०२ कुहेटका विद्याः कुहेटकविद्या अलीकाश्चर्यविधायकमन्त्रयन्त्रअधि०। तन्त्रज्ञानात्मिकाः, ता एव आश्रवद्वाराणि, तैर्जीवितुमाजीविकां कर्तुशीलं कुहडा-(देशी) कुब्जे, दे० ना०२ वर्ग। यस्य स कुहे टकविद्याश्रवद्वारजीवी / कुहेटक विद्यया कर्मोपार्जनकुहण-न०(कुहन) ईषत् प्रयत्नेन हन्यते।हन्-कर्मणि वा अप्।मृद्भाण्डे, काचपात्रे च। तयोरीषत् प्रयत्नेन हन्यमानत्वात्तथात्वम्। कुत्सिताचारेण हेतुभूतया जीवननिर्वाहके, “कुहेडविज्जासवदारजीवी, न गच्छई सरणं हन्ति / हन् अच् / ईर्षालौ, त्रि० / कुं पृथिवीं हन्ति, हन अच् / मूषके, तम्मि काले"। उत्त०२ अ० सपे च / पुं०। स्त्री०। स्त्रियां डीप / वाच० / भमिस्फोटकाभिधाने / कुहवाग-पु०(कुहेवाक) कुत्सिता हेवाका आग्रहविशेषाः कुहेवाकाः / वनस्प-तिभेदे, आचा०१ श्रु०१ अ०५ उ०। प्रज्ञा०। उत्त० भ०१ से किं ___ कदाग्रहेषु, "इमाः कुहेवाकविडम्बनाः स्युस्तेषां न येषामनुशासकतं कुहणा ? / कुहणा अणेगविहा पण्णत्ता / तं जहा-"आए काए कुहणे, स्त्वमिति"। स्था०३ श्लोक / स्था०। कुणक्के दव्वहलियाए। सपब्भाए सत्ताए छत्तोए वंसीणहिया कुहरए"।१।। कूअ-पुं०(कुतप) तैलादिभाजने, "कूअग्गाहा" जं०३ वक्ष०। या घण्णे तहप्पगारा सेत्तं कुहणा" / प्रज्ञा०१ पद। सूत्र०। प्रश्न। कूअणया-स्त्री०(कूजनता) आर्तस्वरकरणे, स्था०३ ठा०३ उ०। कुहणी-स्त्री०(कूष्माण्डी)वल्लीभेदे, आचा०१ श्रु०१२ अ०५ उ०। कू इय-न०(कू जित) कासिते, अविधिना मुखवस्त्रिकां करं वा कुहर-न०(कुहर)विवरे, प्रश्न०४ आश्र० द्वार। रा०। पर्वतान्तराले, ज्ञा०१ / मुखेनाध्मायकृते, आव०४ अ०। पक्षिभेदे, अव्यक्तशब्दे च। वाच०। श्रु०१ अ०। रा०। जिनमण्डपादिके, नं०। कर्णे, कण्ठशब्दे, गले, समीपे | कूचिया-स्त्री०(कूर्चिका)विन्दुरूपेषु बुदबुदेषु, विशे०। "अंबत्तणेण जीहाए. चाना वाच०। कूचिया होइ खीरमुदगम्मि। हंसो मुत्तूण जलं, आपिपइ पयं तहसुसीसो" कुहाड पुं०(कुठार) परशौ. सूत्र०१श्रु०१ अ०१ उ०। विपा०। 'जोपरंकुहाडेहि // 1467 / / आ०म०प्र० / विशे०। छेतव्यो नि० चू०१ उ०। काष्ठसंस्करणसाधनप्रहरणे, उत्त०१६ अ०। कूजंत-त्रि०(कूजत्) अव्यक्तं शब्दायमाने, ज्ञा०१ श्रु० अ०। कुहाडहत्थ-त्रि०(कुठारहस्त) परशुपाणी, सूत्र०१ श्रु०५ अ०१ उ०। / कूड-पुं०(कूट) कूट-अच्। यथायथं कर्मादौ घञ्वा / अगस्त्यमुनौ, गृहे, कुहाडी-स्त्री०(कुठारी) शस्त्रविशेषे, आचा०१ श्रु०१ अ०५ उ०। पुं० / स्त्री० / निश्चले राशौ, लौहमुद्गरे, दम्भे, मायायाम, वाच० / कुहावणा-स्त्री०(कुहना) 'कुह' विस्थापने। अदन्तस्य धुरादित्वादिनि असद्भूते, आव०६ अ०। प्रव०। भ्रान्तिजनकद्रव्ये, भ०७ श०६ उ० / "ईषिपन्थ्यासिविदिकारितान्तेभ्यो युः" इति युप्रत्ययः / कुहना / जं०। कार्षापणतुलाप्रस्थादेः परवञ्चनार्थ नानाविधकरणे, सूत्र०२ श्रु०२ विस्मयकारिण्यां दन्तक्रियायाम, “धावणडेवणसंधरिस-गमणकिड्डा- अ०। न्यूनाधिककरणे, ज्ञा०१ श्रु०२ अ०। प्रश्न०। अनेकेषां मृगादीनां कुहावणाईसु / उक्किट्ठगो-यछेलिय-जीवरुयाईसु य चउत्था" ||4|| ग्रहणाय नानाविधप्रयोगकरणे, रा०। गौणमोहनीयकर्मणि, स०३० सम० / इन्द्रजालगोल-कखेलनाद्याः, आदिशब्दात्समस्या-प्रहेलिकादयो नरके, कश्चिदतिकूरकर्मा तन्मध्यात्कूटमिव कूटं प्रभूतप्राणियातनागृह्यन्ते। जीत०। हेतुत्वात् नरक इत्यर्थः, यथैव हि कूटनिपतितो मृगो व्याधैरनेकधा