SearchBrowseAboutContactDonate
Page Preview
Page 639
Loading...
Download File
Download File
Page Text
________________ कुसीलपरिभासा ६१५-अभिधानराजेन्द्र-भाग 3 कुसुर मेवाऽऽहारमभुजानाः शीलवन्तो भण्यन्ते नेतर इति स्थितम्। कुसुमक्खयधूव-पुं०(कुसुमाक्षतधूप)पुष्पमालाधरखण्डतण्डुलकृष्णानोशब्दस्य निपातत्वेनाऽवधारणार्थत्वादिति। __गरुसारधूपेषु, दर्शन अप्राशुकभोजित्वेन कुशीलत्वं प्रतिपादयितुं दृष्टान्तमाह- कुसुमग्गथण-न०(कुसुमग्रथन) स्त्रीकलाभेदे, कल्प०७ क्षण। जह णाम गोयमा चं-डिदेवगा वारिभद्दगा चेव। कुसुमघरय-न०(कुसुमगृहक) कुसुमप्रायवनस्पतिगृहे, ज्ञा०१ श्रु०३ जे अग्निहोत्तवादी, जलसोयं जे य इच्छंति ||2|| __ अ०। कुसुमप्रकारोपचिते गृहे, जं०१ वक्ष०। जी०। रा०। (जहणाम इत्यादि) यथेति दृष्टान्तो पक्षेपार्थ, नामशब्दो वाक्यालङ्कारे। कुसुमणयर-न०(कुसुमनगर) पाटलिपुत्रे, आ०म०द्वि० गौतमा इति गोव्रतिका गृहीतशिक्षं लघुकायं वृषभमुपादाय धान्याद्यर्थ कुसुमदाम-न०(कुसुमदामन्) पुष्पमालायाम, उपा०१ अ०। प्रतिगृहमटन्ति। तथा (चंडिदेवगा इति) चक्रधरप्रायाः। एवं वारिभद्रका कुसुमदामकोदंड-पुं०(कुसुमदामकोदण्ड) कामदेवे, “मुंडमालिए जं अब्भक्षाः शैवलाशिनो नित्यं स्नानपानादिधावनाभिरता वा / तथा ये पणएण तं नमहं कुसुमदामकोदंडकामहुँ" प्रा०४ पाद। चाऽन्येऽग्रिहोत्रवादिनोऽग्निहोत्रादेव स्वर्गगमनमिच्छन्ति, ये चान्ये जल कुसुमप्पअर-पुं०(कुसुमप्रकर) “समासे वा" 8/97 / इति पद्वित्वं शौचमिच्छन्ति भागवतादयस्ते सर्वेऽप्यप्राशुकाहारभोजित्वात् कुशीला ___ वा पुष्पसमूहे, प्रा०२ पाद। इति / चशब्दात् ये च स्वयूथ्याः पावस्थादय उद्गमाद्यशुद्धमाहारं | कुसुमपुर-न०(कुसुमपुर) पाटलिपुत्रे, पृ०३ उ०। भुञ्जन्ते, तेऽपि कुशीला इति। गतो नामनिष्पन्नो निक्षेपः। सूत्र०नि०१ कुसुमभर पुं०(कुसुमभर) पुष्पसम्भारे, "कुसुमभरसमोणमंतपत्तलश्रु०७ अ०। आ० चू० / आव० / स०। प्रश्न०। विसालसाल" कुसुमभरेण पुष्पसंभारेण समीषदवनमन्त्यः पत्रसमृद्धाः स्कन्धपत्रलमिति वचनात् विशाला विस्तीर्णाः शालाः शाखा यस्य सः कुसीललिंग-न०(कुशीललिङ्ग) पार्श्वस्थादीनां चिहे, उत्त०२० अ०। कुसुमभरस- मवनमत्पत्रविशालशालः / रा०। कुसीलविहारि(ण) पुं०(कुशीलविहारिन्)आजन्माऽपि ज्ञाना कुसुमवुट्ठि-स्त्री०(कुसुमवृष्टि) दशार्द्धवर्णपुष्पवर्षे, पञ्चा०२ विव०। द्याचारविराधके, भ०१० श०४ उ०। दशार्द्धवर्णजलजाधोभागस्थायिवृत्तजाम्बूनदप्रमाणकुसुमवर्षणे, दर्श०। कुसीलसंसग्गि-पुं०(कुशीलसंसर्गि)पार्श्वस्थादिसम्बन्धे, सावद्यम.. कुसुमसंथर-पुं०(कुसुमसंस्तर) पुष्पशयने, प्रश्न०५ सम्ब० द्वार। नायतनमशोधिस्थानं कुशीलसंसर्गिः, एतान्येकार्थिकानि पदानि कुसुमसंभव-पुं०--(कुसुमसम्भव) / वनस्पतिषु बाहुल्येन कुसुमानां भवन्ति। ओघ०। 'मल्लिकापाटलादीनां सम्भवो यस्मिन् स तथा / मधुमासे, "अह कुसीस-पुं०(कुशिष्य) दुष्टशिष्ये, उत्त०२७ अ०। कुसुमसंभवे काले, कोइला पंचमं सरं"। अनु० / कल्प० / स्था० / चं० कुसुंभ-पुं०(कुसुम्भ) लट्ठायाम्, स्था०८ ठा० / भ० / औषधिभेदे, प्र०/जं०/ ज्यो०। सू०प्र०। प्रज्ञा०१ पद।आचा०। भ०नि० चूलालट्टकरागे, यत्पुष्पैर्वस्त्रादिरागः कुसुमसम-त्रि०(कुसुमसम) पुष्पसदृशे, तं०। समुत्पद्यते / जं०२ वक्ष० / “चत्तारि हुंति तेल्ला, तिलअयसि कुसुमसार--पुं०(कुसुमसार)मलयमहायाः पितरि सार्थवाहे, "विजयमकुसुंभसरिसवाणं चा" प्रव० 4 द्वार ! “जे सुभए से कुसुभए" अनु०। णणंदणे णयरे कुसुमसारसत्थवाहसुकुमालियाए भारियाए मलयमहा नाम कमण्डलौ, स्वर्णे, न०। वाच०। दुहिया" / दर्श०। कुसुट्ट-पुं०(कुशावर्त) व०व०आर्यदेशभेदे, यत्र सौरिकं नगरं, सोरियं / कुसुमालिओ-(देशी) शून्यमनसि, दे० ना०२ वर्ग। कुसुट्टाय सौरिकं नगरं, कुशावर्तो देशः प्रव०२७३ द्वार। सूत्र। कुसुमासव-न०(कुसुमासव) कुसुमस्य तद्रसस्याऽऽसवम्। पौष्पे मधुनि, कुसुम-न०(कुसुम) कुस-उम। गुणा भावः। पुष्पे, जं०१ वक्ष०ा जी०। तज्जाते मद्ये च / वाच०। किञ्जल्के, औ०। रा०। दश०। स्था०। औ०। कल्प०। प्रज्ञा०। “पुप्फाणि य कुसुमाणि कुसुमासवलोल-त्रि०(कुसुमासवलोल) किञ्जल्कपानलम्पटे, जी०३ य, फुल्लाणिय तहेव होंतिपसवाणि।सुमणाणिय सुहुमाणि य, पुप्फाणं __ प्रति० ज०। रा० औ०। होति एगहा 1" दश०८ अ०। पद्मप्रभस्ययक्षे, सचनीलवर्णः कुरङ्गवाहन- | कुसुमिय-त्रि०(कुसुमित) कुसुमानि पुष्पाणि सजातानि एषामिति श्चतुर्भुजः कलाभययुक्तदक्षिणपाणिद्वयो नकुलाक्षसूत्रवामपाणिद्वयश्च / / कुसुमिताः / तारकादिदर्शनादितच् प्रत्ययः / रा० / स्था० / प्रव०२७ द्वार। संजातकुसुमेषु, भ०१ श०१ उ० / जी०। औ० / जं०। आ० म०। कुसुमकुंडल-न०(कुसुमकुण्डल) हृतपूरकपुष्पसमानाकृतिकर्णा- मुकुलितेषु, बृ०१ उ०। भरणे, अन्त०४ वर्ग। कुसुर-न०(ताम्बूल) “गणाऽऽदयः" / / 2 / 174 / इति ताम्यूलस्थान कुसुमकेउ-पुं०(कुसुमकेतु) अरुणवरद्वीपाधिपतिदेवे, द्वी०। कुसुराऽऽदेशः / नागवल्लीदले, प्रा०२ पाद।
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy