SearchBrowseAboutContactDonate
Page Preview
Page 631
Loading...
Download File
Download File
Page Text
________________ कुसील ६०७-अभिधानराजेन्द्रः-भाग 3 कुसील ऊणं णालोएज्जा जाव णं णो पायच्छित्तमणुचरेज्जा से णं अपसत्थसवणकु सीले जेए, तहा जे भिक्खू पसत्थाई सिद्धतावरियपुराणधम्मकहाओ य अन्नाइंचगंधसत्थाइ सुणेत्ता णं न किंचि आवहियं अणुद्दे णाणमय वा करेइ से णं पसत्थसवण-कुसीले जेए, तहा जिब्भाकुसीले से णं अणेगहा। तं जहा-तिचकडुयकसायमहुराई लवणाई रसाइं आसायंते अदिट्ठासु याई हियरलोगोभयविरुद्धाइं सदोसाई मयारजपारुचारणाइं आयसज्झाखाणसंतामिओगाई वा भणंते असमयन्नुधम्मदेसणावत्तणाण य जिब्भाकुसीले णेए। से भयवं ! किं भासाए वि भासियाए कुसीलत्तं भवति ? गोयमा ! भवइ / से भयवं ! जइ एवं नाव धम्मदेसेणं ण कायव्वं ? गोयमा ! सावजाणवजाणं वयणणं जो न जाणइ विसेसं वुत्तं पि तस्स न खमं किमंग / पुण देसणं काओ, तहा सरीरकुसीले दुविहेचिट्ठाकु सीले विभूसाकुसीले य / तत्थ जे मिक्खु एयं किमिकु लनिलयं सिऊ ण साणाइभत्तं सडणपडणेण विद्धंसणधम्म असुयं असासयं असारं सरीरगं आरादीह णिन्नं चेटेजा णो णं इणमो भवसयमुलद्धनाणं दसणाई समन्निएणं सरीरेणं अचंतघोरवीरुग्गकट्ठघोरतवसंयममणुढे से ज्जाणं चेट्ठाकुसीले, तहा जे णं विभूसाकुसीले से वि अणेगहा / तं जहा-तेल्लाभंगणविमद्दणसंवाह-णसिणाणुवट्टणपरिहसण तंबोलधूवणवासणे दसणग्घसणसमालहणपुप्फोमालणकेससमारणे सोवाहणदुवियट्टगइमणिहसिहरउवविव द्विइयसत्तिवन्नेक्खिया विभूसा व त्ति से वि गारणियं सणुत्तरीयपाउरणं दंडगडहणमाई सरीरविभूसाकुसीले जेए। एए य पवयचणउड्डा हपरे दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारीविभूसाकुसीले भवंति। गयदंसणकुसीले तहा चारित्तकुसीले अणेगहामूलगुणउत्तरगुणेसु / तत्थमूलगुणा पंचमहत्वयाणि राई मोयणत्थट्टाणि, तेसु जे पमत्ते भवेज्जा तत्थ पाणाइवायं पुढविदगागणिमारुयवणप्फईविनिचउपंचिदियाईणं संघट्टणपरियावणकिलामणोदवणोमुमावायमुहुमं बायरं च / तत्थ मुहूमपया-उला उल्लामरुए एवमादिबादरा कन्नालिगादि अदिनं दाणं सुहुमं बादरं च / तत्थ सुहम तणडगलबारमल्लगादीणं गहणे वादरं हिरण्णसुवण्णदी मेहुणं दिवोरालियं मणोसयम्कायकरणकाराबणाणुमइभेदेण अट्ठारसहा, तहा करकम्मादी / सचित्ताचित्तभेदेणं णवगुत्तीविराहणेणं वा विभूसावत्तिएण वा परिग्गहं सुहुमं बायरं च / तत्थ सुहुमं कम्मट्ठगरक्खणसमत्थो बादरं हिरण्णमादीणं गहणे धारणे वा राई भोयणं दिया गहियं दिया भूतं एवमाइ उत्तरगुणा। "पिंडस्स जा विसोही, समितीओ भावणा तवो दुविहो / पडिमा अभिग्गहा वि य, उत्तरगुण सो वियाणाहि। तत्थ पिंडविसोही "सोलस उग्गमदोसा, सोलस उप्पायणा य दोसाओ / दस एसणाएँ दोसा, संजोयणमाइ पंचेव" / तत्थ उग्गमदोसा “आहाकम्मुद्देसिय-पूईकम्मे य मीसजाए य। ठवणा पाहुडियाए, पाउयरकीयपामिचे। परियट्ठिए अमिहडे, उब्भिन्ने मालोहडे अइ अच्छिज्जे। अणिसट्टेय-ज्झोरए य, सोलसमे पिंडु ग्गमे दोसा" | इमे उपायणादोसा "धाईइनिमित्ते, आजीववणीमगतिगिच्छाए। कोहेमाणे माया, लोभे य हवंति दस एए / पुट्विं पच्छा संथव-विजा मंते य दुन्नजोगे य / उप्पायणाइ दोसा, सोलसमे मूलकम्मे य" / एसणदोसा-"संकियमखियनिखित्तपिहियसाहरियदायगुम्मीसे। अपरिणयलित्तछाड्डियएसण दोसा हवंति एए य" / तत्थुग्गमदोसे गिहत्थसमुत्थे / उप्पायणा य दोसे साहुसमुत्थे / एसणादोसे उभयसमुत्थे / संजोयणा पमाणे इंगालधूमकरणे पंचमं लीडयदोसे भवति / तत्थ संजोयणा उवकरणभत्तपाणसभिंतरबहिएणं पमाणं "वत्तीसं किर कवले, आहारो कुच्छिपूरओ भणिओ। रागेण संयगालं, दोसेण सधूमगं ति नायव्वं"। कारणं “वेयणवेयावचे, इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाएछटुं पुण धम्मचिंताए / नत्थि बुहाए सरसिया, वियणा भुजिज्ज तपसमणवाए"। तओ वेयावच्चं ण तरइ काउं अओ भुंजे “इरियं पिन सोहिस्सं, पेहाइयं च संजमं काउं / घामो या परिहायइ, गुणणुप्पेहासु य असुत्तो"। पिंडविसोही गया। ईयाणिं समिती उ पंच जहा-इरियासमिई, भासासमिई, एसणासमिई, आयाणभंडमत्तनिक्खेवणासमिई, उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई / तहा गुत्तीओ तिन्नि-मणगुत्ती, वयगुत्ती, कायागुत्ती / तह भावणाओ दुवालसं / तं जहाअणिचत्तभावणा, असरणभावना, अन्नत्तभावणा, असुइभावणा, विचित्तसंसारभावणा, कम्मासवभावणा, संवरभावणा, विनिज़रभावणा, लोगवित्थरभावणा, धम्मं सुयक्खायं सुपन्नत्तं तित्थयेर तत्थ चिंताभावणा, वोहिसुदुल्लहा जम्मंतरको डीहिं वि त्ति मावणा / एवमादियाणंतरेसुं जे पमाई कुजा से णं चरित्तकुसीलणेए। तहा तवकुसीले दुविहे णेएवज्झतव-कुसीले, अब्भंतरतवकुसीले य। तत्थजे केइ विचित्त अणसणऊणोदरिया वित्तीसंखेवणं रसपरिचाओ। कायकिलेसो संलीणया य त्ति छहाणेसुं न उज्जमेजा, से णं वज्झतवकुसीले / तहा जे केइ विचित्तपच्छित्तविणयवेयावच्चे सज्झायज्झाणउस्सग्गम्मि वि एसु छट्ठाणेसुण उज्जमेजा सेणं अमित रतवकुमीले। तहा पडिमाओ बारसा।तंजहा मासादी सत्ताएगदुतिसत्तराइंदिणा अहरातिगराती भिक्खुपडिमाणं बारसगं, तहा अभिग्गहा दध्वओखत्तओ कालओ
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy