________________ कुसील ६०७-अभिधानराजेन्द्रः-भाग 3 कुसील ऊणं णालोएज्जा जाव णं णो पायच्छित्तमणुचरेज्जा से णं अपसत्थसवणकु सीले जेए, तहा जे भिक्खू पसत्थाई सिद्धतावरियपुराणधम्मकहाओ य अन्नाइंचगंधसत्थाइ सुणेत्ता णं न किंचि आवहियं अणुद्दे णाणमय वा करेइ से णं पसत्थसवण-कुसीले जेए, तहा जिब्भाकुसीले से णं अणेगहा। तं जहा-तिचकडुयकसायमहुराई लवणाई रसाइं आसायंते अदिट्ठासु याई हियरलोगोभयविरुद्धाइं सदोसाई मयारजपारुचारणाइं आयसज्झाखाणसंतामिओगाई वा भणंते असमयन्नुधम्मदेसणावत्तणाण य जिब्भाकुसीले णेए। से भयवं ! किं भासाए वि भासियाए कुसीलत्तं भवति ? गोयमा ! भवइ / से भयवं ! जइ एवं नाव धम्मदेसेणं ण कायव्वं ? गोयमा ! सावजाणवजाणं वयणणं जो न जाणइ विसेसं वुत्तं पि तस्स न खमं किमंग / पुण देसणं काओ, तहा सरीरकुसीले दुविहेचिट्ठाकु सीले विभूसाकुसीले य / तत्थ जे मिक्खु एयं किमिकु लनिलयं सिऊ ण साणाइभत्तं सडणपडणेण विद्धंसणधम्म असुयं असासयं असारं सरीरगं आरादीह णिन्नं चेटेजा णो णं इणमो भवसयमुलद्धनाणं दसणाई समन्निएणं सरीरेणं अचंतघोरवीरुग्गकट्ठघोरतवसंयममणुढे से ज्जाणं चेट्ठाकुसीले, तहा जे णं विभूसाकुसीले से वि अणेगहा / तं जहा-तेल्लाभंगणविमद्दणसंवाह-णसिणाणुवट्टणपरिहसण तंबोलधूवणवासणे दसणग्घसणसमालहणपुप्फोमालणकेससमारणे सोवाहणदुवियट्टगइमणिहसिहरउवविव द्विइयसत्तिवन्नेक्खिया विभूसा व त्ति से वि गारणियं सणुत्तरीयपाउरणं दंडगडहणमाई सरीरविभूसाकुसीले जेए। एए य पवयचणउड्डा हपरे दुरंतपंतलक्खणे अदट्ठव्वे महापावकम्मकारीविभूसाकुसीले भवंति। गयदंसणकुसीले तहा चारित्तकुसीले अणेगहामूलगुणउत्तरगुणेसु / तत्थमूलगुणा पंचमहत्वयाणि राई मोयणत्थट्टाणि, तेसु जे पमत्ते भवेज्जा तत्थ पाणाइवायं पुढविदगागणिमारुयवणप्फईविनिचउपंचिदियाईणं संघट्टणपरियावणकिलामणोदवणोमुमावायमुहुमं बायरं च / तत्थ मुहूमपया-उला उल्लामरुए एवमादिबादरा कन्नालिगादि अदिनं दाणं सुहुमं बादरं च / तत्थ सुहम तणडगलबारमल्लगादीणं गहणे वादरं हिरण्णसुवण्णदी मेहुणं दिवोरालियं मणोसयम्कायकरणकाराबणाणुमइभेदेण अट्ठारसहा, तहा करकम्मादी / सचित्ताचित्तभेदेणं णवगुत्तीविराहणेणं वा विभूसावत्तिएण वा परिग्गहं सुहुमं बायरं च / तत्थ सुहुमं कम्मट्ठगरक्खणसमत्थो बादरं हिरण्णमादीणं गहणे धारणे वा राई भोयणं दिया गहियं दिया भूतं एवमाइ उत्तरगुणा। "पिंडस्स जा विसोही, समितीओ भावणा तवो दुविहो / पडिमा अभिग्गहा वि य, उत्तरगुण सो वियाणाहि। तत्थ पिंडविसोही "सोलस उग्गमदोसा, सोलस उप्पायणा य दोसाओ / दस एसणाएँ दोसा, संजोयणमाइ पंचेव" / तत्थ उग्गमदोसा “आहाकम्मुद्देसिय-पूईकम्मे य मीसजाए य। ठवणा पाहुडियाए, पाउयरकीयपामिचे। परियट्ठिए अमिहडे, उब्भिन्ने मालोहडे अइ अच्छिज्जे। अणिसट्टेय-ज्झोरए य, सोलसमे पिंडु ग्गमे दोसा" | इमे उपायणादोसा "धाईइनिमित्ते, आजीववणीमगतिगिच्छाए। कोहेमाणे माया, लोभे य हवंति दस एए / पुट्विं पच्छा संथव-विजा मंते य दुन्नजोगे य / उप्पायणाइ दोसा, सोलसमे मूलकम्मे य" / एसणदोसा-"संकियमखियनिखित्तपिहियसाहरियदायगुम्मीसे। अपरिणयलित्तछाड्डियएसण दोसा हवंति एए य" / तत्थुग्गमदोसे गिहत्थसमुत्थे / उप्पायणा य दोसे साहुसमुत्थे / एसणादोसे उभयसमुत्थे / संजोयणा पमाणे इंगालधूमकरणे पंचमं लीडयदोसे भवति / तत्थ संजोयणा उवकरणभत्तपाणसभिंतरबहिएणं पमाणं "वत्तीसं किर कवले, आहारो कुच्छिपूरओ भणिओ। रागेण संयगालं, दोसेण सधूमगं ति नायव्वं"। कारणं “वेयणवेयावचे, इरियट्ठाए य संजमट्ठाए। तह पाणवत्तियाएछटुं पुण धम्मचिंताए / नत्थि बुहाए सरसिया, वियणा भुजिज्ज तपसमणवाए"। तओ वेयावच्चं ण तरइ काउं अओ भुंजे “इरियं पिन सोहिस्सं, पेहाइयं च संजमं काउं / घामो या परिहायइ, गुणणुप्पेहासु य असुत्तो"। पिंडविसोही गया। ईयाणिं समिती उ पंच जहा-इरियासमिई, भासासमिई, एसणासमिई, आयाणभंडमत्तनिक्खेवणासमिई, उच्चारपासवणखेलसिंघाणजल्लपारिट्ठावणियासमिई / तहा गुत्तीओ तिन्नि-मणगुत्ती, वयगुत्ती, कायागुत्ती / तह भावणाओ दुवालसं / तं जहाअणिचत्तभावणा, असरणभावना, अन्नत्तभावणा, असुइभावणा, विचित्तसंसारभावणा, कम्मासवभावणा, संवरभावणा, विनिज़रभावणा, लोगवित्थरभावणा, धम्मं सुयक्खायं सुपन्नत्तं तित्थयेर तत्थ चिंताभावणा, वोहिसुदुल्लहा जम्मंतरको डीहिं वि त्ति मावणा / एवमादियाणंतरेसुं जे पमाई कुजा से णं चरित्तकुसीलणेए। तहा तवकुसीले दुविहे णेएवज्झतव-कुसीले, अब्भंतरतवकुसीले य। तत्थजे केइ विचित्त अणसणऊणोदरिया वित्तीसंखेवणं रसपरिचाओ। कायकिलेसो संलीणया य त्ति छहाणेसुं न उज्जमेजा, से णं वज्झतवकुसीले / तहा जे केइ विचित्तपच्छित्तविणयवेयावच्चे सज्झायज्झाणउस्सग्गम्मि वि एसु छट्ठाणेसुण उज्जमेजा सेणं अमित रतवकुमीले। तहा पडिमाओ बारसा।तंजहा मासादी सत्ताएगदुतिसत्तराइंदिणा अहरातिगराती भिक्खुपडिमाणं बारसगं, तहा अभिग्गहा दध्वओखत्तओ कालओ