________________ कुसील ६०६-अभिधानराजेन्द्र-भाग 3 कुसौल त्थीलक्खणपउजणाहिज्जणकुसीले कामसत्थपउंजणाहिज्जणकुसीले कुहुगिंदजालसत्थप उंजणाहिज्जणकुसीले आलेक्खविज्जाहिज्जणकुसीले लेप्पकम्मविजाहिजणकुसीले वमणविरेयणाबहुवेल्लिजालसमुद्धरणकटणकाटणवणस्सईवलिमोडणतच्छाणाइबहुदोसविजगसत्थपउंजणाहिजणजावणकुसीले एवं जाणयोगबुन्नवन्नधाउवायरायदंडणीइसत्थ असणिपचअधकंडरयणपरिक्खारसवेहत्थ अमच्चसिक्खागूढमंततंतकालदेससंधिवग्होव एससत्थममजाणववहार निरूवणत्थसत्थपउंजणाहिज्जणं अपसत्थनाणकुसीले, एवमेएसिं चेव पावसुयाणां वायणापेहणापरावत्तणाअणुसधणासवणायण अपसत्थनाणकुशीले तत्थ जे य ते सुपसत्थनाणकुसीले ते वि य दुविहे णेएआगमओ, नो आगमओ य / तत्थ आगमओ सुपसत्थं पंचप्पयारं णाणं आसयंते सुपसत्थणाणधरेइ वा आसायंते सुप सत्थनाणकुसीले / नो आगमओ य सुपसत्थनाणकुसीले अट्टहाणेए। तं जहा-अकालेणं सुपसत्थणाणाहिजणजावणकु सीले अविणएणं सुपसत्थणाणाहिजणजावणकुसीले अबहुमाणेणं सुपसत्थनाणाहिज्जणकुसीले अणोवहाणेणं सुपसत्थनाणहिज्जावणकुसीले, जस्सय सयासे सुयसत्थसुत्तत्थाभयमहियं तं निन्हवणसुप सत्थनाणकुसीले सरवंजणहीणक्खरियजहीणजावणसुपसत्थनाणकुसीले विवरियसुत्तत्योमयाहियजावणसुप-- सत्थनाणकुसीले संदिद्धसुत्तत्थोभयाहियज्जावणसुपसत्थनाणकुसीले तत्थ एएसिं अट्ठण्हं पिपयाणं गोयमा ! जे केइ अणोवहाणेणं सुपसत्थं नाणमहीयंति अज्जावयंति वा अहीयंति वा अज्जावयतेइ वा समणुज्जाणंति ते णं महापापकम्मे महती सुपसत्थनाणस्सासयणं पकुव्वंति / महा०३ अ०। (पञ्चमङ्गलोपधानकर्तव्यता ‘उवहाण' शब्दे द्वि०भा०१०४६ पृष्ठे उक्ता) जइ अनहा ण सुत्तं अत्थं वा किं वि वाएज्जा एएणं अटेणं गोयमा ! एवं दुचइ जहा णं जावजीवं अभिग्गहेणं वा उक्कालियं सज्झायं कायव्वं तितहा य गोयमा !जे भिक्खविहीए सुपसत्थनाणमहिजेउण नाणमयं करेजा से वि नाणकुसीले, एवमाइनाणकुसीले अणेगहा पन्नविजंति / से भयवं ! कयरे ते दसणकुसीले ? दंसणकुसीले दुविहे जेए-आगमओ नोआगमओ या तत्थ आगमओ सम्मदसणं संकं ते कं खंते वि दुगंछं ते दिट्ठिमोहं गच्छते अणोवबूहाए परिवडियधम्मसद्धासंमत्तपुज्झिउकामाणं अथिरिकरणेण साधम्मियाणां अवच्छलतणेणं अप्पभावणाए एतेहिं अट्टहिं पि ठाणतरेहिं कुसीले णेए। णो आगमओ दंसणकुसीले अणेगहा। तं जहा-चक्खुकुसीले घाणकुसीले सवणकुसीले जिब्भाकुसीले सरीरकु सीले / तत्थ चक्खुकुसीले तिविहे णेए / तं जहापसत्थचक्खुकु सीले, पसत्थापसत्थचक्यचक्खुकु सीले, अपसत्थचक्खुकुसीले। तत्थ जे केइ पसत्था उसमादितित्थयरबिंबं पुरओ चक्खुगोयरट्टियं तमेव पासेमाणा अण्णं किं पि मण्णसा अपसत्थमज्जवसेसेणं पसत्थचक्खुकुसीले, तहा पसत्थापसत्थचक्खुकुसीले तित्थयरविंबहियएणं अच्छीहिं अन्नं किं पि पेहिज्जा से णं पसत्थापसत्यचक्खुकुसीले, तहा, पसत्थाई अथसत्थाई दव्वाई कागवगटंकतित्तिरमयूराइं सुकं तदितिच्छियं वा दर्णं तए हुतं चक्खं विसजे, सो विं पसत्थापसत्थचक्खु कु सीले, तहा अपसत्थचक्खुकुसीले तिसट्ठिपयारेहिं अपसत्था सरागा चक्खु एती। से भयवं ! कयरे ठे अपसत्थे तिसट्ठीचक्खुभेए? गोयमा ! इमे / तं जहा-सब्भूकडक्खातो रामदा महालसा वंका विवंका कुसीला अद्धक्खिया काणक्खिया साणुरागा भामिया उद्भामियाइ वलियावलिया बलदलिया अट्ठमिल्ला मिलिमिला माणुसा पासवा पक्खा सरीसिवा असंता अपसंता अत्थिरा बहुविगरा साणुरागा रोगाईरणी रोगजन्नामयुप्पायणी मयणी मोहणी वंमोहणी भउइरणी भयजन्ना भयंकरी हिययभेयणी संसयावहरणी चित्तचमक्कुप्पायणी णिबद्धी अनिबद्धा गया आगया गयागया गयगयपचागया निद्धाडणी अहिलसणी अरइकरा रइकरा दीणा दीणावणा सूराधीरा हणणी मारणी संतावणी तावणी कुट्ठा पकुट्ठा घोरा महाघोरा चंडा रुद्दा सुरुद्दाहाहाभूयरणा रुक्खा सणिद्धा रुक्खसणिद्धेति महिलाणं चलणंगुट्ठकोडिणट्ठकरणसुविलिहियदिन्नाल्लत्तगायं च णहमणिकिरणनिबद्धसक्कव्वा वा कुमुन्नचयचलणं समग्गनिमग्गबद्धगूढजागुजंघापिहुलकडियमभोगानयणनियंवणाही घणगुज्झंतरकट्ठाभूया लट्ठीओ अहरोहदसणं पंती कन्ननासानयणजुयलाभमुहानि मुहा निलाडसिररुहसीमंतया मोडयपट्टतिलगकुंडलकवोलकजलतमालकलावहारकडिसुत्तगणे-उरबाहुरक्खगमणिरयणकडगकं कणमुदियाइसुकंतदित्तभरणदुगुल्लवसणनेवत्था कामग्गिमधुक्खणी निरयतिरियगईसु अणंतदुक्खदायगा एस महिला सससरागदिवृत्ति एसव्वचक्ककुसीले, तहा घाणकुसीले जे केइ सुरहिगंधिसुसंगं गच्छइ दुरहिगंधि दुगुंछइ से णं घाणकुसीले, तहा सवणकुसीले दुविहे णेए पसत्थे अपसत्थे य। तत्थ जे मिक्खू अपसत्थाई कामरागसंधुक्खणदीवणउजालणपजालणसंदीवणाई गंधवनट्टधणुटवे यहत्थसिक्खाकामरतीसत्थाई णिग्गंथाई सुणे