________________ कुसील ६०५-अभिधानराजेन्द्र-भाग 3 कुसील (2) अधुना कुशीलप्ररूपणामाह - उपजीवति जीवनार्थमाश्रयते। तद्यथा जातिं कुलं वाऽऽत्मीयं लोकेभ्यः एत्तो तिविह कुसीलं, तमहं वुच्छामि आणुपुटवीए। कथयति, येन जातिपूज्यतया कुलपूज्यतया वा भक्त पानादिकं प्रभूतं दसणनाणचरित्ते, तिविह कुसीलो मुणेयव्यो / लभेयमिति। अनयैव बुद्ध्या मल्लगणादिभ्यो गणेभ्यो गणविद्याकुशलत्वं त्रिविधं कुशीलमहमानुपूर्व्या वक्ष्यामि। यथाप्रतिज्ञातमेव करोति कर्मशिल्पकुशलेभ्यः कर्मशिल्पकौशलं कथयति / तपस उपजीवना(दंसणेत्यादि) त्रिविधः कुशीलो ज्ञातव्यः / तद्यथादर्शने, ज्ञाने, तपः कृत्वा क्षपकोऽहमिति जनेभ्यः कथयति विश्रुतोऽमिति / उक्तः चारित्रे च। कुशील इति। एतदेव व्याचिख्यासुराह (3) सांप्रतमेतेषु कौतुकादिषु प्रायश्चित्तमाह - नाणे नाणायार, जो उ विराहेइ कालमादी य। भूतीकम्मे लहुत्तो, लहु गुरुग निमित्त सेसए इमं तु / दसणे दंसणायारं, चरणकुसीलो इमो होइ।। लहुगा य सयं करणे, परकरणे हुंतऽलुग्घाया / / यो ज्ञानाचारकाले 'विणएत्यादि' रूपं विराधयति स ज्ञाने ज्ञानकुशील भूतिकर्मकरणे प्राश्चित्तं मासलघु, अतीतनिमित्तकथने चत्वारो उच्यते / यस्तु दर्शनाचार निःशङ्कितत्वादिकं विराधयति स दर्शने लघुमासाः, अतीतनिमित्तकथने चत्वारो गुरुमासाः। वर्तमाननिमित्तदर्शनकुशीलः / चरणकुशीलोऽयं वक्ष्यमाणस्वरूपो भवति। कथने चत्वारो लघुमासाः, वर्तमाननिमित्तकथने चत्वारो गुरुमासाः। तमेवाह शेषके कौतुकादौ इदं प्रायश्चित्तम् स्वयं कौतुकादिकरणे चत्वारो कोउय भूईकम्मे, पसिणापसिणा य निमित्तमाजीवो। लघुकाः। परैः कारणे भवन्ति चत्वारोऽनुद्धाता गुरवो मासाः / मूलकर्मकरणे मूलमिति / व्य०१ उ०। कक्क कुरुया य लक्खण-मुवजीवति विज्जमंतादी। जे भिक्खु कुसीलं वंदह वंदंतं वा साइज्जइ॥४५।। कौतुकं नाम आश्चर्यं यथा मायाकारको मुखे गोलकान्प्रक्षिप्य कर्णेन जे भिक्खू कुसीलं पसंसइ पसंसंतं वा साइज्जइ // 46 / / निष्काशयति, नाशिकया वा / तथा मुखादग्निं निष्काशवतीत्यादि। जे कुसीलं वंदतीत्येवं द्वे सूत्रे / कुत्सितशीलः कुत्सितेषु शील अथवा परेषां सौभाग्यादिनिमित्तं यत्स्वपनादि क्रियते एतत् कौतुकम्। करोतीत्यर्थः नि०चू० / वंदणादि उवयारं करेंतस्स आणादिया दोसा, उक्तं च-“सोहग्गावि निमित्तं, परेसिण्हवणादि कोउगं भणिय" इति / चउलहुंच से पच्छित्तं / नि० चू० 13 उ०। एवंभूतानि कौतुकानि / तथा भूतादिकर्म नाम यद् ज्वरितादीनाम तत्थ कुसीले ताव समासओ दुविहे णेए-परंपरकुसीले, भिमन्त्रितेन क्षारेण रक्षाकरणम् “जरियादिभूतिदाणं भूतीकम्मं विणिदिट्ठ' अपरंपरकुसीले य / तत्थ णं जे ते परंपरकुसीले ते वि उ दुविहे इति वचनात् / प्रश्नाप्रश्नं नाम यत् स्वप्नविद्यादिभिः शिष्टस्यान्येभ्यः णेए-सत्तद्वगुरुपरंपरकुसीले एगवितिगुरुपरंपरकुसले य / जे कथनम् / उक्तं च "सुविणगविज्जाकहियं, सुविणगविज्जाकहियं, विय ते अपरंपरकुसीले ते वि उदुविहे जेएआगमओ णोआगआयंखणिघंटियादिकहियं वा। जंसीसइ अण्णेसिं, पसिणापसिणं हवइ मओ य / तत्थ आगमओ गुरुपरंपरएणं आवलियाएणं केई एयं / / " निमित्त मतीतादिभावकथनम्। तथा आजीवो नाम आजीविका, कुसीले आसीओ ते चेव कुसीले भवंति / नोआगमओ स च जात्यादिभेदः सप्तप्रकारस्तान्। तथा कल्को नाम प्रसूत्यादिषु अणेगविहा / तं जहा–णाणकुसीले देसणकुसीले चारित्तकुसीले रोगेषु क्षारपातनमथवाऽऽत्मनः शरीरस्य देशतः सर्वतो वा लोध्रादिभिरु- तवकुसीले वीरवकुसीले / तत्थ णं जे से णाणकुसीले से णं द्वर्तनम् / तथा कुरुका देशतः सर्वतो वा शरीरस्य प्रक्षालनम् / लक्षणं तिविहे जेए-पसत्थापत्थे नाणकुसीले अपसत्थणाणकुसीले पुरुषलक्षणादि / तथा ससाधना विद्या, असाधनो भवः / यदि वा सुपसत्थनाणकुसीले / तत्थ जे से पसत्थापसत्थनाणकुसीले यस्याधिष्ठात्री देवता सा विद्या, यस्य पुरुषः स मन्त्रः, आदिशब्दान्मूल- से दुविहेणेएआगमओ नोआगमओ य। तत्थ आगमओ विहंगकर्मचूर्णादिपरिग्रहः / तत्र मूलकर्म नाम पुरुषे द्वेषिण्याः सत्याः नाणी पन्नविय पसत्थापसत्थपयत्थजालअज्झयणज्जावणसपुरुषद्वेविणीकरणमपुरुषद्वेषिण्याः सत्या अपुरुषद्वेषिणीकरणम्, कुसीले / नोआगमओ अणेगहापसत्थपसत्थपरपासंडसत्थगर्भोत्पादनं गर्भपातन मित्यादि। चूर्णयोगादयश्च प्रतीताः। एतानि य जालाहिज्जणे अज्जावणवायणापहणकुसीले। तत्थ जे ते अपस-- उपजीवति स चरणकुशीलः। त्थनाणकुसीले ते एगूणतीसइविहे दट्ठव्वे / तं जहा सावजवायसंप्रत्याजीवं व्याख्यानयति विजामंततंताहिज्जणकुसीले वत्थुविजापउंजणाहिजणकुसीले जाती कुले गणे या, कम्मे सिप्पे तवे सुए चेव / गहरिक्खवाइजोइसमत्थपउंजणाहिज्जणकु सीले निमित्तसत्ताविहं आजीवं, उवजीवइ जो कुसीलो उ॥ लक्खणपउंजणाहिज्जणकुसीले सउणलक्खणपउंजणाहिज्जणजातिर्मातृकी, कुलं पैतृकं, गणो मल्लगणादि, कर्म अनाचार्यकम् | कुसीले हत्थिसिक्खापउंजणाहिज्जणकुसीले धणुध्वेयपउंजणाआचार्योपदेशजं शिल्पं, तपःश्रुते प्रतीते, एवं सप्तविधमाजीवं य / हिजणकु सीले गधव्ववयपउंजणाहिजणकु सीले पुरिसि