________________ कुसलणर ६०४-अभिधानराजेन्द्र-भाग 3 कुसील संप्रग्रहीतः, कुशलनररूपो यश्छेकः सारथिर्दक्षप्राजिता, तेन सुष्ठ | *कुषित-त्रि०ईषद्, ज्ञा०१ श्रु०१२ अ०। संप्रग्रहीतो यः स तथा। भ०७ श०६ उ०। *कुसित-पुं० वृद्धिजीविनि, वाच०। कुसलत्त-न०(कुशलत्व) प्रावीण्ये, उत्त०३ अ०। कुसील-न० (कुशील) कुत्सितं शीलं कुशीलम्। आचा०१ श्रु०६ अ०५ कुसलदसण-न०(कुसलदर्शन) तीर्थकृतोऽभिप्राये, “त्ते मा होउ एयं उ०। अब्रह्मणि, स्था०४ ठा०४ उ० / कुत्सित शीलमाचारो यस्य स कुसलस्सदसणं, तद्दिट्ठीए तम्मुत्तीएतप्पुरकारेतस्सण्णी तण्णिवेसणे"। कुशीलः। आव०३ अ०। आतु० व्या स्था०। भ०। कुत्सितमुत्तरगुणआचा०१ श्रु०५ अ०६ उ०1 प्रतिसेवया संज्वलनकषायोदयेन वा दूषितत्वात् शीलमष्टादशशीलाङ्गकुसलदिट्ठ-त्रि०(कुशलदृष्ट) जिनोपलब्धे, ग०१ अधि० / निपुणो सहस्रभेदं यस्य सकुशीलः 1 स्था०५ ठा०३ उ०1 मूलोत्तरगुणविराधनात् लब्धे, सर्वज्ञप्ररूपिते, पञ्चा०१५ विव०। संज्वलनकषायोदयाद्वा (प्रव०६३ द्वार / ध०) कालविनयादिभेदकुसलधम्म-पुं०(कुशलधर्म) प्राणातिपातविरमणादिके शुभसमाचारे, भिन्नानां ज्ञानदर्शन चारित्राचाराणां विराधके.ज्ञा०१ श्रु०५ अ०। सच पञ्चा० / “पञ्चैतानि पवित्राणि, सर्वेषां धर्मचारिणाम् / अहिंसा निर्ग्रन्थभेदः, पार्श्वस्थाद्यन्यतमो वा। सत्यमस्तेयं, त्यागो मैथुनवर्जनम्" / / 1 / / पञ्चा०१० विव० / बौद्धैः (1) कुशीलभेदाः। पुनरेतानि कुशलधर्मा उक्ताः। यदाहुस्ते दश कुशलानि। तद्यथा “हिंसा (2) कुशीलप्ररूपणा। स्तैन्योऽन्यथाकाम पैशुन्यपुरुषानृतम् / संभिन्नालापं व्यापाद मभिध्यां (3) एतेष्जु कौतुककारिषु प्रायश्चित्तम्। दृग्विपर्ययम् / पापं कमेति दशधा कायवाड्मानसैस्त्यजेत्" / अत्र (4) कुशीलवृत्तम्। चान्यथाकामं पारदार्यम, भिन्नालापोऽसंबद्धभाषणं, व्यापादः परपीडा (5) पाखण्डकाधिकारः / चिन्तनम्, अभिध्याधनादिष्वसंतोषः परिग्रह इति तात्पर्यम्। दृग्विपर्ययो (6) अग्निकायसमारम्भे च प्राणतिपातो भवति। (7) पार्श्वस्थादिसंसर्गो न कर्तव्यः / मिथ्याऽभिनिवेशः, एतद्विपर्ययश्च दश कुलशलधर्मा भवन्तीति / (8) पार्श्वस्थादिसंसर्गे दोषाः। वैदिकस्तु ब्रह्मशब्देनैतान्यभिहितानीति। हा०१३ अष्ट०। द्वा०। (1) तद्भेदा यथाकुसलपक्खहेतु-पुं०(कुशलपक्षहेतु) पुण्यपक्षकारणे, पं०व०१ द्वार। कुसीले णं भंते ! कइविहे पण्णत्ते? गोयमा ! दुविहे पण्णत्ते। कुसलपरिणाम-पुं०(कुशलपरिणाम) शुभाध्यवसाये, पञ्चा०४ विव० / तं जहा-पडिसेवणाकुसीले य, कसायकुसीले या कुसलबंध-पुं०(कुशलबन्ध) पुण्यानुबन्धिपुण्यकर्मबन्धने पञ्चा०६ (पडिसेवणाकुसीले यत्ति) तत्र सेवना सम्यगाराधना, तत्प्रतिपक्षस्तु प्रतिसेवना, तया कुशीलः / (कसायकुसीले त्ति) कषायैः कुशीलः कुसलमणउईरण-न०(कुशलमनउदीरण) धर्मध्यानादिप्रवृत्या कषायकुशीलः। शुभचित्तोदीरणे, दश० / “अकुसलचित्तणिरोहो कुसलमणउईरणं / " पडिसेवणाकुसीले णं भंते कइविहे पण्णत्ते ?| गोयमा! पंचविहे दश०७ अ०१ उ०। पण्णते / तं जहा-णाणपडिसेवणाकुसीले दंसणपडिसेवकुसलया-स्त्री०-(कुशलता) कौशल्ये, दर्श०। णाकुसीले चरित्तपडिसेवणाकुसीले लिंगपडिसेवणाकुसीले कुसलविभाग-त्रि०(कुशलविभाग) कुशलो विभागो कुशलविभागः, अहासुहमपडिसेवणाकुसीले णामं पंचमे / कसायकुसीले णं राजदन्तादित्वाभ्युपगमात् कुशलशब्दस्य पूर्वनिपातः / वणिजीव भंते ! कइविहे पण्णत्ते ? गोयमा! पंचविहे पण्णते / तं जहाविभागकुशले, "कुशलविभागसरिसओ, गुरुसाहूया होंति वणिया य॥" णाणकसायकुसीले दंसणकसायकुसीले चरित्तकसायकुसीले व्य०१०। लिंगकसायकुसीले अहासुहुमकसायकुसीले णामं पंचमे / / कु सला-स्त्री०(कुशला) विनीताया नगा अदूरस्थिता जना (नाणपडिसेवणाकुसीले त्ति) ज्ञानस्य प्रतिसेवनया कुशीलो ज्ञानप्रतिविनीताः / वास्तव्यान् जनान् कलासु विशारदानुपलभ्यैवमूचुःअहो ! सेवनाकुशीलः। एवमन्येऽपि। उक्तं चेह-“इह नाणाइकुसीलो, उवजीवं कुश्ला अमी जनास्ततः कुशलपुरुषयोगाद् विनीता नगरी होइ नाणपभिईए। अह सुहुमो पुणतुस्सं.एस तवरिस त्ति संसाए"।।१।। कुशलेत्युच्यते / विनीतायाम् अयोध्यायाम, आ० म०प्र०। (नाणकसायकुसीले त्ति) ज्ञानमाश्रित्य कषायकुशीलो ज्ञानकषायकुसलासयपुं० (कुशलाशय) शुभाभिसन्धौ, हा० 26 अष्टः। कुशीलः / एवमन्येऽपि। कुसवर-पुं०(कुशवर) भुजगवरद्वीपाद् असंख्येयान् द्वीपसद्रान् गत्वा इह गाथासम्भवति द्वीपभेदे, अनु०। "नाणं दंसणलिंगे, जो जुजइ कोहमाणमाईहिं। कुसविकुसविसुद्धरुक्खमूल-त्रि०(कुशविकुशविशुद्धवृक्षमूल) कुशा सो नाणाइकुसीलो, कसायओ होइ विन्नेओ // 1 // दर्भा विकुशा विल्वजादयस्तृणाविशेषास्तैर्विशुद्धानि तदपेतानि चरित्तम्मि कुसीलो, कसायओ जो पयत्थई सायं / वृक्षमूलानि तदधोभागा येषां ते तथा। कुशविकुशर हितमूलभागे, भ०६ मणसा कोहाईए, निसेवयं हो अहासुहुमो / / 2 / / श०७ उ०। (वृक्षवर्ण के चैतत्स्पष्टी भविष्यति) अहवा वि कसाएहिं, नाणाईण विराहओ जो उ। कुसिय-पुं०(कुशिक) गाधिनृपजनके विश्वामित्रपितामहे वाच०। सो नाणाइकुसीलो, नेओ वक्खाणभेएणं // 3 // *कुशित-त्रि० कुश इतच् / जलमिश्रिते, उणा० / वाच०। भ०२५ श०६ उ०। प्रव०। नि०चू० ध०। विव०॥