SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ कुसंसरगच्चाय ६०३-अभिधानराजेन्द्र-भाग 3 कुसलणर त्तिरवश्यंभाविनी / यतः-"जो जारिसेण संग, करेइ सो तारिसोहोइ। मोहिताः, अथवा कुसमयानां कुतीथिकानां मोघो मौधो वा शुभफलाकुसुमहिं सह वसंता, तिला वि तग्गंधया जाया" ||1|| तत एव च पेक्षया निष्फलो यो मोहस्तेन मतिर्मोहिता येषां ते कुसमयमोघमोहमपार्श्वस्थादिरिव पार्श्वस्थादिसंसर्गी अपि शस्त्रगहणीयतयोक्तः / ध०३ तिमोहिताः, कुसमयमोहमोहमतिमोहिता वा / परतीर्थिकविपरिणामि अधि०। ('कुसील' शब्दे 'पासत्थ' शब्दे चेतद् भावयिष्यामि) तेषु, "अचिरकालपव्वइयाणं कुसमयमोहमोहमश्मोहियाणं संदेहजायकुसग्ग-न०(कुशाग्र) कुशस्याग्रे, उत्त०१ अ० / “जहा कुसग्गे उदगं, सहजबुद्धिपरिणामसंसइयाणं।" स०। समुद्देण समं मिणे / एवं माणस्सुया कामा, देवकामाण अंतिए॥२३॥" कुसमयविसासण-न०(कुसमयविशासन) कुत्सिताः प्रमाणबाधितैकाउत्त०७ अ01 "कुसग्गेजह ओसबिंदुए, थोवं चिट्ठइलंबमाणए। एवं मणुयाण न्तस्वरूपार्थप्रतिपादकत्वेन समयाः कपिलादि प्रणीतसिद्धान्तास्तेषां जीवियं, समयं गोयम ! मा पमादए।।२।।" उत्त०१० अ०। कुशस्याग्रमिव सन्ति "पंचमहत्भूया" इत्यादिवचन संदर्भण दृष्टे विषये विरोधाधुद्भकसूक्ष्मत्वात्। कुशाग्रतुल्यसूक्ष्मे अतिदुर्बोधग्राहके, वाच०। कुशाग्रीयया त्वेन विशासनं विध्वंसकम्।जैनशासने, सम्म०२ काण्ड। शेमुष्या। आचा०१ श्रु०२ अ०३ उ०। कुसमयसुइ-त्रि०(कुसमयश्रुति)कुसिद्धान्तमतौ, जीवा०२७ अधिक। कुसग्गपुर-न०(कुशाग्रपुर) राजगृहे, प्राग् राजगृहस्य कुशाग्रपुरमिति कुसल-त्रि०(कुशल)हिताहितप्रवृत्ति निपूणे, सूत्र०२ श्रु०१ अ० / नामाऽऽसीत् / “तत्रापि क्षयिणां प्रेक्ष्य, कुशस्तम्ब महोत्थितम् / आचा० / ज्ञा० / आव०। सूत्र० / जं०। अवगततत्वे, आचा०१ श्रु०२ तद्विदोऽकारयंस्तत्र, कुशाग्रपुरपत्तनम् ॥४ाआ० क० / “क्षितिप्रध्रतिष्ठ अ०२ उ०। सूक्ष्मेक्षिणि, आचा०१ श्रु०२ अ०४ उ०। विवेकिनि, कल्प०३ वणक-पुरर्षभपुराभिधम् / कुशाग्रपुरसंज्ञं च, क्रमाद् राजगृहाह्वयम्" क्षण। तत्त्वाऽभिक्षे, उत्त०२५ अ० / मोक्षमार्गाभिजे, सूत्र०१ श्रु०७ अ०। ||14|| ती०११ कल्प। आव०। सम्यक्रियापरिज्ञानवति, रा०। आ०म०। जी०। अनुमातरि, उत्त०२ कुसच(त्त)-त्रि०(कुसत्त्व) कुत्सितं सत्त्वं यस्य भवति स कुसत्वः। अ०। व्याप्तिग्रहादिदक्षे, द्वा०२३ द्वा०ा आलोलितकारिणि, भ०१४ श०१ अलसत्वे, नि० चू०१६ उ०। उ० / अनु० / उपा० / प्रधाने कर्मक्षपणसमर्थे, नि०चू०१२० / कुसण न० (कुसण )मुद्गदाल्यादिके, तस्योदके च / बृ०२ उ०। आश्रवादीनां हेयोपादेयतास्वरूपवेदिनि, भ०२ श०५ उ०। भावकुशान ष्टविघकर्मरूपान् लुनाति छिनत्ति कुशलः / प्राणिनः कर्मोच्छित्तये निपुणे, कुसत्त-पुं०(कुशक्त) आस्तरणविशेषे, ज्ञा०१ श्रु०१अ०। सूत्र०१ श्रु०६ अ० / “कुसले पुण णो बट्टे णे मुक्के" / कुशलोऽत्र कुसत्य-न०(कुशास्त्र) मिथ्यादृष्टिशास्त्रे, "शाक्यमतं कपिलमतं क्षीणघातिकर्माशो विवक्षितः, स च तीर्थकृत् सामान्यकेवली वा, ईसरमतादिया सव्वे कुसत्था।" नि० चू०११ उ०। “शिवमस्तु कुशास्त्राणां, छद्मस्थो हि कर्मणा बद्धो मोक्षार्थी तदुपायान्वेषकः, केवली तु वैशेषिकषष्टितन्त्रबौद्धानाम्। येषां दुर्विहितत्वात् भगवत्यनुरज्यते चेतः" पुनर्घातिकर्मक्षयान्नो बद्धो भयोपग्राहिककर्मसदभावान्नो मुक्तः / यदि वा // 1 // आचा०१ चू०२ अ०६ उ०। छद्मस्थ एवाभिधीयते कुशलोऽवाप्तज्ञानदर्शनचारित्रौ मिथ्यात्वद्वादकुसपडिया-स्त्री०(कुशप्रतिमा) मृतकशरीराऽप्रातौ तत्संस्कारार्थे शकषयोपशमसदूभावात् तदुदयवानिव न बद्धोऽद्यापि तत्सत्कर्मतासक्रियमाणे पुत्तलके, आ०चू०४०। आच०। कुसमट्टिया-स्त्री० द्भावान्नो मुक्त इत्यादि / आचा०१ श्रु०२ अ०६ उ० / “स पंचधा (कुशमृत्तिका)।दर्भः सह कुट्यमानायां मृत्तिकायाम, नि०चू०१८उ०। आयारकुसल संजमपवयणपण्णति संगहोवण्हे" अत्र कुशलशब्दः कुसमय-पुं०(कुसमय) कुत्सितः समयः कुसमयः / आचा०१ श्रु०५ पूर्वार्द्ध प्रत्येकं संबध्यते / व्य०३ उ०। (आचारकुशलशब्दस्य अ०१ उ०। कुशास्त्रे, प्रति०। कुसिद्धान्ते, स०। परतीर्थिकप्रवचनने, प्रवचनकुशलशब्दस्य प्रज्ञप्तिकुशलशब्दस्य संग्रहकुशलशब्दस्य नं०। कुत्सितः संमयः सिद्धान्तो यस्य सः। कुतीर्थिक, स०। उपग्रहकुशलश-ब्दस्य च व्याख्या संयमकुशलादिशब्देषु) गीतार्थे, कुसमयमयनासणय-न०(कुसमयमदनाशनक) कुत्सिताः समयाः आचा०१ श्रु०५ अ०४ उ० / दक्षे, विशे० / “जे यावि भुजति तहप्पगार परतीर्थिकप्रवचनानि तेषां मदोऽवलेपस्तस्य नाशनं, ततः स्वार्थिक सेवंति ते पावमजाणमाणा। मणं न एय कुसला करेंती, वाया वि एसा कप्रत्यये कुसमयमदनाशनकम्। जिनेन्द्रप्रवचने, कुसमयनाशनत्वं चास्य वुझ्याउ मिच्छा"।।३६|| कुशला निपुणा मांसाशित्वविपाकवेदिनकुसमयानां यथोक्तसर्वभावदेशकत्वायोगात् / “कुसमयमयनासणयं, स्तन्निवृत्तिगुणाभिज्ञाश्चन कुर्वन्ति। सूत्र०२ श्रु०६ अ०1 कुत्सितशलति जिणिंदवसवीरसासणयं।" नं०। इति कुशलः / शल, पल, पवृगतौ / कुत्सिताद्वा निर्गतः कुशलः। वृद्धे. कुसमयमोहमइमोहिय-त्रि०(कुसमयमोहमोहमतिमोहितकुस- पं० चू० / प्रधाने, “कुसलं पहाणं विसोहिकारणमिति वुत्तं भवति।" नि० मयमोघ(मौघ) मोहमतिमोहितकुसमयौघमोहमतिमोहित) कुत्सितः चू०१ उ० / पुण्ये, पञ्चा०६ विव० / कल्याणे, वाच० / सुखे, रा० समयः। सद्धान्तो येषां त कुसमयाः कुतीर्थिकाः, तेषां माहः पदार्थेष्वय- कुसलजोग-पुं०(कुशलयोग) प्रशस्तव्यापारे, पञ्चा०८ विव०। "तह थावबोधः कुसमयमोहः, तस्माद् यो मोहः श्रोतमनोमूढता, तेन किरियाभावाउ, सद्धामेत्तीउ कुसलजोगाउ" कुशलयोगत्वात्प्रशस्तमतिर्मोहिता मूढतां नीता, येषां ते कुसमयमोहमोहमतिमोहिताः, अथ मनोव्यापारत्वात्। पञ्चा०१३ विव०। वा कुसमयाः कुसिद्धान्तास्तेषामोघः सङ्गो, मकारस्तु प्राकृतत्वात् कुसलणर-पुं०(कुशलनर) विज्ञपुरुष, औ०। रा० / जी० / भ० / तस्माद्यो मोहो मूढता तेन मतिर्मोहिता येषां ते कुसमयोधमोहमति- ___ "कुसलणरच्छयसारहिसुसंपग्गहिए" कुशलनरच्छेक सारथिसु
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy