________________ कुलकोडी 568 - अभिधानराजेन्द्रः - भाग 3 कुलत्थेर तथा-कुलकोटीमध्ये एककुलस्य कियन्त पुरुषाः सन्ति, उत्तममध्य- विनीताश्च कुशलानुबन्धिभव्यतया बोधवन्तो ग्रन्थिभेदेन जितेन्द्रियामजघन्यभेदभाजश्च कियन्त इति प्रश्ने, उत्तरम्-अष्टाधिकशतपुरुषा श्चारित्रभावेन। द्वा०१६ द्वा०।। एककुलमध्ये भवन्तीति प्रसिद्धिरस्ति इति, पर म् उत्तममध्यमज- 1 कुलडास्त्री०(कुलटा)कुलातकुलान्तरमटति अट अच् शक०पररूपम्। घन्यभेदात्ते ज्ञाता न सन्ति, तथा एतस्य व्यक्ताक्षराणि शास्त्रे न | स्वैरिण्या वेश्यास्त्रियाम्, बृ०१ उगाया तु भिक्षार्थ कुलभटति सा कुलाटा दृष्टानीति।४६८ प्र०। सेन०प्र०३ उल्ला०। इति न शक० इतिभेदः / वाच०। कुलक्ख पुं० (कुलक्ष) अनार्यक्षेत्रभेदे, तद्वासिनि जने च। सूत्र०१ श्रु०५ कुलणंदिकर त्रि० (कुलनन्दिकर) कुलस्य नन्दिवृद्धिस्तत्करः / अ०१ उ०। कल्प०३ क्षण / कुलवृद्धिकरे, ज्ञा०१श्रु०१अ०। कुलसमृद्धिहेती, कुलक्खय पुं० (कुलक्षय) कुलनाशे, जी०३ प्रति०। भ०११ श०११ उ०। कुलराणसंघवज्झ त्रि० (कुलगणसङ्घबाह्य) कुलगणसङ्ग्रेभ्य आहेत कुलणाम(ण) न० (कुलनामन्) कुलमाश्रित्य क्रियमाणेनामस्थापने, अनु० / समुदायविशेषलक्षणेभ्यो बहिष्कृते, तत्र येषु कृत्येषु कुलगणतबाह्यः से किं तं कुलनाम ? कुलनामे उग्गे भोगे रायणे खत्तिए क्रियते तानि इक्खागे णाते कोरवे, सेत्तं कुलनामे।। गुरुं पडिसूरेज्जा, अन्नं वा गणहराइयं कहिं वि हीजिज्जा, "से किं तं कुलनामे" इत्यादि। यो यस्मिन्नुगादिकुले जातस्तस्य गच्छायार वा संघायारं वा वंदणपडिकमणमाइमंडली धम्म वा तदेवोगादिकुलनाम स्थाप्यमानं कुलस्थापनानामोच्यत इति अइक्कामेजा, अविहीए पव्वावेज वा, उवसग्गस्स वा उवट्ठावेज भावार्थः / अनु०। वासुत्तं वा अत्थंवा उभयं वापरूवेज्ज अविहीए सारेज वा वारिज कुलतंतु पुं० (कुलतंन्तु) ६त० / कुलसन्ताने, व्य०६ उ० 1 कुलस्य वा वाएज्ज वा विहीए वा सारणवारणचोयणं ण क रेज्जा तन्तुरिव / कुलावलम्बने, वाच०। उम्मग्गपट्ठियस्स वा, जहा विहीए जाव णं सयलज्जणसन्निजं कुलतिलग(य) त्रि०(कुलतिलक) कुलस्य भूषकत्वादविशेषके, भ०११ परिवाडीए ण मासेज्जा हियं भासं सपक्खगुणावहः एतेसुं सव्येसुं श०११ उ०। ज्ञा०। पत्तेगं कुलगणसंघबज्झो; कुलगणसंघवज्झीकयस्स णं कुलत्थ पुं० (कुलत्थ) कुलं भूलग्नं सत् तिष्ठति स्थाक-पृषो० / वाच० / अचंतयो खीरतवाणुट्ठाणं मिरयस्स विण गोयमा ! अणुप्पेही, धान्यभेदे, प्रव०१५६ द्वार प्रज्ञा० / जं० आचा० / कुलत्थाश्च तम्हा कुलगणसंघ-ज्झीकयस्स णं खणखणद्धघडिगं वा ण पलकतुल्याश्चिपिटा भवन्ति / जं०२ वक्षः / भ०। "कुलत्था चिट्टेयव्वं ति / महा०७ अ०। चवलगसरिसा चिप्पडिया भवंति' स्था०५ठा०३उ० / वाच० / वनकुलत्थे, स्त्री०टाप। कुलघर न०(कुलगृह)। पितृगृहे, औ०। तत्पर्यायादि उक्तम्कुलघररक्खिय त्रि० (कुलगृहरक्षित)पितृगृहपालिते, औ०। "कुलत्थिका कुलत्थश्च, कथ्यन्ते तद्गुणा अथ। कुलजसकर त्रि० (कुलयशष्कर) कुलस्य सर्वदिग्गामिख्यातिकरे कुलत्थः कटुकः पाके, कषायो रक्तपित्तकृत्॥ "एकदिग्गामिनी कीर्तिः, सर्वदिग्गामि वै यशः' इति वचनात्। कल्प०३ लघुर्विदाही वीर्योष्णः श्वासकासकफानिलान् ! क्षण। भ०।ज्ञा०। हन्ति हिकाश्मरीशुक्र-दाहानाहान् सपीनसान्।। कुलजुअ पु० (कुलयुत) कुलं पैतृकं, तथा च लोके व्यवहार इक्ष्वा स्वेदसंग्राहको भेदो, ज्वरकृमिहरः परः" / कुकुलजोऽयमित्यादि, तेन युतः / कुलीने, कुलयुतः सूरिः प्रतिपन्ना कुलत्थिकेति निर्देशात् स्त्रीत्वमपि / सा च उपचारात् तदुत्थाञ्जने, र्थनिर्वाहको भवति। द्वितीयगुणवत्त्वं तस्य / प्रव०६४ द्वार। वनकुलत्थायाम, स्त्री० // "कुलाली लोचनहिता चक्षुष्या कुम्भ कारिका / (कुलत्थिकेति) वनकुलत्थापरपर्याय उक्ते स्वार्थे कः / कुलजोगि(ण) पुं० (कुलयोगिन्) योगिकुलजाते योगिनि, तवार्थे कुलत्थे, सज्ञायां कन्। कुलत्थाञ्जनाकारप्रस्तरभेदे, वाच! तल्लक्षणं चेदम् कुलस्थ त्रि० कुले तिष्ठन्तीति कुलस्थाः। कुलीने, नि०३ वर्ग। ज्ञा० / ये योगिनां कुले जातास्तद्धर्मानुगताश्च ये। "कुलत्था ते भंते ! भक्खेया अभक्खेया ? सोमिला ! कुलत्था में कुलयोगिन उच्यन्ते, गोत्रवन्तोऽपि नापरे / / 21 / / भक्खेया वि अभक्खेया वि" भ०१८ श०१० उ०। (सोमिलादिशब्देषु (ये इति) योगिनां कुले जाता लब्धजन्मानः, तद्धर्मानुगताश्च वक्ष्यते) योगिधर्मानुसरणवन्तश्च ये प्रकृत्याऽन्येऽपि ते कुलयोगिन उच्यन्ते। | कुलत्थेर पु० (कुलस्थविर) पं० चू०। द्रव्यतो भावतश्च गोत्रवन्तोऽपि सामान्येन कर्मभूमि भव्या अपि नाऽपरे चरणकरणे समग्गो, जो जत्थ जदा कुलप्पहाणो तु / कुलयोगिन इति // 21 // सो होति कुलत्थेरो, कुलचरित्तवियारओ धीरो। सर्वत्राद्वेषिणश्चैते, गुरुदेवद्विजप्रियाः। पासत्थोसन्नकुसीलट्ठाणपरिरक्खितो दुपक्खे वि। दयालवो विनीताश्च, बोधवन्तो जितेन्द्रियाः॥२२।। सो होति कुलत्थेरो, कुलथेरगुणेहिँ उववेदो // 60 भा०। (सर्वति) एते च तथाविधाग्रहाभावेन सर्वत्राद्वेषिणः, तथा धर्मप्रभा- कुलगणसं पउत्तो पुण सो कुलत्थेरो होइ चरणकरणसमग्गों वायथास्वाचार गुर्वादिप्रियाः, तथा प्रकृत्या क्लिष्टपापाभावेन दयालवः समग्र उपपेत इत्यर्थः / अहवा-चरणकरणानां सामग्री यो