________________ कुलक (ग)र ५६७-अभिधानराजेन्द्रः - भाग 3 कुप्पिय सुप्पभे य सयंथभे / दत्ते, सुहुमे सुबंधू य, आगमिस्सेण होक्खई" ||1|| स्था०७ ठा०। आगमिष्यन्त्यामुत्सर्पिण्यामैरवतेजंबुद्दीवे णं दीवे आगमिस्साए उस्सप्पिणीए एरवए वासे दस कुलगरा भविस्संति / तं जहा-विमलवाहणे सीमंकरे सीमंधरे खेमंकरे खेमंधरे दसधणू दढधणू सयधणू पडिसुई सुमई ति। स०॥ कुलक(ग)रइत्थी स्त्री० (कुलकरस्त्री) कुलकरपत्नीषु, "चंदजस चंदकंता, सुरूप पडिरूव चक्खुकंता या सिरिकंता मरुदेवी, कुलकरइत्थीण णामई॥१॥ स्था०७ ठा०। कुलक(ग)रंगडियास्त्री०(कुलकरगण्डिका) कुलकरवक्तव्यतार्थाधिका रानुगतायां वाक्पद्धतौ, यत्र कुलकराणां विमलवाहनादीनां पूर्वजनमाभिधीयते / स०। कुलक(ग)रवंसपुं०(कुलकरवंश) कुलकराणां प्रवाहे अचये, तत्प्रतिपाद कत्वात् प्रवचने च। स०॥ कुलकहा स्त्री० (कुलकथा) स्त्रीणां कुलप्रशंसायाम, यथा "अहो चौलक्यपुत्रीणां, साहसं जगतोऽधिकम् / पत्युर्मुत्यौ विशन्त्यग्निं, याः प्रेमरहिता अपि // 1 // " प्रश्न०४ संब० द्वार। कुलकित्तिकर त्रि० (कुलकीर्तिकर) कुलख्याति (एकदिग्गामिप्रसिद्धि)करे, ज्ञा०१ श्रु०१ अ०। भ० / कल्प०। कुलके उ त्रि० (कुलके तु) के तुः चिह्न इत्यनान्तरम्, के तुरिव केतुरद्भुतत्वात्, कुलस्य केतुः कुलकेतुः। भ०११ श०११ उ०। ज्ञा० / कुलेऽत्यद्भुते, कल्प०३ क्षण। कुलकोडी स्त्री० (कुलकोटि (टी)) एकेन्द्रियादीनां जातिविशेषे, यथा द्वीन्द्रियाणां गोमये उत्पद्यमानानां कृम्याद्यनेकाकाराणि कुलानि / स्था०१० ठा०। इदानीं ""कुलकोडीणं संखा जीवाणं ति" पञ्चाशदधिक - शततमं द्वारमाह-- बारस सत्त य तिन्नि य, सत्त य कुलकोडिसयसहस्साई। नेया पुढविदगागणिवाऊणं चेव परिसंखा ||677 / / पृथिव्युदकाग्निवायूनामेव कुलान्या श्रेत्य परिसंख्यानं परिसंख्या यथाक्रमं ज्ञेया। तद्यथा-द्वादश कुलकोटिशतसहस्राणि लक्षाः पृथिवीकायिकानां, सप्त उदकजीवानां, त्रीण्यग्निकायिकानां, वायूनां पुनः सप्तैव कुलकोटिशतसहस्त्राणि। कुलकोडिसयसहस्सा, सत्तऽट्टय नव य अट्ठवीसं च / बेइंदिअतेइंदिअ-चतुरिंदियहरियकायाणं // 678|| अत्रापि यथासंख्येन योजनाद्वीन्द्रियाणां सप्त कुलकोटिशतसहस्त्राणि, अष्टौ त्रीन्द्रियाणाम्, नव चतुरिन्द्रियाणाम्, अष्टाविंशतिर्हरितकायिकानां समस्तवनस्पतिकायिकानाम् / अद्धत्तेरस बारस, दस दस नव चेव सयसहस्साई। जलयरपक्खिचउप्पय-उरभुयसप्पाण परिसंखा IIE7ell | अत्रापि यथाक्रमं पदघटना / जले चरन्ति पर्यटन्तीति जलचराः, मत्स्यमकरादयः, तेषामद्धत्रयोदशकुलकोटिशतसहस्त्राणि, सार्द्धद्वादश कुलकोटिर्लक्षा इत्यर्थः / पक्षिणां केकिकादीनां द्वादश, चतुष्पदाना गजगर्दभादीनां दश, उः परिसणां भुजङ्गादीनां दश, भुजपरिसणा गोधानकुलादीनां नव कुलकोटिलक्षाणि भवन्ति / छव्वीसा पणवीसा, सुरनेरइयाण सयसहस्साई। वारस य सयसहस्सा, कुलकोडीणं मणुस्साणं / 1840|| षड्विशतिर्देवानां,पञ्चविंशतिः नारकिणां, मनुष्याणां पुनदिश कुलकोटीनां शतसहस्त्राणि भवन्ति। अथ पूर्वोक्तानामेव कूलानां सर्वसंख्यामाहएगा कोडाकोडी, सत्ताणउई भवे सयसहस्सा। पन्नासं च सहस्सा, कुलकोडीणं मुणेयव्वा // 981 / / सर्वसंख्यया एका कुलकोटिकोटिः सप्तनवतिकुलकोटीनां शतसहस्त्राणि पञ्चाशच सहस्राः कुलकोटीनां ज्ञातव्याः / प्रव० 151 द्वार। चरिंदियाणं नव जाइकुलकोडिजोणिप्पमुहसथसहस्सा पण्णत्ता। भुयगपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं नव जाइकुलकोडिजोणिपमुहसयसहस्सा पण्णत्ता।। "नव जाईत्यादि / चतुरिन्द्रियाणां जातौ यानि कुलकोटीना योनिप्रमुखानां योनिद्वाराणां शतसहस्राणि तानितथा भुजैर्गच्छन्तीति भुजगा गोधादय इति। स्था०६ ठा०। चउप्पयथलयरपंचिदियतिरिक्खजोणियाणं दस जाइकुलकोडिजोणीपमुहसमसहस्सा पण्णत्ता / उरपरिसप्पथलयरपंचिंदियतिरिक्खजोणियाणं दश जाइकुलको डिजोणिप्पमुहसयसहस्सा पण्णत्ता / / / "चउप्पए'' इत्यादि। चत्वारि पदानि पादा येषां ते चतुष्पदाः, ते च ते स्थले चरन्तीति स्थलचराश्चेति चतुष्पदस्थलचराः, ते च ते पञ्चेन्द्रियाश्चेति विग्रहः। पुनस्तिर्यग्योनिकाश्चेति कर्मधारयः, तेषां दशेति दशैव, जातौ पञ्चेन्द्रियजातो, यानि कुलकोटीनां जातिविशेषलक्षणानां योनिप्रमुखानि उत्पत्तिस्थानद्वारकाणि शतसह-स्त्राणि लक्षाणि तानि तथा प्रज्ञप्तानि सर्वविदा / तत्र योनिर्यथागोमयो द्वीन्द्रियाणामुत्पत्तिस्थानमङ्गलानि तत्रैकत्रापि द्वीन्द्रियाणां कृम्याद्यनेकाकाराणि प्रतीतानि / तथा उरसा वक्षसा परिसर्पन्ति संचरन्तीत्युरः परिसस्तेि च ते स्थलचराश्चेत्यादि / स्था०१० ठा० / आचाराङ्गप्रथमाध्ययनषधेद्देशकवृत्तौ-"कुलकोडिसयमहस्सा, बत्तीसमयट्ठनव य पणवीसा / एगिदिबितेइंदियचउरिदिअ हरिअकायाणं" ||1|| अत्र गाथायां पृथिव्यादिचतुण्णर्णा कुलकोटिलक्षा द्वात्रिंशद्वनस्पतिकायानां पञ्चविंशतिकुलकोटिलक्षाः / संग्रहण्यां तु-"एगिदिएसु पंचसु, वारसगतिसत्तअट्ठवीसा य" इति / अत्र चतुण्णा पृथिव्यादीनां द्वादशसप्तत्रिसप्तमीलने एकोनत्रिंशत्कुलकोटिलक्षा भवन्ति / आचाराङ्गवृत्ती तु पृथिव्यादीनां पृथक् 2 कति कुलकोटिलक्षा इति सम्यक् प्रसाध्यमिति प्रश्ने, उत्तरंतु आचाराङ्गोक्तपृथिव्यादीनां चतुर्णा द्वात्रिंशतकुलकोटिलक्षेषु प्रत्येक व्यक्तिर्नोपलभ्यत इति / प्र०१६ / सेन० प्र०२ उल्ला० /