________________ कुलत्थेर 566 - अभिधानराजेन्द्रः - भाग 3 कुलवंस यदा यस्मिन् कुले प्रधानः, एवंगुणसमत्वागतः स भवान् कुलस्थविरो योषिति, "बूते ब्रूतां व्रजकुलवधूः क्वापि साध्वी ममागे।" कुलयोषिभवति, कुलाचारविहिन्नू पासत्थाइठाणपरिक्खआ अप्पणं च परं च दाक्ष्योऽप्यत्र। "असंस्कृतप्रमीतानां त्यागिनांकुलयोषिताम्' वाच०। परिरक्खइ सो कुलथेरो भवइ। कुलथेरो गुणेहिं उववेओ'। इत्तुलक्षणे आव०५ अग स्थविरभेदे, पं०चू० कुलबहूणाय न० (कुलवधूज्ञात) कुलाङ्गनोदाहरणे, पञ्चा०११ विव०। कुलदिणयर पुं० (कुलदिनकर) कुले दिनकर इव प्रकाशकत्वात् यः सः। कुलमंडणपुं० (कुलमण्डन) स्वनामख्याते आचार्य, स च वि० सं०१४०६ कुलप्रकाशके, कल्प०३ क्षण। मिते जातः सं०१४१७ मिते देवसुन्दरसूरिपार्थे प्रव्रजितः सं०१४४२ कुलदीव पुं० (कुलदीप) कुले दीप इव दीपः प्रकाशकत्वात् / भ०११ मिते सूरिपदे स्थापितः, सिद्धान्तालोकोद्धारविचारसग्रहनामानौ ग्रन्थी श०११ उ० / कुलप्रकाशके, मङ्गलकारके च / कल्प०३ क्षण। ज्ञा०। रचयित्वा सं०१४४५ मिते देवलोकं गतः। जै०६०। कुलदेवया स्त्री० (कुलदेवता) कुले पूज्या देवता / कुलक्रमेणोपा- कुलमय पुं० (कुलमद) कुलजत्वाभिमाने, "दसहिं ठाणेहिं अहमंतीति स्यदेवतायाम्, वाच०। "तत्थंतरस्स कुलदेवया मा अकिज्जुमायरओ __यंभेजा। तं जहा-जाइमएण वा कुलमएण वा। स्था०१० ठा० / स०। वाहेमित्ति" आ०म० द्वि० स्वगृहे कुलदेवताऽभिनिवेशात्। स्था०४ कुलमसी स्त्री० (कुलमषी) कुलमालिन्यहेतौ, प्रश्न०३ आश्र० द्वार। ठा०३ उ०। कुलमहत्तरिया स्त्री० (कुलमहत्तरिका) कुले प्रतिष्ठितायां वृद्धस्त्रियाम्, कुलधम्म पुं० (कुलधर्म) उग्रादिकुलाचारे, कुलं चान्द्रादिकमार्हतानां | अवतीर्य वरं स्वयमेवाभरणान्युन्मुञ्चति वीरजिनः तानि कुलमहत्तरिका गच्छसमूहात्मकं तस्य धर्मः। गच्छसामाचार्याम्, स्था०१० ठा०। छिन्नमुक्ताफलप्रकाशान्यश्रूणि विनिर्मुञ्चन्ती हंसलक्षणेन पटशाटकेन कुलपत्त न० (कुलप्राप्त) सचित्तनिमित्तोऽचित्तनिमित्तो वा यो व्यवहारः प्रतीच्छति। आ० म० द्वि०। कुले क्षिप्तो यथेदं सचित्तादिकं विवादास्पदीभूतं कुलेन छेत्तव्यमिति कुलय पुं० (कुलज) प्रशस्यकुलजाते, अनिघ्नकुलजाते, पञ्चा०१ विव० / तत्कुलप्राप्तम्। सचित्तादिके विवादास्पदीभूते व्यवहारेण छेद्यतया कुलं _ विशिष्टकुलोत्पन्ने, स ह्यङ्गीकृतभारपारगमनं प्रति समर्थो भवतीति तस्य प्राप्ते, व्य०३ उ०। जिनभवनकरणेऽधिकारित्वम् / दर्श०। कुलपय्वय पुं० (कुलपर्वत) कुले पर्वत इव कुलपर्वतः अनभिभवनीयः, *कुलय न०। गण्डूषे, ध०२ अधि०। स्थिराश्रयसाधात्। भ०११ श०११उ०। ज्ञा०।कुले अपराभवनीये कुलरोग पुं० (कुलरोग) कुलव्यापके रोगे, जं०२ वक्ष०) स्थिरे, कुलस्याधारे, कल्प०३ क्षण / क्षेत्रमर्मादाकादित्वेन कुलकल्पेषु पर्वतेषु, कुलानि हि लोकानां मर्यादानिबन्धनानि भवन्तीतीह तैरुपमा कुलल पुं० (कुलल) गृद्धे, उत्त०१४ अ० शकुनौ, उत्त०१४ अ०। जलाश्रये आभिषजीविनि पक्षिविशेषे, सूत्र०१ श्रू०११ अ० / माजरि, "जहा कुकुडपोयस्स णिचं कुललओ भयं"कुललतो मार्जारात्। दश०४ अ०। समयक्खेत्ते एगूणचत्तालीसं कुलपव्वया पण्णत्ता। तं जहातीसं वासहरा पंच मंदरा चत्तारि उसुकरा। कुलव पुं० [ (कुड(ल)प] मगघदेशप्रसिद्ध धान्यमानविशेषे,रा। "चउसेइयाओ" ओघ०। चतस्रः सेतिकाः कुडवः। अनु०। "पत्थेणव तत्र वर्षधरास्त्रिंशद, जम्बूद्वीपधातकीखण्डपुष्करार्द्धपूर्वापरार्द्धषु च कुलएण व, जह कोइ मिणेज सव्वधन्नाई", दश०४ अ० / “तिणि व प्रत्येकं हिमवदादीनां षण्णां भावात् ! मन्दराः पञ्चेषुकारा धातकी पलाणि कुलवो, करिसद्धं चेव होइ बोधव्यो। चत्तारिचेव कुलवा, पत्थो खण्डपुष्करार्द्धयोः पूर्वेतरविभागकारिणश्चत्वारः, एवमेव एकोनचत्वा पुण मागहो होइ।।" इह कुलवो मागधदेशप्रसिद्धो यदा धरिमप्रमाणेन रिंशदिति। स०४० सम०। मातुमिष्यते तदा स त्रीणि पलानि, एकस्य च कर्षस्य पलचतुर्भागरूपकुलपायव पुं० (कुलपादप) छायाकरत्वात आश्रयत्वाच्च कुलस्य पादप स्या बोद्वव्यः। ज्यो०२ पाहु०। इव वृक्ष इव कुलपादपः। कल्प०३ क्षण। कुलस्याश्रयणीयच्छाये, ज्ञा०१ 1 | कुलवइ पुं० (कुलपति) "मुनीनां दशसाहस्रं, योऽन्नदानादिपोषणात्। श्रु०१ अ०। भ०। अध्यापयति विप्रर्षिरसौ कुलपतिः स्मृतः // इति पुराणोक्तलक्षणे कुलपुत्त पुं० (कुलपुत्र) कुलरक्षकः पुत्रः / वंशधरे, पुत्रे, ततः कर्मणि च मुनिभेदे, याच०। "स चातिकोपनत्वेन, ख्यातोऽभूचाण्डकौशिकः / मनोज्ञा० वुञ् कौलपुत्रकः / तद्भावे, तत्कर्मणि च / न० / वाच०। उत्त०१ मृते कुलपतौ तत्र, सोऽभूत्कुलपतिस्ततः॥'आ० काआ०चूला वंशश्रेष्ठे अ०। आव०। (एकस्य कुलपुत्रस्य भ्रातृधनमोचने क्रोधाऽसत्यताकरणे च / कुलनायकादयोऽप्यत्र / वाच०। उदाहरणं कोह शब्दे वक्ष्यते) कुलवंसपुं० (कुलवंश) क०स०। कुलरूपे वंशे, भ०११ 2010 उ०। कुलप्पसूअत्रि० (कुलप्रसूत) कुले सत्कुले प्रसूतः।सत्कुले जाते, वाच०। *कुलवंश्य कुललक्षणे वंश्ये, "आसत्तकामाउं कुलवंसाउ य कामं भोत्तु "तरिअव्वा व पइन्निअ, मरिअव्वं वा समरे समत्थेणं / असरिसजण परिभाएतुं तआ ण होहि" / भ०६ श०३३ उ०। कुलवंश्यात् कुललक्षउल्लावा, न हु सहिअव्वा कुले पसूएणं "||आव०४ अ०। णवंशे भवः कुलवंश्यस्तस्मात्सप्तमं पुरुषं यावदित्यर्थः / भ०६ श०३३ कुलबहु स्त्री० (कुलवधू) कुले गृहे एव स्थिता वधूः / गृहमात्रस्थितायां उ०। ज्ञा०। कृता।