SearchBrowseAboutContactDonate
Page Preview
Page 616
Loading...
Download File
Download File
Page Text
________________ कुरुविंद 592- अभिधानराजेन्द्रः - भाग 3 कुलक(ग)र मुस्तायाम, माषे, वाच० / तृणविशेषे, औ०। प्रश्न०। प्रज्ञा० / तं०। / त्वया कुलान्याख्यातानीति वदेत ? एवमुक्ते भगवानाह 'तत्थ' आचा० / कुटिलकाभिधाने रोगविशेषे, ओघा काचलवणे, इत्यादि / इह न केवलं भगवता कुलान्येवाख्यातानि, किं तूपकुलानि, माणिक्यरत्ने, न० / कुरुविल्वरत्ने, कुल्माषे, व्रीहिभेदे, दर्पणे, हिङ्गुले कुलोपकुलानिच, ततो निर्धारणार्थप्रतिपत्यर्थम्। तत्रेति भगवान् ब्रूतेचावाच०। तत्र तेषां कुलादीनां मध्ये खल्विमानि द्वादश कुलानि / सूत्रे पुंस्त्वकुरूव न० (कुरुप) कुत्सितं यथा भवत्येवं रूपयति विमोहयति निर्देशः प्राकृतत्वात्। इमे इति प्रतिपदमभिसंबध्यते। इमानि वक्षयमाणयत्तत्कुरूपम् / भाण्डादिकर्मणि मायाविशेषे, भ०१२ श०५ उ० / स्वरूपाणि द्वादश उपकुलनि, इमानि वक्षयमाणस्वरूपाणि चत्वारि तदात्मके मोहनीयकर्मणि, स०५२ सम०। कुत्सितवणे, त्रि०। प्रश्न०४ कुलोपकुलानि प्रज्ञप्तानि। अथ किं कुलादीनां लक्षणमुच्यते इह यैर्नक्षत्रैः प्रायः सदा मासानां परिसमाप्तय उपजायन्ते, माससदृशनामानि आश्र० द्वार। नक्षत्राणि, तानि कुलानीति प्रसिद्धानि। तद्यथा श्राविष्ठो मासः, प्रायः कुल न० (कुल) कुल कः। कुङ् शब्दे कर्मणि वा लक् / कुं भूमि लातिला श्रविष्ठया धनिष्ठाऽपरपर्यायया परिसमाप्तिमुपैति / भाद्रपद उत्तरभद्रपदया, कः। कौ भूमौ लीयते अन्येभ्योऽपि पा० ड० यथायथं व्युत्पत्तिः। जनपदे, अश्वयुक् अश्विन्या इति / धनिष्ठादीनि प्रायो मासपरिस-मापकानि देशे, मध्यमहलद्वयेन यावती भूमिः कृष्यते तावत्यां भूमौ, वाच० / माससदृशनामानि कुलानि, तेषामेव कुलानामधस्तनानियानि नक्षत्राणि वंशस्यावान्तरभेदे, ज्ञा०१ श्रु०१६ अ० / पैतृके पक्षे, नि० / तं० रा०। श्रवणादीनि तानि उपकुलानि तानि उपकुलानि, कुलानां समीपमुपकुलं, औ० / ग० / प्रश्न० / "कुलं, पेइयं माइया जाई।" उत्त०३ अ० / तत्र वर्तन्ते यानि नक्षत्राणि तान्युपचारादुपकुलानि / यानि च स्था० / ज्ञा० / गुणवत्पितृकत्वे, स्था०४ ठा०२ उ० / इक्ष्वाक्कादौ, कुलानामुपकुलानां चाधस्तनानि तानि कुलोपकुलानि अभिजिदादीनि आचा०१ श्रु०१ अ०१ उ०। सूत्र०। राष्ट्रकूटादौ, सूत्र०१ श्रु०१ अ० उ०। चत्वारि नक्षत्राणि / उक्तं वपितृपितामहादिपूर्वपुरुषवंशे ध०१ अधि० / प्रतिनियतपुरुषजन्यत्वे, ''मासाणं परिणामा, हुंति कुला उपकुला उ हिटिमगा। सम्म०१ काण्ड। स्वगोत्रे, स्था०४ ठा०१ उ०। नागेन्द्रादौ, बृ०१ उ०। हुति पुण कुलोवकुला, अभिइसयभद्दअणुराहा''।।१।। विद्याधरादौ, आव०२ अ०। चान्द्रादिके साधुसमुदायविशेषे स्था०५ अत्र (मासाणं परिणामा इति) प्रायो मासानां परिसमापकानि। कचित्ठा०१ उ० / प्रश्न० / प्रति० / स्था० / बहूनां गच्छानामेकजातीयानां "भासाण सरिसनामा" इति पाठः / तत्र मासानां सदृशनामानीति समूहे, ध०३ अधि० / एकाचार्यसन्ततौ, कल्प०८ क्षण। स्था०। पं० व्याख्येयम्। (सय त्ति) शतभिषक् / शेषं सुगमम्। व०। "एत्थकुलं विण्णेयं, एगायरियस्स संतई जाओ। तिएह कुलाणमिहो संप्रति यानि द्वादश कुलानि, यानि च द्वादश उपकुलानि, यानि च पुण, सावेक्खाणं गणे होइ / / " भ०५श०८उ० / गृहस्थानाम(सूत्र०१ चत्वारि कुलोपकुलानि तानि क्रमेण कथयति(वारस कुला तं जहा) श्रु०४ अ०१ उ०) गृहे, कल्प०६ क्षणा आचा० / सूत्र० / क्षत्रियादिगृहे, इत्यादिसुगमम्। सू० प्र०१० पाहु०। चं०प्र०। जं०। सूत्र०२ श्रु०६ उ०। (ततो भगवान् ! श्री ऋषभः राज्ये हस्त्यश्वगवादिसंग्रहपुरस्सरमुग्रभोगराजन्यक्षत्रियलक्षणानि चत्वारि कुलानि कुलंप पुं० (कुलम्प) आनार्यक्षेत्रभेदे, तद्वासिनि जने च। सूत्र०२ व्यवस्थपिवान् इति 'उसभ' शब्दे द्वि० भा०११२४ पृष्ठे दर्शितम्) कल्प० श्रु०२ अ०। कुटुम्बे, आचा०२ श्रु०२ अ०१ उ० / स्था० / कल्प० / वृन्दे, कुलक(ग)रपुं० (कुलकर) कुल करणशीलाः कुलकराः। कुलकरणशीलेषु गजकुलवानरकुलानि। प्रश्न०३ आश्र० द्वार। सान्निध्ये, गुरुकुलं, कुलं विशिष्टबुद्धिषु लोकव्यवस्थाकारिषु पुरुष विशेषेषु, स्था०१० ठा०। सान्निध्यं, गुरोः कुलं गुरुसान्निध्यम्। आचा०१ श्रु०५ अ०१ उ० / कुले इदानीं यस्मिन् काले क्षेत्रे च कुलकराणां प्रभवस्तभवः यत् कुल्यः। खे कुलीनः / टकञ् कौलेयकः / कुलोद्भवे, त्रि० / दुपदर्शनायाहवाच०। कुलसंज्ञितेषु नक्षत्रेषु, सू०प्र०। उस्सप्पिणी इमीसे, तइयाए समाएँ पच्छिमे भागे। तानि च पलिओवमट्ठभागे, सेसम्मिय कुलगरुप्पत्ती।। ता कहं ते कुला आहिता ति वदेज्जा ? तत्थ खलु इमे बारस अद्धभरहमज्झल्लतिभागे गंगसिंधुमज्झम्मि। कुला, बारस उवकुला, चत्तारि कुलावकुलाए। बारस कुला। तं एत्थ बहुमज्झदेसे, उप्पन्ना कुलगरा सत्त।। जहा-धणिट्ठाकुलं उत्तरा भद्दवयसाकुलं असिणीकुलं अस्यामवसर्पिण्यां वर्तमानायां या तृतीया समा सुषमदुःषमाभिधाना, कत्तियाकुलं संठाणाकुलं पुस्सेकुलं महाकुलं उत्तराफग्गु तस्या यः पश्चिमो भागस्तस्मिन् / कियन्मात्रे इत्याह पल्योपमाष्टभागे नीकुलं चित्ताकुलं विसाहाकुलं मूलो कुलं उत्तरा साढाकुलं / पल्योपमाष्टभागप्रमाणे शेषे तिष्ठति सति, कुलकरोत्पत्तिभूदिति वारस उवकुला। तं जहा-सवणो उवकुलं पुव्वभवया उवकुलं वाक्यशेषः। कुत्रेत्यत आह-अर्द्धभरतमध्यमत्रिभागे, किं विशिष्टे इत्याहरेवति उवकुलं भरणी उवकुलं पुणव्वसू उवकुले अस्सेसा गङ्गासिन्धुमध्येऽत्र एतस्मिन्नर्द्धभरतमध्यमत्रिभागे बहुमध्येदेशे, न तु उवकुलं पुव्वाफग्गुणी उवकुलं हत्थो उवकुलं साति उवकुलं पर्यन्तेषु, उत्पन्नाः कुलकराः सप्त / इहार्द्धभरतं विद्याधरालयवैताढ्यजेट्ठा उवकुलं पुव्वासाढा उकुलं / चत्तारि कुलोवकुलं / तं जहा पर्वतादारतः परिग्राह्य, नतुपरतः व्याख्यानात्। अभिई कुलोवकुलं सतभिसया कुलोवकुलं अद्दा कुलोवकुलं संप्रति कुलकरवक्तव्यताभिधायिकां द्वारगाथां प्रतिपादयतिअणुराधा कुलोवकुलं। पुय्वभवजम्मनामप्पमाणसंघयणमेव संठाणं। "ता कहं ते' इत्यादि।ता इति पूर्ववत्। कथं केन प्रकारेण, भगवन्! वन्नित्थियऽऽउ भागा, भवणोवातो य नीई य॥
SR No.016145
Book TitleAbhidhan Rajendra Kosh Part 03
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1388
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy