________________ कुरा 560- अभिधानराजेन्द्रः - भाग 3 कुरुचंद चेव। आयामो दैर्ध्य, विष्कम्भो विस्तारः, उचत्वमुच्छ्रयः, उद्वेधो भुवि प्रवेशः, | जिनपूर्वजेषु च। स्था०६ठा०। संस्थानमाकारः, परिणाहः परिधिरिति। कुरुकुया स्त्री० (कुरुकुचा) बहुना जलेन पादप्रक्षालनादौ, ओघ० / तत्र अनयोः प्रमाणम् - आचा०। नि० चू० "रयणमया पुष्फफला, विक्खभो अट्ट अट्ठ उच्चत्तं / कुरुक्खेत्तन० (कुरुक्षेत्र)। कुरुणा चन्द्रवंश्यनृपभेदेन कृष्ट क्षेत्रं, कुरुदेशाजोयणम व्वेहो,खंधो दोजोयणुव्विद्धो / / 1 / / न्तर्गतं वा क्षेत्रम्। शाक० मध्यपदलोपः। दो कोसा विच्छिन्नो, विडिया छज्जोयणाणि जंबूए। "प्रजापतेरुत्तरवेदिरुच्यते, चाउद्दिसिं पिसाला, पुव्विल्ले तत्थ सालम्मि॥२॥ सनातनी रामसमन्तपञ्चकम्। भवणं कोसपमाणं, सयणिज्जंतत्थ णाढियसुरस्स। समीजिरे तत्र पुरा दिवौकसो. तिसु पासाया सालेसु तेषु सीहासणा रम्मा" ||3|| वरेण सत्रेण महावरप्रदाः / / 1 / / शाल्मल्यामप्येवमेवेति, कूटाकारा शिखराकारा शाल्मली कूटशाल्म- पुरा च राजर्षिवरेण धीमता. लीति संज्ञा, सुष्टुदर्शनमस्या इति सुदर्शनतीयमपि संज्ञेति। (तस्थित्ति) बहूनि वर्षाण्यमितेन तेजसा। तयोर्महादुमयोर्महत्यादि। महती ऋद्धिरावासपरिवाररत्नादिका ययोस्ती प्रकृष्टमेतत् कुरुणा महात्मना, महर्धिकौ / यावद्ग्रहणात् "महज्जु इया महाणुभागा महासया महाबला ततः कुरुक्षेत्रमितीह पप्रथे"॥२वाच०। महासोक्खेति"।तत्रद्युतिःशरीराभरणदीप्तिः, अनुभागोऽचिन्त्या शक्तिः लोकोत्तररीत्या ऋषभदेवस्य पुत्रः कुरुः, तस्य क्षेत्रम् / हस्तिनापुरे, वैक्रियकरणादिकाः, यशः ख्याति / , बलं सामर्थ्य शरीरस्य, ती०१६ कल्प। सौख्यमानन्दात्मकम् “महसेक्खा" इति क्वचित् पाठः। महेसौ महेश्वरा "शतपुत्र्यामभून्नाभिसूनोः सूनुः कुरुर्नृपः। वित्याख्या ययोस्तो, महेशाख्याविति पल्योपमं यावत् स्थितिरा कुरुक्षेत्रमितिख्यातं, राष्ट्रमेतत्तदाख्यया / / युर्ययोस्तौ, तथा गरुडः सुपर्णकुमारजातीयः वेणुदेवो नाम्ना, 'अणाढिओ कुरोः पुत्रोऽभवद्धस्ती, तदुपज्ञमिदं पुरम्। त्ति' नाम्ना / स्था०२ ठा०३उ०। हस्तिनापुरमित्याहुरनेकाश्चर्य्यसेवधिम् // ती०४६ कल्प। जंबू ! दोसु कुरासु मणुया सया सुसमसुसमिड्डिं पत्ता कुरुचंद पुं० (कुरुचन्द्र) काञ्चनपुराधीश्वरे स्वनामख्याते नृपभेदे, ध० पचणुब्भवमाणा विहरंति। तं जहा-देवकुराए चेव, उत्तरकुराए २०।तत्कथा त्वेवम् "गयवज्जियं पि सगयं, केण वि अहयं विसव्वया सुहयं। (जंबू इत्यादि) सदा सर्वदा (सुसमसुसम त्ति) प्रथमाऽऽरकानुभागः पुरमस्थि कंचणपुरं, कुरुचंदो तत्थ नरचंदो।।१।। सुषमसुषमा, तस्याः सम्बन्धिनी या सासुषमेव, तामुत्तमर्द्धि प्रधानवि- तस्सासि जिणोइयस-ततत्तवरतुरगगमणदुल्ललिओ। भूतिमुच्चैस्त्वायुःवृक्षदत्तभोगोप भोगोदिकां प्राप्ताः प्रत्यनुभवन्तो मिहिरु व्व तिमिरभरपसर-रोहगो रोहगो मंती / / 2 / / वेदयन्तो,न सत्तामात्रेणेत्यर्थः। अथवा सुषमसुषमां कालविशेष प्राप्ता गडरिगपवाह मुत्तु-मुत्तमं सो नरुत्तमो धम्म। अधिगता उत्तमामृद्धिं प्रत्यनुभवन्तो विहरन्ति आसते इति / सम्मं जिन्नासमाणो, कया वि मंति भणइ एवं // 3 // अभिधीयते च मह कहसु सचिवपुंगव ! को धम्मो उत्तमु त्ति सो आह। "दोसु वि कूरा मणुया, तिपल्लपरमाउणो तिको सुचा। हेलाहीलियसुरनर-गणाण करणाण जत्थ जओ।।४।। पिट्टकरंडसयाई, दो छप्पन्नाइँ मणुयाणं / / 1 / / कह नजइत्ति रन्ना, वुत्ते मंती भणेइ वयणेणं। सुसमसुसमाणुभावं, अणुभवमाणेण वञ्चगोवणया। उग्गारेणं नजइ, भुत्तमदिट्ट पिजह इत्थ।।५।। अउणा पन्नदिणाई, अट्ठमभत्तस्स आहारो" ||2|| इय सोउं भणइ निवो, जइएवं तो तुमं महामंति!! देवकुरवो दक्षिणाः, उत्तरकुरव उत्तरास्तेष्विति। स्था०२ ठा०३ उ०। सव्वे दंसणिणो वा-हरित्तुं धम्मं वियारेसु॥६॥ दश कुरवः होउत्ति एवं भणिऊण मंती, सकंडलं वा वयणं नवत्ति। समयखित्तेणं दस कुराओ पण्णत्ता। तं जहा-पंच देवकुराओ, एवं समस्साइपयं लिहेतु, ओलंबिऊणं च भणेइ एवं / / 7 / / पंच उत्तरकुराओ।तत्थणं दस महइमहालया महादुमा पण्णत्ता। जो सह इमिणा पाएण संगयत्थेण पूरियसमस्सं / तंजहा-जंबू सुदंसणे धायइरुक्खे महाधायइरुक्खे पउमरुक्खे रंजेइ पुहइनाहं, तस्सेव इमो हवइ भत्तो॥८॥ महापउमरुक्खे पंच कूडसामलीओ / तत्थ णं दस देवा इय सोऊणं अहमह-मिगाइसव्वे वि तत्थ दसणिणो। तं गहिऊणं पायं, रइउं वित्तं ससत्तीएil महिड्डिया जाव परिवसंति। तं जहा-अणाढिए जंबूदीवाहिवई पत्ता निवअत्थाणे, आसीवायं भणे वि उवविट्ठा। सुदंसणे पियदंसणे पॉडरीए महापोंडरीए पंच गरुला वेणुदेवा। तो रन्नोऽणुनाए, पढई एवं सुगयसीसो।।१०।। स्था०१०ठा०1 मालाविहारम्मि मइज दिवा, उवासिया कंचणभूसियंगी। कुराइ(ण) पुं० (कुराजन्) कुत्सिते राज्ञि, प्रत्यन्तनृपे च / नि० चू०६ वक्खित्तचित्तेण मए न नायं, सकुंडलं वा क्यणं न व त्ति / / 11 / / उ०। ब०व० आचा०॥ अन्यः प्रोवाचकुरु-पुं०-(कुरु)। आर्यजनपदभेदे, यत्र हस्तिनापुर नगरम् / ज्ञा०१ भिक्खाभमंतेण मइऽज दिटुं, पमदामुहं कमलविसालनेत्तं / श्रु०८ अ०। सूत्र० आ० म०। प्रज्ञा० स्था०। “आकरः सर्ववस्तूनां, वक्खित्तचित्तेण मएन नायं, सकुंडलं वा वयणं नव त्ति // 12 // देशोऽस्ति कुरुनामकः। समुद्र इव रत्नानां, गुणानामिव सज्जनः" ||1|| अपरः प्रणिजगादआ०क०। स्वनामके ऋषभदेवपुत्रे, कल्प०७ क्षण / महावीरशान्ति- फलोदएण म्हि गिहं पविट्ठो, तत्थाऽऽसणत्था पमया मि दिट्ठा।