________________ कुमुआगर 586 - अभिधानराजेन्द्रः - भाग 3 कुरा कुमुआ(या)गर पुं० (कुमुदाकर) ६त०। कुमदखण्डे, प्रश्न०४ आश्र० द्वार। कुमुदस्थाने हृदादौ, वाच०। कुमुदगन० (कुमुदक) तृणभेदे, सूत्र०२ श्रु०२ अ०। कुम्म-पुं०,स्त्री. (कूर्म) कुत्सितः कौ वा ऊर्मिर्वेगो यस्य पृषो०। कच्छपे, वाच०। सूत्र०। स्था०। ज्ञा० दश०। भ० / श्रीनमिजिनस्य कूर्मश्चिह्निम् / प्रव०२६ द्वार। पञ्चेन्द्रियगुप्तगुप्तिप्रदर्शनाय कूर्मोदाहरणम्। ज्ञा०१ श्रु०४ अ०।तत्प्रतिपादके ज्ञाताधर्मकथायाः प्रथमश्रुतस्कन्धस्यचतुर्थेऽध्ययने, स०१८ सम० / प्रश्न०। आव०। आ०चू। देहस्थेवायुभेदे, वाच०। कुम्मग्गाम पुं० (कूर्मग्राम) स्वनामख्याते ग्रामभेदे, यत्र वैश्यायनतापसस्याऽऽतापनां कुर्वतो यूकाशय्यातरस्त्वमिति गोशालेन हसितस्य कुद्धस्य तेजोलेश्या गोशालं दहन्ती श्रीवीरजिनेन्द्रेण शीतलेश्यया निवारिता। कल्प०६ क्षण। आ०क० / "तएणं अहं गोयमा ! अण्णया कयाइंगोसालेणं मंखलिपुत्तेणं सद्धिं कुम्मग्गामाओ नयराओ सिद्धथगामं नयरं सपट्टिए"। भ०१५श०१3०। कुम्मणाडीस्त्री० (कूर्मनाडी) कण्ठकूपस्याधस्ताद्वर्तमानायां नाड्याम्, "कूर्मनाड्यामचापलम्' / कूर्मनाड्यां कण्ठकूपस्याधस्ताद् वर्तमानायाम् संयमादचापलं भवति, मनःस्थैर्यसिद्धेः। तदुक्तं 'कूर्मनाड्यां स्थैर्य्यम्"। द्वा०२६ द्वा०। कुम्मपडिपुण्णचलण त्रि० (कूर्मप्रतिपूर्णचरण) कूर्मवत् कूर्माकाराः प्रतिपूर्णाश्चरणा यस्य तत्तथा / कच्छपाकृतिपूर्णपादे, उपा० / "कुम्मपडिपुण्णचलणा वीसइ नखं'' उपा०२ अ०। कुम्मावलिया स्त्री० (कूर्मावलिका) कच्छपपङ्को, भ०८ श०३ उ०। कुम्मास पुं० (कुल्माष) कोलति कुल विप् / कुलमाषेऽस्मिन् 7 व०। "अर्द्धस्विन्नाश्च गोधूनाः, अन्ये च चणकादयः। कुल्माषा इति कथ्यन्ते" इत्युक्तेषु अर्द्धस्विन्नगोधूमादिषु, कुत्सिता माषाः पृषो०। कुत्सितमाषे, वाच० उडदे, राजभाषे बृ०१ उ०। उत्त० / पक्के माथे, पिं० / कुल्माषाः सिद्धमाषाः यवमाषा इति केचित्। दश०५ अ०१ उ०। "एगाए सणाहाए कुम्मासपिंडियाए।" कुल्माषा अर्द्धस्विन्ना मुद्गादयः, माषा इत्यन्ये। भ०१५ श०१ उ० / आ०क० / आ०म० / (कुल्माषविषयकोऽभिग्रहो वीरजिनेन्द्रस्य 'वीर' शब्दे वक्ष्यते) सूर्य्यस्य पारिपार्श्वकभेदे, शूकधान्ये, यवादौ च / काञ्जिके, मसीपरिणामे च / न० / माषादिमिश्रार्द्धभ्रष्टभक्ते, रोगभेदे, वनकुलत्थे, वाच०। कुम्मीपुत्त पुं० (कुर्मीपुत्र) कूाः कच्छप्याः स्वनामख्यातायाः कस्याश्चिद् योषितो या पुत्रे, स च द्विहस्तप्रमाणोऽमुल्यष्टकाधिकरत्निप्रमाणजघन्यावगाहनया सिद्धः / औला "ते पुण होज विहत्था, कुम्मीपुत्तादओ जहन्नेणं"। आ०म० द्वि०। कुम्मुण्णया स्त्री० (कुर्मोन्नता) कूर्मः कच्छपस्तद्वदुन्नता कूर्मोन्नता / योनिभेदे, "कुम्मुन्नया णं जोणी उत्तमपुरिसमाऊणं कुम्मुन्नया णं जोणीए तिविहा उत्तमपुरिता गब्भं वक्कमंति / तं जहा-अरहंता, चक्कवट्टी, बलदेववासुदेवा''। स्था०३ ठा०१ उ०। कुम्हा(ण) पुं० (कुश्मन्) "पक्ष्मश्मष्मस्मझां म्हः"२७४। इति श्मभागस्य म्हः / देशविशेषनिवासिनि, "कुश्मानः कुम्हाणो," प्रा०२ पाद / कुश धुतौ श्लेषे वा मनिन्। द्योतके, श्लेषके च / वाच०। कुयपुं० (कुच) कर्तरिकः / स्तने, संकुचिते। त्रि० वाच०। 'कुछ' स्पन्दने / कुचतीति कुचःइगुपान्तलक्षणः कः (इगुपधज्ञाप्रीकिरः कः।३।१।१३५) शिथिले, व्य०७ उ०। कुयबंधणन० (कुचबंधन) कुचं शिथिलंबन्धनं यस्य। बद्धे सतिस्पन्दमाने, __"कुयबंधणम्मि लहुगा, विराहणा होइ संजमाघाए'' / व्य०७ उ० / कुयर त्रि० (कुचर) कुत्सितं शिष्टजनजुगुप्सितं चरन्तीति कुचराः / उद्भ्रामिकेषु "किं नागओ सि समणेहिँ ढक्कियं दार कूयरा जंतु।" बृ०१ उ०। पारदारिकेषु, नि० चू०१७ उ०। कुरंग पुं०(कुरड़) कौ रङ्गति अच्। "कुरङ्ग ईषत्ताम्रः स्याद्धरिणाकृतिको महान् इत्युक्तलक्षणे, वाच० / गोकर्णे मृगभेदे, ज०२ वक्ष० प्रज्ञा० / को० / मृगे, मृगमात्रे, प्रश्न०१ आश्र० द्वार। पिं०। "हेतुरिन्दोः कलङ्के यो, विरहे रामसीतयोः। नेमे राजीमतीत्यागे, कुरङ्ग सत्यमेव सः'' / / 1 / / कल्प०७ क्षण। कुरंडा स्त्री० (कुरण्डा) कुत्सितरण्डायाम्, रण्डाकुरण्डामुण्डिकादि बहुप्रसङ्गे तदतदभावात्। तं०। कुरय पुं० (कुरक) कुहणभेदे, प्रज्ञा०८ अ०। कुरर पुं० (कुरर) कुड् शब्दे, क्ररन् / उत्कोशविहगे, स्त्रियां जातित्वाद् डीए / वाच०। कुररा उत्कोशाः। प्रश्न०१ आश्र० द्वार। "जिणुत्तमाण। कुररी विवाऽऽभोगरसागुगिद्धा, निरहसोया परितावमेइ" // 50 // कुररीव पक्षिणीव / उत्त०२०अ०। कुरल पुं० (कुरल) कुरर-रस्य लः / स्वनामख्याते पक्षिभेदे, स्त्रियां जातित्वातडीए / चूर्णकुन्तले, पुं०।वाच०। कुरलो लोमपक्षिविशेषः / जी०१ प्रति०। प्रज्ञा०। कुरा स्त्री०,पुं० (कुरु) अकर्मभूमिभेदे, स्था०। जंबू ! मंदरस्स पय्वयस्स उत्तरदाहिणेणं दो कुराओ पण्णत्ताओ / तं जहा-बहुसमउल्ला अविसेसा० जाव देवकुरा चेव उत्तरकुरा चेव / तत्थ णं दो महइ महालया महादुमा पण्णत्ता। तं जहा-बहुसमउल्ला अविसेसमणाणत्ता अन्नमन्नं णाइवस॒ति आयामविक्खंभुच्चत्तोवेहसंठाणपरिणाहेणं / तं जहाकूडसामली चेव जंबू चेव सुदंसणा। तत्थ णं दो देवा महड्डिया० जाव महासोक्खापलिओवमट्ठिझ्या परिवसति। तं जहा-गरुले चेव, वेणुदेवे अणाढिए चेव, जंबूदीवाहिवई। दक्षिणेन देवकुरवः, उत्तरेण उत्तरकुरवः, तत्राद्याः विद्युत्प्रभसौमनसाभिधानवक्षस्कारपर्वताभ्यां गजदन्ताकाराभ्यामावृताः इतरे तु गन्धमादनमाल्यवदभ्यामावृताः, उभये चामी अर्द्धचन्द्राकारा दक्षिणोत्तरतो विस्तृताः / तत्प्रमाणां चेवम्-"अट्ठसया वायाला, एक्कार-सहस्स दो कलाओ य / विक्खंभो य कुरूणं, तेवन्नसहस्स जीवासिं / / 1 / / " पूर्वापराऽऽयामाश्चैता इति / (महइमहा-लयत्ति) महान्तौ गुरू, अतीति अत्यन्तं, महसां तेजसा महानांवोत्सवानामालयावाश्चयौ, महतिमहालयौ महातिमहालयौ वा, समवभाषयावा महान्तावित्यर्थः / महाद्रुमौ प्रशस्ततया