________________ कुमारग्गह 588 - अभिधानराजेन्द्रः - भाग 3 कुमुआ कुमारग्गह पुं० (कुमारग्रह) कुमार (स्कन्द) कृते उन्मत्त ताहेती उपद्रवे, जं०२ वक्ष०। कुमारग्गामपुं० (कुमारग्राम) स्वनामख्याते ग्रामभेदे, "कुमारग्गामसंपत्थिया तत्थज अंतरा एगो तिलत्थंभओ तं दलूण गोसालो भण्णति।" आ० चू०१ अ० / आ०म०।"वोसट्ठकाए चियत्तहेदे दिवसे मुहुत्तसेसे कुमारग्गामं समणुपत्ते "आचा०२ श्रु०३ चू०। कुमारणंदि (ण) पुं० (कुमारनन्दिन) चम्पानगरीवास्तव्ये स्वनामख्याते सुवर्णकारे, स च स्त्रीलोलुपो व्यन्तरीयुगार्थं वह्नौ प्रविश्य पञ्चशैलाधिपतिर्देवो जातः नागिलप्रतियोधितो वीरप्रतिमामर्चयित्वा वीतभये उदायननृपान्तिके प्रेषयदिति आ०क० / दर्श० / आ०म० / ती० ।आ०चू०। ('दसउर' शब्दे वक्ष्यते) कुमारधम्म पुं० (कुमारधर्म) स्थिरगुप्तात्पश्चिमे देवर्द्धिक्षमाश्रमणात्प्राचीने स्थविरभेदे, "तत्तो अनाणदंसणचरित्ततवसुद्धिअंगुणमहंतं। थेरं कुमारधम्म, वंदामि गणिं गुणोवेयं // 11 // " कल्प०८ क्षण। कुमारपाल पुं० (कुमारपाल) चौलुक्यवंशीये गुर्जरधरित्रीपतौ आईतवरिष्ठे नृपभेदे, "कुमारपालभूपालश्चौलुक्यकुलचन्द्रमाः / श्रीवीरचैत्यमस्योचैः, शिखरे निरमीममत्" / / (अर्युदाद्रेः), ती०८ कल्प। स च श्रीहेमचन्द्रसूरिभिः प्रतिबोध्य परमाईतीकृत इति तचरित्रादिभ्यो ज्ञेयम्। स्था०। कुमारपुत्तिय पुं० (कुमारपुत्र) वीरतीर्थीये श्रमणभेदे, यस्य प्रत्याख्यान दानप्रकार उदकेन गीतमस्वामिनं प्रति पृष्टः / सूत्र०२ श्रु०७ अ०। कुमारभिच्च न० (कुमारभृत्य) कुमाराणां बालानां भृतौ पोषणे साधु कुमारभृत्यम् / कुमारभरणक्षीरदोषसंशोधनार्थदुष्टशून्यनिमित्तानां व्याधीनामुपशमनार्थे आयुर्वेदभेदे, स्था०८ ठा०। कुमारभूय त्रि० (कुमारभूय) कुमारब्रह्मचारिणि, "अकुमारभूए जे केइ, कुमारभूए तिहं बए। इत्थीहि गिद्धे वसए, महामोहं पकुव्यए''।। स०३०समाक्षुल्ल्क भूते राजकुमाररूपे च। सूत्र०१श्रु०४अ०२उ०॥ कुमारवास पुं० (कुमारवास) कुमाराणामराजभावेन वासे "कुमारवास मज्झे वसित्ता मुंडे जाव पव्वइया' / स्था०५ ठा०३ उ०।। कुमारसमण पुं० (कुमारश्रमण) कौमार्ये प्रव्रजिते, "तए णं से अइमुत्ते कुमारसमणे अण्णया कयाई" कुमारश्रमणः षड्वर्ष जातस्य तस्य प्रव्रजितत्वात् / आह च-""छव्वरिसो पव्वइओ, णिगंथो रोचिऊण पावयण ति" / एतदेव चाश्चर्यमिहान्यथा वर्षाष्टकादाराद् न प्रव्रज्या स्यादिति। भ०५ श०४ उ०1 कुमारा स्त्री० (कुमारा) स्वनामख्याते संनिवेशे, "ततो भगवं कुमाराए सन्निवेसे गतो, तत्थ पंचएरमणिज्जे उज्जाणे पडिसंठितो" आ०म०वि०। कुमारिय पुं० (कुमारिक) कुत्सितो मारणीयसत्वस्यातीववेदनोत्पादकत्वाद् निन्द्योयो मारो मारणं स विद्यते येषां ते कुमारिकाः। सौकरिकेषु, बृ०१ उ०। ओघ०। कुमारिल पुं०(कुमारिल) पूर्वमीमांसाभाष्यवार्तिककारके मीमांसकभेदे, | वे व्याख्ये मीमांसाशास्त्रस्य-भदृमतेन, प्रभाकरमतेन च / तत्र भदृः कुमारिलाख्यः। वाच०। आह कुमारिल:-"अगोत्वृत्तिः सामान्य, वाच्य यैः परिकल्पितम्।गोत्ववस्त्वेव तैरुक्तमगोऽपोहगिरा स्फुटम्"। सम्म०२ काण्ड। कुमारी स्त्री० (कुमारी) कुमारप्रथमवयोवचनत्वात् स्त्रियां डीए। वाच० / सूत्र०। "अजातेः पुंसः" ||३।३इत्यस्य अप्राप्तविभाषात्वात् न प्राकृते डीविकल्पः, किन्तु नित्यम् / प्रा०३ पाद / अनूढकन्यायाम, पार्वत्यां, नवमल्लिकायाम्, घृतकुमार्याम्, वाचाया मांसलप्रणालाकारपत्रा (धिकुआँरी) इति प्रतीता। प्रव०४ द्वार। ल०। अपराजितायां सहायां, सीतायाम्, वन्ध्यकर्कट्याम्, स्थूलैलायाम्, मेदिनीपुष्प, तरुणीपुष्पे, श्यामापक्षिणि, वाच०। कुमाल पुं० (कुमार) मागध्या लः, अपभ्रंशे-"शेषं शौरसेनीवत्" 43021 मागध्यां यदुक्तं ततोऽन्यच्छौरसेनीवद् द्रष्टव्यम् / बाले, राजार्हे च। "अय्य एशे क्खु कुमाले मलयकेदू" प्रा०४ पादा कुमुअ(य)न० (कुमुद) को मोदते मुदकः। कैरवे, वाच०। आ०म० / तब चन्द्रविकासि। जं०१वक्ष०ारा०। चन्द्रबोध्ये, ज्ञा०१ श्रु०१ अ०ाज01 रा० / औ०। जलरुहभेदे, आचा० / कपूर, पुं० / वाच० / जं०। चतुरशीतिलक्षगुणिते कुमुदाङ्गे,ज्यो०२ पाहु। समादिविमानेष्वन्तर्गत विमानभेदे, स०१७ समा जम्बूद्वीपे मन्दरस्य पर्वतस्यपूर्वे शीतोदाया महानद्या दक्षिणे स्वनामख्याते विजयक्षेत्रयुगले, स्था०८ ठा०। ते चद्वे, "दो कुमुदा'' स्था०८ ठा० / अत नव कूटाः- "सिद्धे कुमुए खंडगमाणी वेयड्डेपुन तिमिसगुहा कुमुए वेसमणे त्तिय,कुमुयकूडाण नामाइं"। स्था०८ ठा०।जम्बूद्वीपे मन्दरे पर्वते भद्रशालयने पञ्चमे दिग्धस्तिकूटे, स्था०८ ठा०॥ कुमुअंगन० (कुमुदाङ्ग) चतुरशीतिमहाकमलशतसहस्रेषु, ज्यो०२ पाहु० / कुमुअगुम्मन० (कुमुदगुल्म) विमानभेदे, स०१८ सम०। कुमुअणंदि पुं० (कुमुदनन्दि) सिद्धसेनदिवाकरेति प्रसिद्धाऽपरनामके सुरौ, जै० इ०। कुमुअप्पमा स्त्री० (कुमुदप्रभा) जम्बूद्वीपे उत्तरपौरस्त्ये प्रथमवनखण्डे पञ्चाशद्योजनान्यवगाह्य उत्तरस्यां दिशि नन्दापुष्करिण्याम, जं०४ वक्ष०ा जी०। कुमुअवण न० (कुमुदवन) मथुरास्थेवनभेदे, ती०२१ कल्प। कुमुअ(य)वणविवोहगपुं० (कुमुदवनविबोधक)६ता चन्द्रविकाशिकम लवनानां विकाशके चन्द्रे, कल्प०३ क्षण। कुमुआ(या) स्त्री० (कुमुदा) कुत्सितं मोदते मुद कटाए। कुम्भिकायाम्, गम्भीरीवृक्षे, शालपर्णीवृक्षे, संज्ञायां कन् / कट्फले, गौरा० / डीए / कुमुदी। कट्फले / स्त्री० / वाच०। जम्बूद्वीपे मन्दरस्य पश्चिमायां पुष्करिण्याम् ज०४ वक्ष० जी०। वरुणप्रभशैलस्यापरेण राजधान्याम्, द्वी० / दाक्षिणात्याञ्जनपर्वतस्य पश्चिमायां पुष्करिण्याम्, द्वी० / स्था०।"दो कुमुदा' / स्था०२ ठा०३ उ०।